Tuesday, May 15, 2012

पञ्चतन्त्रम् ०२

(पञ्चतन्त्रम् 02 इत्यस्मात् पुनर्निर्दिष्टम्)

अन्तर्विषयाः  [गोप्यताम्]
अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम्। यस्यायम् आदिमः श्लोकः
---
वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१.१॥
तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः
कर्तव्याश्चेति। यत उक्तं च..
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥
यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः॥ १.३॥
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला।
न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते॥१.५॥
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्येतस्ततस्ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः॥१.६॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ।
वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च॥ १.७॥
अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥१.८॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः॥१.९॥
गतवयसामपि पुंसाम्येषामर्था भवन्ति ते तरुणाः।
अर्थो तु ये हीना वृथास्ते यौवनेपि स्युः ॥१.१०॥
स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया अंड़्पसॆवया क्ड़्षिकर्मणा विद्यॊपार्जनॆन व्यवहारॆण वणिक्कर्मणा वा। सर्वॆषाम् अपि तॆषाम्̣ वाणिज्यॆनातिरस्क्ड़्तॊ र्थलाभः स्यात्। उक्तम्̣ च यतः
क्ड़्ता भिक्षानॆकैर् वितरति अंड़्पॊ नोचितम् अहो
क्ड़्षिः क्लिष्टा विद्या गुरुविनयव्ड़्त्त्यातिविषमा।
कुसीदाद् दारिद्र्यम्̣ परकरगतग्रंथिशमनान्
न मंयॆ वाणिज्यात् किम् अपि परमम्̣ वर्तनम् इह॥पञ्च_१.११॥
उपायानाम्̣ च सर्वॆषाम् उपायः पण्यसम्̣ग्रहः।
धनार्थम्̣ शस्यतॆ हॆ ऎकस् तद्अंयः सम्̣शयात्मकः॥पञ्च_१.१२॥
तच् च वाणिज्यम्̣ सप्तविधम् अर्थागमाय स्यात्। तद् यथा गांधिकव्यवहारः, निक्षॆपप्रवॆशः, गॊष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, दॆशांतराद् भांडानयनम्̣ चॆति। उक्तम्̣
पण्यानाम्̣ गांधिकम्̣ पण्यम्̣ किम् अंयैः काञ्चनादिभिः।
यत्रैकॆन च यत् क्रीतम्̣ तच् छतॆन प्रदीयतॆ॥पञ्च_१.१३॥
निक्षॆपॆ पतितॆ हर्म्यॆ श्रॆष्ठी स्तौति स्वदॆवताम्।
निक्षॆपी म्रियतॆ तुभ्यम्̣ प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥
गॊष्ठिककर्मनियुक्तः श्रॆष्ठी चिंतयति चॆतसा ह्ड़्ष्टः।
वसुधा वसुसंपूर्णा मयाद्य लब्धा किम् अंयॆन॥पञ्च_१.१५॥
परिचितम् आगच्छंतम्̣ ग्राहकम् उत्कंठ्या विलॊकयासौ।
ह्ड़्ष्यति तद्धनलब्धॊ यद्वत् पुत्रॆण जातॆन॥पञ्च_१.१६॥
अंयच् च
पूर्णापूर्णॆ मानॆ परिचितजनवञ्चनम्̣ तथा नित्यम्।
मिथ्याक्रयस्य कथनम्̣ प्रक्ड़्तिर् इयम्̣ स्यात् किरातानाम्॥पञ्च_१.१७॥
द्विगुणम्̣ त्रिगुणम्̣ वित्तम्̣ भांडक्रयविचक्षणाः।
प्राप्नुवंत्य् उद्यमाल् लॊका दूरदॆशांतरम्̣ गताः॥पञ्च_१.१८॥
इत्य् ऎवम्̣ संप्रधार्य मथुरागामीनि भांडांय् आदाय शुभायाम्̣ तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलव्ड़्षभ सम्̣जीवकनंदकनामानौ ग्ढ़ॊत्पन्नौ धूर्वॊढारौ स्थितौ। तयॊर् ऎकः सम्̣जीवकाभिधानॊ यमुनाकच्छम्
अवतीर्णः संपंकपूरम् आसाद्य कलितचरणॊ युगभंगम्̣ विधाय विषसाद।
अथ तम्̣ तद्अवस्थम् आलॊक्य वर्धमानः परम्̣ विषादम् आगमत्। तद् अर्थम्̣ च स्नॆहार्द्रह्ड़्दयस् त्रिरात्रम्̣ प्रयाणभंगम् अकरॊत्। अथ तम्̣ विषंणम् आलॊक्य साड़्थिकैर् अभिहितम् भॊः श्रॆष्ठिन्! किम् ऎवम्̣ व्ड़्षभस्य क्ड़्तॆ सिम्̣हव्याघ्रसमाकुलॆ बह्व्अपायॆस्मिन् वनॆ समस्तसार्थस् त्वया संदॆहॆ नियॊजितः। उक्तम्̣
न स्वल्पस्य क्ड़्तॆ भूरि नाशयॆन् मतिमान् नरः।
ऎतद् ऎवात्र पांडित्यम्̣ यत् स्वल्पाद् भूरिरक्षणम्॥पञ्च_१.१९॥
अथासौ तद् अवधार्य सम्̣जीवकस्य रक्षापुरुषान् निरूप्याशॆषसार्थम्̣ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्व्अपायम्̣ तद्वनम्̣ विदित्वा सम्̣जीवकम्̣ परित्यज्य प्ड़्ष्ठतॊ गत्वांयॆद्युस् तम्̣ सार्थवाहम्̣ मिथ्याहुः स्वामिन्, म्ड़्तॊ सौ सम्̣जीवकः। अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना सम्̣स्क्ड़्तः इति।
तच् छ्रुत्वा सार्थवाहः क्ड़्तज्ञतया स्नॆहार्द्रह्ड़्दयस् तस्यौर्ध्वदॆहिकक्रिया व्ड़्षॊत्सर्गादिकाः सर्वाश् चकार। सम्̣जीवकॊ प्य् आयुःशॆषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथम्̣चिद् अप्य् उठाय यमुनातटम् उपपॆदॆ। तत्र मरकतसद्ड़्शानि बालत्ड़्णाग्राणि भक्षयन् कतिपयैर् अहॊभिर् हरव्ड़्षभ इव पीनः ककुद्मान् बलवाम्̣श् च सम्̣व्ड़्त्तः। प्रत्यहम्̣ वल्मीकशिखराग्राणि श्ड़्ंगाभ्याम्̣ विदारयन् गर्जमान आस्तॆ। साधु चॆदम् उच्यतॆ
अरक्षितम्̣ तिष्ठति दॆवरक्षितम्̣
सुरक्षितम्̣ दॆवहतम्̣ विनश्यति।
जीवत्य् अनाथॊ पि वनॆ विसर्जितः
क्ड़्तप्रयत्नॊ पि ग्ढ़ॆ विनश्यति॥पञ्च_१.२०॥
अथ कदाचित् पिंगलकॊ नाम सिम्̣हः सर्वम्ड़्गपरिव्ड़्तः पिपासाकुल उदकपानार्थम्̣ यमुनातटम् अवतीर्णः सम्̣जीवकस्य गंभीरतररावम्̣ दूराद् ऎवाश्ड़्णॊत्। तच् छ्रुत्वातीव व्याकुलह्ड़्दयः ससाध्वसम् आकारम्̣ प्रच्छाद्य बटतलॆ चतुर्मंडलावस्थानॆनावस्थितः। चतुर्मंडलावस्थानम्̣ त्व् इदम्̣ सिम्̣हः सिम्̣हानुयायिनः काकरवाः किव्ड़्त्ता इति।
अथ तस्य करटकदमनकनामानौ द्वौ श्ड़्गालौ मंत्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परम्̣ मंत्रयतः। तत्र दमनकॊ ब्रवीत् भद्र करटक, अयम्̣ तावद् अस्मत्स्वामी पिंगलक उदकग्रहणार्थम्̣ यमुनाकच्छम् अवतीर्य स्थितः। स किम्̣ निमित्तम्̣ पिपासाकुलॊ पि निव्ड़्त्त्य व्यूहरचनाम्̣ विधाय दौर्मनस्यॆनाभिभूतॊ त्र बटतलॆ स्थितः।
करटक आह भद्र किम् आवयॊर् अनॆन व्यापारॆण उक्तम्̣ च यतः
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥ १.२१॥
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्पुत्रॆण तरुखंडमध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्नबॆलायाम् आहारार्थम्̣ नगरमध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानरयूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्धस्फाटितॊ ञ्जनव्ड़्क्षदारुमयः स्तंभः खदिरकीलकॆन मध्यनिहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरुशिखरप्रसादश्ड़्ंगदारुपर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्नम्ड़्त्युश् चापल्यात् तस्मिंन् अर्धस्फॊटितस्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभमध्यगतव्ड़्षणस्य स्वस्थानाच् चलितकीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि अव्यापारॆषु इति। आवयॊर् भक्षितशॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣
सुह्ड़्दाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।
अंड़्पसम्̣श्रय इष्यतॆ बुधैर् जठरम्̣ कॊ न बिभर्ति कॆवलम्॥पञ्च_१.२२॥
किम्̣
यस्मिञ् जीवंति जीवंति बहवः सॊ त्र जीवतु।
वयाम्̣सि किम्̣ न कुर्वंति चञ्च्वा स्वॊदरपूरणम्॥पञ्च_१.२३॥
तथा च
यज् जीव्यतॆ क्षणम् अपि प्रथितम्̣ मनुष्यैर्
विज्ञानशौर्यविभवार्यगुणैः समॆतम्।
तन् नाम जीवितम् इह प्रवदंति तज्ज्ञाः
काकॊ पि जीवति चिराय बलिम्̣ च भुंक्तॆ॥पञ्च_१.२४॥
यॊ नात्मना न च परॆण च बंधुवर्गॆ
दीनॆ दयाम्̣ न कुरुतॆ न च मर्त्यवर्गॆ।
किम्̣ तस्य जीवितफलम्̣ हि मनुष्यलॊकॆ
काकॊ पि जीवति चिराय बलिम्̣ च भुंक्तॆ॥पञ्च_१.२५॥
सुपूरा स्यात् कुनदिका सुपूरॊ मूषिकाञ्जलिः।
सुसम्̣तुष्टः कापुरुषः स्वल्पकॆनापि तुष्यति॥पञ्च_१.२६॥
किम्̣
किम्̣ तॆन जातु जातॆन माटुर् यौवनहारिणा।
आरॊहति न यः स्वस्य वम्̣शस्याग्रॆ ध्वजॊ यथा॥पञ्च_१.२७॥
परिवर्तिनि सम्̣सारॆ म्ड़्तः कॊ वा न जायतॆ।
जातस् तु गण्यतॆ सॊ त्र यः स्फुरॆच् च श्रियाधिकः॥पञ्च_१.२८॥
किम्̣
जातस्य नदीतीरॆ तस्यापि त्ड़्णस्य जन्मसाफल्यम्।
यत् सलिलमज्जनाकुलजनहस्तालंबनम्̣ भवति॥पञ्च_१.२९॥
तथा च
स्तिमितॊन्नतसञ्चारा जनसंतापहारिणः।
जायंतॆ विरला लॊकॆ जलदा इव सज्जनाः॥पञ्च_१.३०॥
निरतिशयम्̣ गरिमाणम्̣ तॆन
जनंयाः स्मरंति विद्वाम्̣सः।
यत् कम् अपि वहति गर्भम्̣
महताम् अपि यॊ गुरुर् भवति॥पञ्च_१.३१॥
अप्रकटीक्ड़्तशक्तिः शक्तॊ पि जनस् तिरस्क्रियाम्̣ लभतॆ।
निवसंन् अंतर्दारुणि लंघ्यॊ वह्निर् न तु ज्वलितः॥पञ्च_१.३२॥
करटक आह आवाम्̣ तावद् अप्रधानौ तत् किम् आवयॊर् अनॆन व्यापरॆण।
उक्तम्̣
अप्ड़्ष्टॊ त्राप्रधानॊ यॊ ब्रूतॆ राज्ञः पुरः कुधीः।
न कॆवलम् असम्̣मानम्̣ लभतॆ च विडंबनम्॥पञ्च_१.३३॥
तथा च
वचस् तत्र प्रयॊक्तव्यम्̣ यत्रॊक्तम्̣ लभतॆ फलम्।
स्थायी भवति चात्यंतम्̣ रागः शुक्लपटॆ यथा॥पञ्च_१.३४॥
दमक आह मा मैवम्̣ वद।
अप्रधानः प्रधानः स्यात् सॆवतॆ यदि पार्थिवम्।
प्रधानॊ प्य् अप्रधानः स्याद् यदि सॆवाविवर्जितः॥पञ्च_१.३५॥
यत उक्तम्̣
आसन्नम् ऎव अंड़्पतिर् भजतॆ मनुष्यम्̣
विद्याविहीनम् अकुलीनम् असम्̣स्क्ड़्तम्̣ वा।
प्रायॆण भूमिपतयः प्रमदा लताश् च
यत् पार्श्वतॊ भवति तत् परिवॆष्टयंति॥पञ्च_१.३६॥
तथा च
कॊपप्रसादवस्तूनि यॆ विचिंवंति सॆवकाः।
आरॊहंति शनैः पश्चाद् धुंवंतम् अपि पार्थिवम्॥पञ्च_१.३७॥
विद्यावताम्̣ महॆच्छानाम्̣ शिल्पविक्रमशालिनाम्।
सॆवाव्ड़्त्तिविदाम्̣ चैव नाश्रयः पार्थिवम्̣ विना॥पञ्च_१.३८॥
यॆ जात्य्आदिमहॊत्साहान् नरॆंद्रान् नॊपयांति च।
तॆषाम् आमरणम्̣ भिक्षा प्रायश्चित्तम्̣ विनिर्मितम्॥पञ्च_१.३९॥
यॆ च प्राहुर् दुरात्मानॊ दुराराध्या महीभुजः।
प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः॥पञ्च_१.४०॥
सर्पान् व्याघ्रान् गजान् सिम्̣हान् द्ड़्ष्ट्वॊपायैर् वशीक्ड़्तान्।
राजॆति कियती मात्रा धीमताम् अप्रमादिनाम्॥पञ्च_१.४१॥
राजानम् ऎव सम्̣श्रित्य विद्वान् याति पराम्̣ गतिम्।
विना मलयम् अंयत्र चंदनम्̣ न प्ररॊहति॥पञ्च_१.४२॥
धवलांय् आतपत्राणि वाजिनश् च मनॊरमाः।
सदा मत्ताश् च मातंगाः प्रसंनॆ सति भूपतौ॥पञ्च_१.४३॥
करटक आह अथ भवान् किम्̣ कर्तुमनाः?
सॊ ब्रवीत् अद्यास्मत्स्वामी पिंगलकॊ भीतॊ भीतपरिवारश् च वर्ततॆ। तदैनम्̣ गत्वा भयकारणम्̣ विज्ञाय संधिविग्रहयानआसनसम्̣श्रयद्वैधीभावानाम् ऎकतमॆन सम्̣विधास्यॆ।
करटक आह कथम्̣ वॆत्ति भवान् यद् भयाविष्टॊ यम्̣ स्वामी?
सॊ ब्रवीत् ज्ञॆयम्̣ किम् अत्र? यत उक्तम्̣
उदीरितॊ र्थः पशुनापि ग्ढ़तॆ
हयाश् च नागाश् च वहंति चॊदिताः।
अनुक्तम् अप्य् ऊहति पंडितॊ जनः
परॆंगितज्ञानफ्जला हि बुढयः॥पञ्च_१.४४॥
तथा च मनुः (८।२६)
आकारैर् इंगितैर् गत्या चॆष्टया भाषणॆन च।
नॆत्रवक्त्रविकारैश् च लक्ष्यतॆंतर्गतम्̣ मनः॥१.४५॥
तद् अद्यैनम्̣ भयाकुलम्̣ प्राप्य स्वबुढिप्रभावॆन निर्भयम्̣ क्ड़्त्वा वशीक्ड़्त्य च निजाम्̣ साचिव्यपदवीम्̣ समासादयिष्यामि।
करटक आह अनभिज्ञॊ भवान् सॆवाधर्मस्य। तत् कथम् ऎनम्̣ वशीकरिष्यसि?
सॊ ब्रवीत् कथम् अहम्̣ सॆवानभिज्ञः? मया हि तातॊत्संगॆ क्रीडताभ्यागतसाधूनाम्̣ नीतिशास्त्रम्̣ पठता यच् छ्रुतम्̣ सॆवाधर्मस्य सारम्̣ तद् ह्ड़्दि स्थापितम्। श्रूयताम्̣ तच् चॆदम्
सुवर्णपुष्पिताम्̣ प्ड़्थ्वीम्̣ विचिंवंति नरास् त्रयः।
शूरश् च क्ड़्तविद्यश् च यश् च जानाति सॆवितुम्॥पञ्च_१.४६॥
सा सॆवा या प्रभुहिता ग्राह्या वाक्यविशॆषतः।
आश्रयॆत् पार्थिवम्̣ विद्वाम्̣स् तद्द्वारॆणैव नांयथा॥पञ्च_१.४७॥
यॊ न वॆत्ति गुणान् यस्य न तम्̣ सॆवॆत पंडितः।
न हि तस्मात् फलम्̣ किञ्चित् सुक्ड़्ष्टाद् ऊषराद् इव॥पञ्च_१.४८॥
द्रव्यक्ड़्तिहीनॊ पि सॆव्यः सॆव्यगुणांवितः।
भवत्य् आजीवनम्̣ तस्मात् फलम्̣ कालांतराद् अपि॥पञ्च_१.४९॥
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।
न त्व् अज्ञानात्मसंपन्नाद् व्ड़्त्तिम् ईहतॆ पंडितः॥पञ्च_१.५०॥
सॆवकः स्वामिनम्̣ द्वॆष्टि क्ड़्पणम्̣ परुषाक्षरम्।
आत्मानम्̣ किम्̣ स न द्वॆष्टि सॆव्यासॆव्यम्̣ न वॆत्ति यः॥पञ्च_१.५१॥
यस्याश्रित्य विश्रामम्̣ क्षुधार्ता यांति सॆवकाः।
सॊ र्कवन् अंड़्पतिस् त्याज्यः सदा पुष्प-फलॊ पि सन्॥पञ्च_१.५२॥
राज-मातरि दॆव्याम्̣ च कुमारॆ मुख्य-मंत्रिणि।
पुरॊहितॆ प्रतीहारॆ सदा वर्तॆत राजवत्॥पञ्च_१.५३॥
जीवॆति प्रब्रुवन् प्रॊक्तः क्ड़्त्याक्ड़्त्य-विचक्षणः।
करॊति निर्विकल्पम्̣ यः स भवॆद् राज-वल्लभः॥पञ्च_१.५४॥
प्रभु-प्रसादजम्̣ वित्तम्̣ सुप्राप्तम्̣ यॊ निवॆदयॆत्।
वस्त्राद्यम्̣ च दधात्य् अंगॆ स भवॆद् राज-वल्लभः॥पञ्च_१.५५॥
अंतः-पुर-चरैः सार्धम्̣ यॊ न मंत्रम्̣ समाचरॆत्।
न कलत्रैर् नरॆंद्रस्य स भवॆद् राज-वल्लभः॥पञ्च_१.५६॥
द्यूतम्̣ यॊ यम-दूताभम्̣ हालाम्̣ हालाहलॊपमम्।
पश्यॆद् दारान् व्ड़्थाकारान् स भवॆद् राज-वल्लभः॥पञ्च_१.५७॥
युढ-कालॆग्रणीर् यः स्यात् सदा प्ड़्ष्ठानुगः पुरॆ।
प्रभॊर् द्वाराश्रितॊ हर्म्यॆ स भवॆद् राज-वल्लभः॥पञ्च_१.५८॥
संमतॊ हम्̣ विभॊर् नित्यम् इति मत्वा व्यतिक्रमॆत्।
क्ड़्च्छ्रॆष्व् अपि न मर्यादाम्̣ स भवॆद् राज-वल्लभः॥पञ्च_१.५९॥
द्वॆषि-द्वॆष-परॊ नित्यम् इष्टानाम् इष्ट-कर्म-क्ड़्त्।
यॊ नरॊ नर-नाथस्य स भवॆद् राज-वल्लभः॥पञ्च_१.६०॥
प्रॊक्तः प्रत्युत्तरम्̣ नाह विरुढम्̣ प्रभुना न यः।
न समीपॆ हसत्य् उच्चैः स भवॆद् राज-वल्लभः॥पञ्च_१.६१॥
उप् रणम्̣ शरणम्̣ तद्वन् मंयतॆ भय-वर्जितः।
प्रवासम्̣ स्व-पुरावासम्̣ स भवॆद् राज-वल्लभः॥पञ्च_१.६२॥
न कुर्यान् नरनाथस्य यॊषिद्भिः सह सम्̣गतिम्।
न निंदाम्̣ न विवादम्̣ च स भवॆद् राज-वल्लभः॥पञ्च_१.६३॥
करटक आह- अथ भवाम्̣स् तत्र गत्वा किम्̣ तावत् प्रथमम्̣ वक्ष्यति तत् तावद् उच्यताम्।
दमनक आह-
उत्तराद् उत्तरम्̣ वाक्यम्̣ वदताम्̣ संप्रजायतॆ।
सुव्ड़्ष्टि-गुण-संपन्नाद् बीजाद् बीजम् इवापरम्॥पञ्च_१.६४॥
अपाय-संदर्शनजाम्̣ विपत्तिम्
उपाय-संदर्शनजाम्̣ च सिढिम्।
मॆधाविनॊ नीति-गुण-प्रयुक्ताम्̣
पुरः स्फुरंतीम् इव वर्णयंति॥पञ्च_१.६५॥
ऎकॆषाम्̣ वाचि शुकवद् अंयॆषाम्̣ ह्ड़्दि मूकवत्।
ह्ड़्दि वाचि तथांयॆषाम्̣ वल्गु वल्गंतिउ सूक्तयः॥पञ्च_१.६६॥
न च अहम् अप्राप्त-कालम्̣ वक्ष्यॆ। आकर्णितम्̣ मया नीति-सारम्̣ पितुः पूर्वम् उत्संगम्̣ हि निषॆवता।
अप्राप्त-कालम्̣ वचनम्̣ ब्ढ़स्पतिर् अपि ब्रुवन्।
लभतॆ बह्व्-अवज्ञानम् अपमानम्̣ च पुष्कलम्॥पञ्च_१.६७॥
करटक आह-
दुराराध्या हि राजानः पर्वता इव सर्वदा।
व्यालाकीर्णाः सुविषमाः कठिना दुष्ट-सॆविताः॥पञ्च_१.६८॥
तथा च-
भॊगिनः कञ्चुकाविष्टाः कुटिलाः क्रूर-चॆष्टिताः।
सुदुष्टा मंत्र-साध्याश् च राजानः पन्नगा इव॥पञ्च_१.६९॥
द्वि-जिह्वाः क्रूर-कर्माणॊ निष्ठाश् छिद्रानुसारिणः।
दूरतॊ पि हि पश्यंति राजानॊ भुजगा इव॥पञ्च_१.७०॥
स्वल्पम् अप्य् अपकुर्वंति यॆभीष्टा हि महीपतॆः।
तॆ वह्नाव् इव दह्यंतॆ पतंगाः पाप-चॆतसः॥पञ्च_१.७१॥
दुरारॊहम्̣ पदम्̣ राज्ञाम्̣ सर्व-लॊक-नमस्क्ड़्तम्।
स्वल्पॆनाप्य् अपकारॆण ब्राह्मण्यम् इव दुष्यति॥पञ्च_१.७२॥
दुराराध्याः श्रियॊ राज्ञाम्̣ दुरापा दुष्परिग्रहाः।
तिष्ठंत्य् आप इवाधारॆ चिरम् आत्मनि सम्̣स्थिताः॥पञ्च_१.७३॥
दमनक आह- सत्यम् ऎतत् परम्। किंतु-
यस्य यस्य हि यॊ भावस् तॆन तॆन समाचरॆत्।
अनुप्रविश्य मॆधावी क्षिप्रम् आत्म-वशम्̣ नयॆत्॥पञ्च_१.७४॥
भर्तुश् चित्तानुवर्तित्वम्̣ सुव्ड़्त्तम्̣ चानुजीविनाम्।
राक्षसाश् चापि ग्ढ़्यंतॆ नित्यम्̣ छंदानुवर्तिभिः॥पञ्च_१.७५॥
सरुषि अंड़्पॆ स्तुति-वचनम्̣ तद्-अभिमतॆ प्रॆम तद्-द्विषि द्वॆषः।
तद्-दानस्य च शम्̣सा अमंत्र-तंत्रम्̣ वशीकरणम्॥पञ्च_१.७६॥
करटक आह- यद्य् ऎवम् अभिमतम्̣ तर्हि शिवास् तॆ पंथानः संतु। यथाभिलषितम् अनुष्ठीयताम्। सॊ पि प्रणम्य पिंगलकाभिमुखम्̣ प्रतस्थॆ।
अथागच्छंतम्̣ दमनकम् आलॊक्य पिंगलकॊ द्वास्थम् अब्रवीत्- अपसार्यताम्̣ वॆत्र-लता। अयम् अस्माकम्̣ चिरंतनॊ मंत्रिपुत्रॊ दमनकॊ व्याहत-प्रवॆशः। तत् प्रवॆश्यताम्̣ द्वितीय-मंडल-भागी। इति।
स आह- यथावादीद् भवान् इति।
अथॊपस्ड़्त्य दमनकॊ निर्दिष्ट आसनॆ पिंगलकम्̣ प्रणम्य प्राप्तानुज्ञ उपविष्टः। स तु तस्य नक-कुलिशालंक्ड़्तम्̣ दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरः-सरम् उवाच- अपि शिवम्̣ भवतः। कस्माच् चिराद् द्ड़्ष्टॊ सि?
दमनक आह- न किम्̣चिद् दॆव-पादानाम् अस्माभिः प्रयॊजनम्। परम्̣ भवताम्̣ प्राप्त-कालम्̣ वक्तव्यम् यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञाम्̣ प्रयॊजनम्।
उक्तम्̣ च-
दंतस्य निष्कॊषणकॆन नित्यम्̣
कर्णस्य कंडूयनकॆन वापि।
त्ड़्णॆन कार्यम्̣ भवतीश्वराणाम्̣
किम् आंग वाग्घ-स्तवता नरॆण॥पञ्च_१.७७॥
तथा वयम्̣ दॆव-पादानाम् अंवयागता भ्ड़्त्या आपत्स्व् अपि प्ड़्ष्ठ-गामिनॊ यद्यपि स्वम् अधिकारम्̣ न लभामहॆ तथापि दॆव-पादानाम् ऎतद् युक्तम्̣ न भवति। उक्तम्̣ च-
स्थानॆष्व् ऎव नियॊक्तव्या भ्ड़्त्या आभरणानि च।
न हि चूडामणिः पादॆ प्रभवामीति बध्यतॆ॥पञ्च_१.७८॥
यतः-
अनभिज्ञॊ गुणानाम्̣ यॊ न भ्ड़्त्यैर् अनुगम्यतॆ।
धनाढ्यॊ पि कुलीनॊ पि क्रमायातॊ पि भूपतिः॥पञ्च_१.७९॥
उक्तम्̣ च-
असमैः समीयमानः समैश् च
परिहीयमाण-सत्-कारः।
धुरि यॊ न युज्यमानस् त्रिभिर्
अर्थ-पतिम्̣ त्यजति भ्ड़्त्यः॥पञ्च_१.८०॥
यच् चाविवॆकितया राज्ञा भ्ड़्त्यानुत्तम-पद-यॊग्यान् हीनाधम-स्थानॆ नियॊजयति, न तॆ तत्रैव स भूपतॆर् दॊषॊ न तॆषाम्।
उक्तम्̣ च-
कनक-भूषण-संग्रहणॊचितॊ
यदि मणिस् त्रपुणि प्रतिबध्यतॆ।
न स विरौति न चापि स शॊभतॆ
भवति यॊजयितुर् वचनीयता॥पञ्च_१.८१॥
यच् च स्वाम्य् ऎवम्̣ वदति चिराद् द्ड़्श्यतॆ। तद् अपि श्रूयताम्-
सव्य-दक्षिणयॊर् यत्र विशॆषॊ नास्ति हस्तयॊः।
कस् तत्र क्षणम् अप्यार्यॊ विद्यमान-गतिर् भवॆत्॥पञ्च_१.८२॥
काचॆ मणिर् मणौ काचॊ यॆषाम्̣ बुढिर् विकल्पतॆ।
न तॆषाम्̣ संनिधौ भ्ड़्त्यॊ नाम-मात्रॊ पि तिष्ठति॥पञ्च_१.८३॥
परीक्षका यत्र न संति दॆशॆ
नार्घंति रत्नानि समुद्रजानि।
आभीर-दॆशॆ किल चंद्रकांतम्̣
त्रिभिर् वराटैर् विपणंति गॊपाः॥पञ्च_१.८४॥
लॊहिताख्यस्य च मणॆः पद्मरागस्य चांतरम्।
यत्र नास्ति कथम्̣ तत्र क्रियतॆ रत्न-विक्रयः॥पञ्च_१.८५॥
निर्विशॆषम्̣ यदा स्वामी समम्̣ भ्ड़्त्यॆषु वर्ततॆ।
तत्रॊद्यम-समर्थानाम् उत्साहः परिहीयतॆ॥पञ्च_१.८६॥
न विना पार्थिवॊ भ्ड़्त्यैर् न भ्ड़्त्याः पार्थिवम्̣ विना।
तॆषाम्̣ च व्यवहारॊ यम्̣ परस्पर-निबंधनः॥पञ्च_१.८७॥
भ्ड़्त्यैर् विना स्वयम्̣ राजा लॊकानुग्रह-कारिभिः।
मयूखैर् इव दीप्ताम्̣शुस् तॆजस्व्य् अपि न शॊभतॆ॥पञ्च_१.८८॥
अरैः संधार्यतॆ नाभिर् नाभौ चाराः प्रतिष्ठिताः।
स्वामि-सॆवकयॊर् ऎवम्̣ व्ड़्त्ति-चक्रम्̣ प्रवर्ततॆ॥पञ्च_१.८९॥
शिरसा विध्ड़्ता नित्यम्̣ स्नॆहॆन परिपालिताः।
कॆशा अपि विरज्यंतॆ निःस्नॆहाः किम्̣ न सॆवकाः॥पञ्च_१.९०॥
राजा तुष्टॊ हि भ्ड़्त्यानाम् अर्थ-मात्रम्̣ प्रयच्छति।
तॆ तु सम्̣मान-मात्रॆण प्राणैर् अप्य् उपकुर्वतॆ॥पञ्च_१.९१॥
ऎवम्̣ ज्ञात्वा नरॆंद्रॆण भ्ड़्त्याः कार्या विचक्षणाः।
कुलीनाः शौर्य-सम्̣युक्ताः शक्ता भक्ताः क्रमागताः॥पञ्च_१.९२॥
यः क्ड़्त्वा सुक्ड़्तम्̣ राज्ञॊ दुष्करम्̣ हितम् उत्तमम्।
लज्जया वक्ति नॊ किञ्चित् तॆन राजा सहायवान्॥पञ्च_१.९३॥
यस्मिन् क्ड़्त्यम्̣ समावॆश्य निर्विशंकॆन चॆतसा।
आस्यतॆ सॆवकः स स्यात् कलत्रम् इव चापरम्॥पञ्च_१.९४॥
यॊ नाहूतः समभ्यॆति द्वारि तिष्ठति सर्वदा।
प्ड़्ष्ठः सत्यम्̣ मितम्̣ ब्रूतॆ स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९५॥
अनादिष्टॊ पि भूपस्य द्ड़्ष्ट्वा हानिकरम्̣ च यः।
यततॆ तस्य नाशाय स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९६॥
ताडितॊ पि दुरुक्तॊ पि दंडितॊ पि महीभुजा।
यॊ न चिंतयतॆ पापम्̣ स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९७॥
न गर्वम्̣ कुरुतॆ मानॆ नापमानॆ च तप्यतॆ।
स्वाकारम्̣ रक्षयॆद् यस् तु स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९८॥
न क्षुधा पीड्यतॆ यस् तु निद्रया न कदाचन।
न च शीतातपाद्यैश् च स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.९९॥
श्रुत्वा साम्̣ग्रामिकीम्̣ वार्ताम्̣ भविष्याम्̣ स्वामिनम्̣ प्रति।
प्रसन्नास्यॊ भवॆद् यस् तु स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.१००॥
सीमा व्ड़्ढिम्̣ समायाति शुक्ल-पक्ष इवॊडुराट्।
नियॊग-सम्̣स्थितॆ यस्मिन् स भ्ड़्त्यॊ र्हॊ महीभुजाम्॥पञ्च_१.१०१॥
सीमा सम्̣कॊचम् आयाति वह्नौ चर्म इवाहितम्।
स्थितॆ यस्मिन् स तु त्याज्यॊ भ्ड़्त्यॊ राज्यम्̣ समीहता॥पञ्च_१.१०२॥
तथा श्ड़्गालॊ यम् इति मंयमानॆन ममॊपरि स्वामिना यद्य् अवज्ञा क्रियतॆ तद् अप्य् अयुक्तम्। उक्तम्̣ च यतः-
कौशॆयम्̣ क्ड़्मिजम्̣ सुवर्णम् उपलाद् दुर्वापि गॊरॊमतः
पंकात् तामरसम्̣ शशांक उदधॆर् इंदीवरम्̣ गॊमयात्।
काष्ठाद् अग्निर् अहॆः फणाद् अपि मणिर् गॊ-पित्ततॊ रॊचना
प्राकाश्यम्̣ स्व-गुणॊदयॆन गुणिनॊ गच्छंति किम्̣ जन्मना॥पञ्च_१.१०३॥
मूषिका ग्ढ़-जातापि हंतव्या स्वाप-कारिणी।
भक्ष्य-प्रदानैर् जारॊ हितक्ड़्त् प्राप्यतॆ जनैः॥पञ्च_१.१०४॥
ऎरंड-भिंडार्क-नलैः प्रभूतैर् अपि सञ्चितैः।
दारु-क्ड़्त्यम्̣ यथा नास्ति तथैवाज्ञैः प्रयॊजनम्॥पञ्च_१.१०५॥
किम्̣ भक्तॆनासमर्थॆन किम्̣ शक्तॆर्नापकारिणा।
भक्तम्̣ शक्तम्̣ च माम्̣ राजन् नावज्ञातुम्̣ त्वम् अर्हसि॥पञ्च_१.१०६॥
पिंगलक आह- भवत्व् ऎवम्̣ तावत्। असमर्थः समर्थॊ वा चिरंतनस् त्वम् अस्माकम्̣ मंत्रि-पुत्रः। तद् विश्रब्धम्̣ ब्रूहि यत् किञ्चिद् वक्तुकामः।
दमनक आह- दॆव जिज्ञाप्यम्̣ किञ्चिद् अस्ति।
पिंगलक आह- तन् निवॆदयाभिप्रॆतम्।
सॊ ब्रवीत्-
अपि स्वल्पतरम्̣ कार्यम्̣ यद् भवॆत् प्ड़्थिवी-पतॆः।
तन् न वाच्यम्̣ सभा-मध्यॆ प्रॊवाचॆदम्̣ ब्ढ़स्पतिः॥पञ्च_१.१०७॥
तद् ऐकांतिकॆ मद्-विज्ञाप्यम् आकर्णयंतु दॆव-पादाः। यतः-
षट्-कर्णॊ भिद्यतॆ मंत्रश् चतुष्कर्णः स्थिरॊ भवॆत्।
तस्मात् सर्व-प्रयत्नॆन षट्कर्णम्̣ वर्जयॆत् सुधीः॥पञ्च_१.१०८॥
अथ पिंगलकाभिप्रायज्ञा व्याघ्र-द्वीपि-व्ड़्क-पुरःसरा सर्वॆपि तद्-वचः समाकर्ण्य सम्̣सदि तत्-क्षणाद् ऎव दूरीभूताः। ततश् च दमनक आह- उदक-ग्रहणार्थम्̣ प्रव्ड़्त्तस्य स्वामिनः किम् इह निव्ड़्त्त्यावस्थानम्।
पिंगलक आह सविलक्ष-स्मितम्- न किञ्चिद् अपि।
सॊ ब्रवीत्- दॆव यद्य् अनाख्यॆयम्̣ तत् तिष्ठतु।
उक्तम्̣ च-
दरिषु किञ्चित् स्वजनॆषु किञ्चिद्
गॊप्यम्̣ वयस्यॆषु सुतॆषु किञ्चित्।
युक्तम्̣ न वा युक्तम् इदम्̣ विचिंत्य
वदॆद् विपश्चिन् महतॊ नुरॊधात्॥पञ्च_१.[*१००]
तच् छ्रुत्वा पिंगलकश् चिंतयामास- यॊग्यॊ यम्̣ द्ड़्श्यतॆ। तत् कथयाम्य् ऎतस्याग्रॆ आत्मनॊ भिप्रायम्। उक्तम्̣ च-
स्वामिनि गुणांतरज्ञॆ गुणवति भ्ड़्त्यॆनुवर्तिनि कलयॆ।
सुह्ड़्दि निरंतर-चित्तॆ निवॆद्य दुःखम्̣ सुखी भवति॥पञ्च_१.[*१०१]
भॊ दमनक श्ड़्णॊषि शब्दम्̣ दूरान् महांतम्।
सॊ ब्रवीत्- स्वामिन् श्ड़्णॊमि। तत् किम्।
पिंगलक आह- भद्र अहम् अस्माद् वनाद् गंतुम् इच्छामि।
दमनक आह- कस्मात्।
पिंगलक आह - यतॊ द्यस्मद्-वनॆ किम् अप्य् अपूर्वम्̣ सत्त्वम्̣ प्रविष्टम्̣ यस्यायम्̣ महा-शब्दः श्रूयतॆ। तस्य च शब्दानुरूपॆण पराक्रमॆण भवितव्यम् इति।
दमनक आह- यच्-छब्द-मात्राद् अपि भयम् उपगतः स्वामी तद् अप्य् अयुक्तम्। उक्तम्̣ च-
अंभसा भिद्यतॆ सॆतुस् तथा मंत्रॊ प्य् अरक्षितः।
पैशुंयाद् भिद्यतॆ स्नॆहॊ भिद्यतॆ वाग्भिर् आतुरः॥पञ्च_१.१११॥
तन् न युक्तम्̣ स्वामिनः पूर्वॊपार्जितम्̣ वनम्̣ त्यक्तुम्। यतॊ भॆरी-वॆणु-वीना-म्ड़्दंग-ताल-पटह-शंख-काहलादि-भॆदॆन शब्दा अनॆक-विधा भवंति। तन् न कॆवलाच् छब्द-मात्राद् अपि भॆतव्यम्। उक्तम्̣ च-
अत्युत्कटॆ च रौद्रॆ च शत्रौ प्राप्तॆ न हीयतॆ।
धैर्यम्̣ यस्य महीनाथॊ न स याति पराभवम्॥पञ्च_१.११२॥
दर्शित-भयॆपि धातरि धैर्य-ध्वम्̣सॊ भवॆन् न धीराणाम्।
शॊषित-सरसि निदाघॆ नितराम् ऎवॊढतः सिंधुः॥पञ्च_१.११३॥
तथा च-
यस्य न विपदि विषादः संपदि हर्षॊ रणॆ न भीरुत्वम्।
तम्̣ भुवन-त्रय-तिलकम्̣ जनयति जननी सुतम्̣ विरलम्॥पञ्च_१.११४॥
तथा च-
शक्ति-वैकल्य-नम्रस्य निःसारत्वाल् लघीयसः।
जंनिमॊ मानहीनस्य त्ड़्णस्य च समा गतिः॥पञ्च_१.११५॥
अपि च-
अंय-प्रतापम् आसाद्य यॊ द्ड़्ढत्वम्̣ न गच्छति।
जतुजाभरणस्यॆव रूपॆणापि हि तस्य किम्॥पञ्च_१.११६॥
तद् ऎवम्̣ ज्ञात्वा स्वामिना धैर्यावष्टंभः कार्यः। न शब्द-मात्राद् भॆतव्यम्। अपि च-
पूर्वम् ऎव मया ज्ञातम्̣ पूर्णम् ऎतद् धि मॆदसा।
अनुप्रविश्य विज्ञातम्̣ यावच् चर्म च दारु च॥पञ्च_१.११७॥
पिंगलक आह- कथम् ऎतत्।
सॊ ब्रवीत्-
कश्चिद् गॊमायुर् नाम श्ड़्गालः क्षुत्क्षाम-कंठः इतस् ततः परिभ्रमन् वनॆ सैंय-द्वय-सम्̣ग्राम-भूमिम् अपश्यत्। तस्याम्̣ च दुंदुभॆः पतितस्य वायु-वशाद् वल्ली-शाखाग्रैर् हंयमानस्य शब्दम् अश्ड़्णॊत्। अथ क्षुभित-ह्ड़्दयश् चिंतयामास अहॊ विनष्टॊ स्मि। तद् यावन् नास्य प्रॊच्चारित-शब्दस्य द्ड़्ष्टि-गॊचरॆ गच्छामि तावद् अंयतॊ व्रजामि। अथवा नैतद् युज्यतॆ सहसैव।
भयॆ वा यदि वा हर्षॆ संप्राप्तॆ यॊ विमर्शयॆत्।
क्ड़्त्यम्̣ न कुरुतॆ वॆगान् न स संतापम् आप्नुयात्॥पञ्च_१.११८॥
तत् तावज् जानामि कस्यायम्̣ शब्दः। धैर्यम् आलंब्य विमर्शयन् यावन् मंदम्̣ मंदम्̣ गच्छति तावद् दुंदुभिम् अपश्यत्। स च तम्̣ परिज्ञाय समीपम्̣ गत्वा स्वयम् ऎव कौतुकाद् अताडयत्। भूयश् च हर्षाद् अचिंतयत्- अहॊ चिराद् ऎतद् अस्माकम्̣ महॊद्भॊजनम् आपतितम्। तन् नूनम्̣ माम्̣स-मॆदॊ स्ड़्ग्भिः परिपूरितम्̣ भविष्यति। ततः परुष-चर्मावगुंठितम्̣ तत् कथम् अपि विदार्यैकदॆशॆ छिद्रम्̣ क्ड़्त्वा सम्̣ह्ड़्ष्ट-मना मध्यॆ प्रविष्टः। परम्̣ चर्म-विदारणतॊ दम्̣ष्ट्राभंगः समजनि। अथ निराशीभूतस् तद्-दारु-शॆषम् अवलॊक्य श्लॊकम् ऎनम् अपठत् पूर्वम् ऎव मया ज्ञातम् इति। अतॊ न शब्द-मात्राद् भॆतव्यम्।
पिंगलक आह- भॊः पश्यायम्̣ मम सर्वॊ पि परिग्रहॊ भय-व्याकुलित-मनाः पलायितुम् इच्छति। तत् कथम् अहम्̣ धैर्याद् अवष्टंभम्̣ करॊमि।
सॊ ब्रवीत्- स्वामिन् नैषाम् ऎष दॊषः। यतः स्वामि-सद्ड़्शा ऎवम्̣ भवंति भ्ड़्त्याः। उक्तम्̣ च-
अश्वः शस्त्रम्̣ शास्त्रम्̣ वीणा वाणी नरश् च नारी च।
पुरुष-विशॆषम्̣ प्राप्ता भवंत्य् अयॊग्याश् च यॊग्याश् च॥पञ्च_१.११९॥
तत्-पौरुषावष्टम्̣ क्ड़्त्वा त्वम्̣ तावद् अत्रैव प्रतिपालय यावद् अहम् ऎतच् छब्द-स्वरूपम्̣ ज्ञात्वागच्छामि। ततः पश्चाद् यथॊचितम्̣ कार्यम् इति।
पिंगलक आह- किम्̣ तत्र भवान् गंतुम् उत्सहतॆ।
स आह- किम्̣ स्वाम्य्-आदॆशात् सद्-भ्ड़्त्य क्ड़्त्याक्ड़्त्यम् अस्ति। उक्तम्̣ च-
स्वाम्य्-आदॆशात् सुभ्ड़्त्यस्य न भॊः सञ्जायतॆ क्वचित्।
प्रविशॆन् मुखम् आहॆयम्̣ दुस्तरम्̣ वा महार्णवम्॥पञ्च_१.१२०॥
तथा च-
स्वाम्य्-आदिष्टस् तु यॊ भ्ड़्त्यः समम्̣ विषमम् ऎव च।
मंयतॆ न स संधार्यॊ भूभुजा भूतिम् इच्छता॥पञ्च_१.१२१॥
पिंगलक आह- भद्रम्̣, यद्य् ऎवम्̣ तद् गच्छ। शिवास् तॆ पंथानः संतु इति।
दमनकॊ पि तम् प्रणम्य सम्̣जीवक-शब्दानुषरी प्रतस्थॆ।
अथ दमनकॆ गतॆ भय-व्याकुल-मनाः पिंगलकश् चिंतयामास- अहॊ न शॊभनम्̣ क्ड़्तम्̣ मया। यत् तस्य विश्वासम्̣ गत्वात्माभिप्रायॊ निवॆदितः। कदाचिद् दमनकॊ यम् उभय-वॆतनॊ भूत्वा ममॊपरि दुष्ट-बुढिः स्याद् भ्रष्टाधिकारत्वात्। उक्तम्̣ च-
यॆ भवंति महीपस्य संमानित-विमानिताः।
यतंतॆ तस्य नाशाय कुलीना अपि सर्वदा॥पञ्च_१.१२२॥
तत् तावद् अस्य चिकीर्षितम्̣ वॆत्तुम् अंयत् स्थानांतरम्̣ गत्वा प्रतिपालयामि। कदाचिद् दमनकस् तम् आदाय माम्̣ व्यापादयितुम् इच्छति। उक्तम्̣ च-
न बध्यंतॆ ह्य् अविश्वस्ता बलिभिर् दुर्बला अपि।
विश्वस्तास् त्व् ऎव बध्यंतॆ बलवंतॊ पि दुर्बलैः॥पञ्च_१.१२३॥
ब्ढ़स्पतॆर् अपि प्राज्ञॊ न विश्वासॆ व्रजॆन् नरः।
य इच्छॆद् आत्मनॊ व्ड़्ढिम् आयुष्यम्̣ च सुखानि च॥पञ्च_१.१२४॥
शपथैः संधितस्यापि न विश्वासॆ व्रजॆद् रिपॊः।
राज्य-लाभॊद्यतॊ व्ड़्त्रः शक्रॆण शपथैर् हतः॥पञ्च_१.१२५॥
न विश्वासम्̣ विना शत्रुर् दॆवानाम् अपि सिढ्यति।
विश्वासात् त्रिदशॆंद्रॆण दितॆर् गर्भॊ विदारितः॥पञ्च_१.१२६॥
ऎवम्̣ संप्रधार्य स्थानांतरम्̣ गत्वा दमनक-मार्गम् अवलॊकयंन् ऎकाकी तस्थौ। दमनकॊ पि सञ्जीवक-सकाशम्̣ गत्वा व्ड़्षभॊ यम् इति परिज्ञाय ह्ड़्ष्ट-मना व्यचिंतयत्- अहॊ शॊभनम् आपतितम्। अनॆनैतस्य संधि-विग्रह-द्वारॆण मम पिंगलकॊ वश्यॊ भविष्यतीति। उक्तम्̣ च-
न कौलींयान् न सौहार्दान् अंड़्पॊ वाक्यॆ प्रवर्ततॆ।
मंत्रिणाम्̣ वावद् अभ्यॆति व्यसनम्̣ शॊकम् ऎव च॥पञ्च_१.१२७॥
सदैवापद्गतॊ राजा भॊग्यॊ भवति मंत्रिणाम्।
अतॆव हि वाञ्छंति मंत्रिणः सापदम्̣ अंड़्पम्॥पञ्च_१.१२८॥
यथा नॆच्छति नीरॊगः कदाचित् सुचिकित्सकम्।
तथापद् रहितॊ राजा सचिवम्̣ नाभिवाञ्छति॥पञ्च_१.१२९॥
ऎवम्̣ विचिंतयन् पिंगलकाभिमुखः प्रतस्थॆ। पिंगलकॊ पि तम् आयांतम्̣ प्रॆक्ष्य स्वाकारम्̣ रक्षन् यथा-पूर्व-स्थितः दमनकॊ पि पिंगलक-सकाशम्̣ गत्वा प्रणम्यॊपविष्टः। पिंगलक आह - किम्̣ द्ड़्ष्टम्̣ भवता तत् सत्त्वम्?
दमनक आह- द्ड़्ष्टम्̣ स्वामि-प्रसादात्।
पिंगलक आह- अपि सत्यम्।
दमनक आह- किम्̣ स्वामि-पादानाम् अग्रॆसत्यम्̣ विज्ञाप्यतॆ। उक्तम्̣ च-
अपि स्वल्पम् असत्यम्̣ यः पुरॊ वदति भूभुजाम्।
दॆवानाम्̣ च विनश्यतॆ स द्रुतम्̣ सुमहान् अपि॥पञ्च_१.१३०॥
तथा च-
सर्व-दॆव-मयॊ राजा मनुना संप्रकीर्तितः।
तस्मात् तम्̣ दॆववत् पश्यॆन् न व्यलीकॆन कर्हिचित्॥पञ्च_१.१३१॥
सर्व-दॆवमयस्यापि विशॆषॊ अंड़्पतॆर् अयम्।
शुभाशुभ-फलम्̣ सद्यॊ अंड़्पाद् दॆवाद् भवांतरॆ॥पञ्च_१.१३२॥
पिंगलक आह- सत्यम्̣ द्ड़्ष्टम्̣ भविष्यति भवता। न दीनिपरि महांतः कुप्यंतीति न त्वम्̣ तॆन निपातितः। यतः-
त्ड़्णानि नॊन्मूलयति प्रभञ्जनॊ
म्र्डूनि नीचैः प्रणतानि सर्वतः।
स्वभाव ऎवॊन्नत-चॆतसाम् अयम्̣
महान् महत्स्व् ऎव करॊति विक्रमम्॥पञ्च_१.१३३॥
अपि च-
गंडस्थलॆषु मद-वारिषु बढ-राग-
मत्त-भ्रमद्-भ्रमर-पाद-तलाहतॊ पि।
कॊपम्̣ न गच्छति नितांत-बलॊ पि नागस्
तुल्यॆ बलॆ तु बलवान् परिकॊपम् ऎति॥पञ्च_१.१३४॥
दमनक आह- अस्त्व् ऎवम्̣ स महात्मा। वयम्̣ क्ड़्पणाः। तथापि स्वामी यदि कथयति ततॊ भ्ड़्त्यत्वॆ नियॊजयामि।
पिंगलक आह सॊच्छ्वासम्- किम्̣ भवान् शक्नॊत्य् ऎवम्̣ कर्तुम्।
दमनक आह- किम् असाध्यम्̣ बुढॆर् अस्ति। उक्तम्̣ च-
न तच् छस्त्रैर् न नागॆंद्रैर् न हयैर् न पदातिभिः।
कार्यम्̣ सम्̣सिढिम् अभ्यॆति यथा बुढ्या प्रसाधितम्॥पञ्च_१.१३५॥
पिंगलक आह- यद्य् ऎवम्̣ तर्ह्य् अमात्य-पदॆध्यारॊपितस् त्वम्। अद्य-प्रभ्ड़्ति प्रसाद-निग्रहादिकम्̣ त्वयॆव कार्यम् इति निश्चयः।
अथ दमनकः सत्वरम्̣ गत्वा साक्षॆपम्̣ तम् इदम् आह- ऎह्य् ऎहीतॊ दुष्ट-व्ड़्षभ। स्वामी पिंगलकस् त्वाम् आकारयति। किम्̣ निःशंकॊ भूत्वा मुहुर् मुहुर् नदसि व्ड़्था इति।
तच् छ्रुत्वा सञ्जीवकॊ ब्रवीत्- भद्र कॊ यम्̣ पिंगलकः।
दमनक आह- किम्̣ स्वामिनम्̣ पिंगलकम् अपि न जानासि? तत्-क्षणम् प्रतिपालय। फलॆनैव ज्ञास्यसि। नंव् अयम्̣ सर्व-म्ड़्ग-परिव्ड़्तॊ बट-तलॆ स्वामी पिंगलक-नामा सिम्̣हस् तिष्ठति।
तच् छ्रुत्वा गतायुषम् इवात्मानम् मंयमानः सञ्जीवकः परम्̣ विषादम् अगमत्। आह च- भद्र भवान् साधु-समाचारॊ वचन-पटुश् च द्ड़्श्यतॆ। तद् यदि माम् अवश्यम्̣ तत्र नयसि तद्-अभय-प्रदानॆन स्वामिनः सकाशात् प्रसादः कारयितव्यः।
दमनक आह-भॊः सत्यम् अभिहितम्̣ भवता। नीतिर् ऎषा यतः-
पर्यंतॊ लभ्यतॆ भूमॆः समुद्रस्य गिरॆर् अपि।
न कथञ्चिन् महीपस्य चित्तांतः कॆनचित् क्वचित्॥पञ्च_१.१३६॥
तत्त्वम् अत्रैव तिष्ठ यावद् अहम्̣ तम्̣ समयॆ द्ड़्ष्ट्वा ततः पश्चात् त्वाम् अनयामि इति। तथानुष्ठितॆ दमनकः पिंगलक-सकाशम्̣ गत्वॆदम् आह-स्वामिन् न तत् प्राक्ड़्तम्̣ सत्त्वम्। स हि भगवतॊ महॆश्वरस्य वाहन-भूतॊ व्ड़्षभ इति। मया प्ड़्ष्ट इदम् ऊचॆ। महॆश्वरॆण परितुष्टॆन कालिंदी-परिसरॆ शष्पाग्राणि भक्षयितुम्̣ समादिष्टः। किम्̣ बहुना मम प्रदत्तम्̣ भगवता क्रीडार्थम्̣ वनम् इदम्।
पिंगलक आह सभयम्-सत्यम्̣ ज्ञातम्̣ मयाधुना। न दॆवता-प्रसादम्̣ विना शष्प-भॊजिनॊ व्यालाकीर्ण ऎवम्̣विधॆ वनॆ निःशंका नंदतॊ भ्रमंति। ततस् त्वया किम् अभिहितम्।
दमनक आह-स्वामिन् ऎतद् अभिहितम्̣ मया यद् ऎतद्-वनम्̣ चंडिका-वाहन-भूतस्य पिंगलकस्य विषयीभूतम्। तद् भवान् अभ्यागतः प्रियॊ तिथिः। तत् तस्य सकाशम्̣ गत्वा भ्रात्ड़्-स्नॆहॆनैकत्र भक्षण-पान-विहरण-क्रियाभिर् ऎक-स्थानाश्रयॆण कालॊ नॆयः इति। ततस् तॆनापि सर्वम् ऎतत् प्रतिपन्नम्। उक्तम्̣ च सहर्षम्̣ स्वामिनः सकाशाद् अभय-दक्षिणा दापयितव्या इति। तद् अत्र स्वामी प्रमाणम्।
तच् छ्रुत्वा पिंगलक आह-साधु सुमतॆ साधु। मंत्रि श्रॊत्रिय साधु। मम ह्ड़्दयॆन सह सम्̣मंत्र्य भवॆदम् अभिहितम्। तद् दत्ता मया तस्याभय-दक्षिणा। परम्̣ सॊ पि मद्-अर्थॆभय-दक्षिणाम्̣ याचयित्वा द्रुततरम् आनीयताम् इति। अथ साधु चॆदम् उच्यतॆ-
अंतः-सारैर् अकुटिलैर् अच्छिद्रैः सुपरीक्षितैः।
मंत्रिभिर् धार्यतॆ राज्यम्̣ सुस्तंभैर् इव मंदिरम्॥पञ्च_१.१३७॥
तथा च-
मंत्रिणाम्̣ भिन्न-संधानॆ भिषजाम्̣ सांनिपातिकॆ।
कर्मणि व्यज्यतॆ प्रज्ञा स्वस्थॆ कॊ वा न पंडितः॥पञ्च_१.१३८॥
दमनकॊ पि तम्̣ प्रणम्य सम्̣जीवक-सकाश प्रस्थितः सहर्षम् अचिंतयत्- अहॊ प्रसाद-सम्̣मुखी नः स्वामी वचन-वशगश् च सम्̣व्ड़्त्तः। तन् नास्ति धंयतरॊ मम। उक्तम्̣ च-
अम्ड़्तम्̣ शिशिरॆ वह्निर् अम्ड़्तम्̣ प्रिय-दर्शनम्।
अम्ड़्तम्̣ राज-सम्̣मानम् अम्ड़्तम्̣ क्षीर-भॊजनम्॥पञ्च_१.१३९॥
अथ सम्̣जीवक-सकाशम् आसाद्य स-प्रश्रयम् उवाच-भॊ मित्र प्रार्थितॊ सौ मया भवद्-अर्थॆ स्वाम्य्-अभय-प्रदानम्। तद्-विश्रब्धम्̣ गम्यताम् इति। परम्̣ त्वया राज-प्रसादम् आसाद्य मया सह समय-धर्मॆण वर्तितव्यम्। न गर्वम् आसाद्य स्व-प्रभुतया विचरणीयम्। अहम् अपि तव संकॆतॆन सर्वा राज्य-धुरम् अमात्य-पदवीम् आश्रित्यॊढरिष्यामि। ऎवम्̣ क्ड़्तॆ द्वयॊर् अप्य् आवयॊ राज-लक्ष्मी-भाग्या भविष्यति। यतः-
आखॆटकस्य धर्मॆण विभवाः स्युर् वशॆ अंड़्̄णाम्।
अंड़्-प्रजाः प्रॆरयत्य् ऎकॊ हंत्य् अंयॊ त्र म्ड़्गान् इव॥पञ्च_१.१४०॥
तथा च-
यॊ न पूजयतॆ गर्वाद् उत्तमाधम-मध्यमान्।
अंड़्पासन्नान् स मांयॊ पि भ्रश्यतॆ दंतिलॊ यथा॥पञ्च_१.१४१॥
सम्̣जीवक आह-कथम् ऎतत्? सॊ ब्रवीत्-
अस्त्य् अत्र धरातलॆ वर्धमानम्̣ नाम नगरम्। तत्र दंतिलॊ नाम नाना-भांड-पतिः सकल-पुर-नायकः प्रतिवसति स्म। तॆन पुर-कार्यम्̣ अंड़्प-कार्यम्̣ च कुर्वता तुष्टिम्̣ नीतास् तत्-पुर-वासिनॊ लॊका अंड़्पतिश् च। किम्̣ बहुना, न कॊ पि ताद्ड़्क् कॆनापि चतुरॊ द्ड़्ष्टॊ श्रुतॊ वा। अथवा सत्यम् ऎतद् उक्तम्-
नरपति-हित-कर्ता द्वॆष्यताम्̣ याति लॊकॆ
जनपद-हित-कर्ता त्यज्यतॆ पार्थिवॆंद्रैः।
इति महति विरॊधॆ वर्तमानॆ समानॆ
अंड़्पति-जन-पदानाम्̣ दुर्लभः कार्य-कर्ता॥पञ्च_१.१४२॥
अथैवम्̣ गच्छति कालॆ दनित्लस्य कदाचिद् विवाहः संप्रव्ड़्त्तः। तत्र तॆन सर्वॆ पुर-निवासिनॊ राज-सम्̣निधि-लॊकाश् च संमान-पुरःसरम् आमंत्र्य भॊजिता वस्त्रादिभिः सत्-क्ड़्ताश् च। ततॊ विवाहानंतरम्̣ राजा सांतःपुरः स्व-ग्ढ़म् आनीयाभ्यर्चितः। अथ तस्य अंड़्पतॆर् ग्ढ़-संमार्जन-कर्ता गॊरंभॊ नाम राज-सॆवकॊ ग्ढ़ायातॊ पि तॆनानुचित-स्थान उपविष्टॊ वज्ञायार्ध-चंद्रम्̣ दत्त्वा निःसारितः। सॊ पि ततः प्रभ्ड़्ति निश्वसंन् अपमानान् न रात्राव् अप्य् अधिशॆतॆ। कथम्̣ मया तस्य भांडपतॆ राज-प्रसाद-हानिः कर्तव्या इति चिंतयंन् आस्तॆ। अथवा किम् अनॆन व्ड़्था शरीर-शॊषणॆन। न किम्̣चिन् मया तस्यापकर्तुम्̣ शक्यम् इति। अथवा साध्व् इदम् उच्यतॆ-
यॊ ह्य् अपकर्तुम् अशक्तः कुप्यति
किम् असौ नरॊ त्र निर्लज्जः।
उत्पतितॊ पि हि चणकः शक्तः
किम्̣ भ्राष्ट्रकम्̣ भंक्तुम्॥पञ्च_१.१४३॥
अथ कदाचित् प्रत्यूषॆ यॊग-निद्राम्̣ गतस्य राज्ञः शय्यांतॆ मार्जनम्̣ कुर्वंन् इदम् आह-अहॊ दंतिलस्य महद् द्ड़्प्तत्वम्̣ यद् राज-महिषीम् आलिंगति।
तच् छ्रुत्वा राजा स-संभ्रमम् उठाय तम् उवाच-भॊ भॊ गॊरंभ। सत्यम् ऎतत् यत् त्वया जल्पितम्। किम्̣ दंतिलॆन समालिंगिता इति।
गॊरंभः प्राह-दॆव! रात्रि-जागरणॆन द्यूतासक्तस्य मॆ बलान् निद्रा समायाता। तन् न वॆद्मि किम्̣ मयाभिहितम्। राजा सॆर्ष्यम्̣ स्व-गतम्-ऎष तावद् अस्मद्-ग्ढ़ॆप्रतिहत-गतिस् तथा दंतिलॊ पि। तत् कदाचिद् अनॆन दॆवी समालिंग्यमाना द्ड़्ष्टा भविष्यति। तॆनॆदम् अभिहितम्। उक्तम्̣ च-
यद् वाञ्छति दिवा मर्त्यॊ वीक्षतॆ वा करॊति वा।
तत् स्वप्नॆपि तद्-अभ्यासाद् ब्रूतॆ वाथ करॊति वा॥पञ्च_१.१४४॥
तथा च-
शुभम्̣ वा यदि पापम्̣ यन् अंड़्̄णाम्̣ ह्ड़्दि सम्̣स्थितम्।
सुगूढम् अपि तज् ज्ञॆयम्̣ स्वप्न-वाक्यात् तथा मदात्॥पञ्च_१.१४५॥
अथवा स्त्रीणाम्̣ विषयॆ कॊ त्र संदॆहः।
जल्पंति सार्धम् अंयॆन पश्यंत्य् अंयम्̣ स-विभ्रमाः।
ह्ड़्द्-गतम्̣ चिंतयंत्य् अंयम्̣ प्रियः कॊ नाम यॊषिताम्॥पञ्च_१.१४६॥
अंयच् च-
ऎकॆन स्मित-पाटलाधर-रुचॊ जल्पंत्य् अनल्पाक्षरम्̣
वीक्षंतॆंयम् इतः स्फुटत्-कुमुदिनी-फुल्लॊल्लसल्-लॊचनाः।
दूरॊदार-चरित्र-चित्र-विभवम्̣ ध्यायंति चांयम्̣ धिया
कॆनॆठम्̣ परमार्थतॊ र्थवद् इव प्रॆमास्ति वाम-भ्रुवाम्॥पञ्च_१.१४७॥
तथा च-
नाग्निस् त्ड़्प्यति काष्ठानाम्̣ नापगानाम्̣ महॊदधिः।
नांतकः सर्व-भूतानाम्̣ न पुम्̣साम्̣ वाम-लॊचना॥पञ्च_१.१४८॥
रहॊ नास्ति क्षणॊ नास्ति नास्ति प्रार्थयिता नरः।
तॆन नारद नारीणाम्̣ सतीत्वम् उपजायतॆ॥पञ्च_१.१४९॥
यॊ मॊहान् मंयतॆ मूढॊ रक्तॆयम्̣ मम कामिनी।
स तस्या वशगॊ नित्यम्̣ भवॆत् क्रीडा-शकुंतवत्॥पञ्च_१.१५०॥
तासाम्̣ वाक्यानि क्ड़्त्यानि स्वल्पानि सुगुरूण्य् अपि।
करॊति सः क्ड़्तैर् लॊकॆ लघुत्वम्̣ याति सर्वतः॥पञ्च_१.१५१॥
स्त्रियम्̣ च यः प्रार्थयतॆ संनिकर्षम्̣ च गच्छति।
ईषच् च कुरुतॆ सॆवाम्̣ तम् ऎवॆच्छंति यॊषितः॥पञ्च_१.१५२॥
अनर्थित्वान् मनुष्याणाम्̣ भयात् परिजनस्य च।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठंति सर्वदा॥पञ्च_१.१५३॥
नासाम्̣ कश्चिद् अगम्यॊ स्ति नासाम्̣ च वयसि स्थितिः।
विरूपम्̣ रूपवंतम्̣ वा पुमान् इत्य् ऎव भुज्यतॆ॥पञ्च_१.१५४॥
रक्तॊ हि जायतॆ भॊग्यॊ नारीणाम्̣ शाटिका यथा।
घ्ड़्ष्यंतॆ यॊ दशालंबी नितंबॆ विनिवॆशितः॥पञ्च_१.१५५॥
अलक्तिकॊ यथा रक्तॊ निष्पीड्य पुरुषस् तथा।
अबलाभिर् बलाद् रक्तः पाद-मूलॆ निपात्यतॆ॥पञ्च_१.१५६॥
ऎवम्̣ स राजा बहुविधम्̣ विलप्य तत्-प्रभ्ड़्ति दंतिलस्य प्रसाद-पराङ्मुखः सम्̣जातः। किम्̣ बहुना राज-द्वार-प्रवॆशॊ पि तस्य निवारितः। दंतिलॊ प्य् अकस्माद् ऎव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलॊक्य चिंतयामास-अहॊ साधु चॆदम् उच्यतॆ-
कॊ र्थान् प्राप्य न गर्वितॊ विषयिणः कस्यापदॊ स्तम्̣ गताः
स्त्रीभिः कस्य न खंडितम्̣ भुवि मनः कॊ नामा राज्ञाम्̣ प्रियः।
कः कालस्य न गॊचरांतर-गतः कॊ र्थी गतॊ गौरवम्̣
कॊ वा दुर्जन-वागुरासु पतितः क्षॆमॆण यातः पुमान्॥पञ्च_१.१५७॥
तथा च-
काकॆ शौचम्̣ द्यूत-कारॆषु सत्यम्̣ सर्पॆ क्षांतिः स्त्रीषु कामॊपशांतिः।
क्लीबॆ धैर्यम्̣ मद्यपॆ तत्त्व-चिंता राजा मित्रम्̣ कॆन द्ड़्ष्टम्̣ श्रुतम्̣ वा॥पञ्च_१.१५८॥
अपरम्̣ मयास्य भूपतॆर् अथवांयस्यापि कस्यचिद् राज-संबंधिनः स्वप्नॆपि नानिष्टम्̣ क्ड़्तम्। तत् किम् ऎतत्-पराङ्मुखॊ माम्̣ प्रति भूपतिः इति।
ऎवम्̣ तम्̣ दंतिलम्̣ कदाचिद् राज-द्वारॆ विष्कंभितम्̣ विलॊक्य सम्̣मार्जन-कर्ता गॊरंभॊ विहस्य द्वारपालान् इदम् ऊचॆ-भॊ भॊ द्वारपालाः! राज-प्रसादाधिष्ठितॊ यम्̣ दंतिलः स्वयम्̣ निग्रहानुग्रह-कर्ता च। तद् अनॆन निवारितॆन यथाहम्̣ तथा यूयम् अप्य् अर्ध-चंद्र-भाजिनॊ भविष्यथ। तच् छ्रुत्वा दंतिलश् चिंतयामास-नूनम् इदम् अस्य गॊरंभस्य चॆष्टितम्। अथवा साध्व् इदम् उच्यतॆ-
अकुलीनॊ पि मूर्खॊ पि भूपालम्̣ यॊ त्र सॆवतॆ।
अपि सम्̣मानहीनॊ पि स सर्वत्र प्रपूज्यतॆ॥पञ्च_१.१५९॥
अपि कापुरुषॊ भीरुः स्याच् चॆन् अंड़्पति-सॆवकः।
तथापि न पराभूतिम्̣ जनाद् आप्नॊति मानवः॥पञ्च_१.१६०॥
ऎवम्̣ स बहु-विधम्̣ विलप्य विलक्ष-मनाः सॊद्वॆगॊ गत-प्रभावः स्व-ग्ढ़म्̣ निशामुखॆ गॊरंभम् आहूय वस्त्र-युगलॆन सम्̣मांयॆदम् उवाच-भद्र! मया न तदा त्वम्̣ राग-वशान् निःसारितः। यतस् त्वम्̣ ब्राह्मणानाम् अग्रतॊ नुचित-स्थानॆ समुपविष्टॊ द्ड़्ष्ट इत्य् अपमानितः। तत् क्षम्यताम्।
सॊ पि स्वर्ग-राज्यॊपमम्̣ तद्-वस्त्र-युगलम् आसाद्य परम्̣ परितॊषम्̣ गत्वा तम् उवाच-भॊः श्रॆष्ठिन्! क्षांतम्̣ मया तॆ तत्। तद् अस्य सम्̣मानस्य क्ड़्तॆ पश्य मॆ बुढि-प्रभावम्̣ राज-प्रसादम्̣ च। ऎवम् उक्त्वा सपरितॊषम्̣ निष्क्रांतः। साधु चॆदम् उच्यतॆ-
स्तॊकॆनॊन्नतिम् आयाति स्तॊकॆनायात्य् अधॊ-गतिम्।
अहॊ ससद्ड़्शॊ चॆष्टा तुलायष्टॆः खलस्य च॥पञ्च_१.१६१॥
ततश् चांयॆ-द्युः स गॊरंभॊ राज-कुलॆ गत्वा यॊग-निद्राम्̣ गतस्य भूपतॆः सम्̣मार्जन-क्रियाम्̣ कुर्वंन् इदम् आह-अहॊ अविवॆकॊ स्मद्-भूपतॆः। यत् पुरीषॊत्सर्गम् आचरम्̣श् चर्भटी-भक्षणम्̣ करॊति।
तच् छ्रुत्वा राजा स-विस्मयम्̣ तम् उवाच-रॆ रॆ गॊरंभ! किम् अप्रस्तुतम्̣ लपसि। ग्ढ़-कर्मकरम्̣ मत्वा त्वाम्̣ न व्यापादयामि। किम्̣ त्वया कदाचिद् अहम् ऎवम्̣विधम्̣ कर्म समाचरन् द्ड़्ष्टः?
सॊ ब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणॆन सम्̣मार्जनम्̣ कुर्वाणस्य मम बलान् निद्रा समायाता। तयाधिष्ठितॆन मया किम्̣चिज् जल्पितम्। तन् न वॆद्मि। तत् प्रसादम्̣ करॊतु स्वामी निद्रा-परवशस्य इति।
ऎवम्̣ श्रुत्वा राजा चिंतितवान्-यन् मया जन्मांतरॆ पुरीषॊत्सर्गम्̣ कुर्वता कदापि चिर्भटिका न भक्षिता। तद् यथायम्̣ व्यतिकरॊ संभाव्यॊ ममानॆन मूढॆन व्याह्ड़्तः। तथा दंतिलस्यापीति निश्चयः। तन् मया न युक्तम्̣ क्ड़्तम्̣ यत् स वराकः सम्̣मानॆन वियॊजितः। न ताद्ड़्क्-पुरुषाणाम् ऎवम्̣विधम्̣ चॆष्टितम्̣ संभाव्यतॆ। तद्-अभावॆन राज-क्ड़्त्यानि पौर-क्ड़्त्यानि न सर्वाणि शिथिलताम्̣ व्रजंति।
ऎवम् अनॆकधा विम्ड़्श्य दंतिलम्̣ समाहूय निजांग-वस्त्राभरणादिभिः सम्̣यॊज्य स्वाधिकारॆ नियॊजयामास। अतॊ हम्̣ ब्रवीमि यॊ न पूजयतॆ गर्वात् इति।
सम्̣जीवक आह-भद्र ऎवम् ऎवैतत्। यद् भवताभिहितम्̣ तद् ऎव मया कर्तव्यम् इति। ऎवम् अभिहितॆ दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-दॆव ऎष मयानीतः स सम्̣जीवकः। अधुना दॆवः प्रमाणम्। सम्̣जीवकॊ पि तम्̣ सादरम्̣ प्रणम्याग्रतः स-विनयम्̣ स्थितः। पिंगलकॊ पि तस्य पीनायत-ककुद्मतॊ नख-कुलिशालम्̣क्ड़्तम्̣ दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवम्̣ भवतः। कुतस् त्वम् अस्मिन् वनॆ विजनॆ समायातॊ सि?
तॆनाप्य् आत्मक-व्ड़्त्तांतः कथितः। यथा वर्धमानॆन सह वियॊगः सम्̣जातस् तथा सर्वम्̣ निवॆदितम्। तच् छ्रुत्वा पिंगलकः सादरतरम्̣ तम् उवाच-वयस्य न भॆतव्यम्। मद्-भुज-पञ्जर-परिरक्षितॆन यथॆच्छम्̣ त्वयाधुना वर्तितव्यम्। अंयच् च नित्यम्̣ मत्-समीप-वर्तिना भाव्यम्। यतः कारणाद् बह्व्-अपायम्̣ रौद्र-सत्त्व-निषॆवितम्̣ वनम्̣ गुरूणाम् अपि सत्त्वानाम् असॆव्यम्। कुतः शष्प-भॊजिनाम्।
ऎवम् उक्त्वा सकल-म्ड़्ग-परिव्ड़्तॊ यमुना-कच्छम् अवतीर्यॊदक-ग्रहणम्̣ क्ड़्त्वा स्वॆच्छया तद् ऎव वनम्̣ प्रविष्टः। ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः सम्̣जीविकॆन सह सुभाषित-गॊष्ठीम् अनुभवंन् आस्तॆ। अथवा साध्व् इदम् उच्यतॆ-
यद्ड़्च्छयाप्य् उपनतम्̣ सक्ड़्त् सज्जन-संगतम्।
भवत्य् अजरम् अत्यंतम्̣ नाभ्यास-क्रमम् ईक्षतॆ॥पञ्च_१.१६२॥
सम्̣जीवकॆनाप्य् अनॆक-शास्त्रावगाहनाद् उत्पन्न-बुढि-प्रागल्भ्यॆन स्तॊकैर् ऎवाहॊभिर् मूढ-मतिः पिंगलकॊ धीमाम्̣स् तथा क्ड़्तॊ यथारण्य-धर्माद् वियॊज्य ग्राम्य-धर्मॆषु नियॊजितः। किम्̣ बहुना प्रत्यहम्̣ पिंगलक-सम्̣जीवकाव् ऎव कॆवलम्̣ रहसि मंत्रयतः। शॆषः सर्वॊ पि म्ड़्ग-जनॊ दूरीभूतस् तिष्ठति। करटक-दमनकाव् अपि प्रवॆशम्̣ न लभॆतॆ। अंयच् च सिम्̣ह-पराक्रमाभावात् सर्वॊ पि म्ड़्ग-जनस् तौ च श्ड़्गालौ क्षुधा-व्याधि-बाधिता ऎकाम्̣ दिशम् आश्रित्य स्थिताः।
उक्तम्̣ च-
फल-हीनम्̣ अंड़्पम्̣ भ्ड़्त्याः कुलीनम् अपि चॊन्नतम्।
संत्य् अज्यांय् अत्र गच्छंति शुष्कम्̣ व्ड़्क्षम् इवांडजाः॥पञ्च_१.१६३॥
तथा च-
अपि सम्̣मान-सम्̣युक्ताः कुलीना भक्ति-तत्-पराः।
व्ड़्त्ति-भंगान् महीपालम्̣ त्यजंत्य् ऎव हि सॆवकाः॥पञ्च_१.१६४॥
अंयच् च-
कालातिक्रमणम्̣ व्ड़्त्तॆर्यॊ न कुर्वीत भूपतिः।
कदाचित् तम्̣ न मुञ्चंति भर्त्सिता अपि सॆवकाः॥पञ्च_१.१६५॥
तथा च कॆवलम्̣ सॆवका इठंभूता यावत् समस्तम् अप्य् ऎतज् जगत् परस्परम्̣ भक्षणार्थम्̣ सामादिभिर् उपायैस् तिष्ठति। तद् यथा-
दॆशानाम् उपरि क्ष्माभ्ड़्द् आतुराणाम्̣ चिकित्सकाः।
वणिजॊ ग्राहकाणाम्̣ च मूर्खाणाम् अपि पंडिताः॥पञ्च_१.१६६॥
प्रमादिनाम्̣ तथा चौरा भिक्षुका ग्ढ़-मॆधिनाम्।
गणिकाः कामिनाम्̣ चैव सर्व-लॊकस्य शिल्पिनः॥पञ्च_१.१६७॥
सामादि-सज्जितैः पाशैः प्रतीक्षंतॆ दिवा-निशम्।
उपजीवंति शक्त्या हि जलजा जलदान् इव॥पञ्च_१.१६८॥
अथवा साध्व् इदम् उच्यतॆ-
सर्पाणाम्̣ च खलानाम्̣ च पर-द्रव्यापहारिणाम्।
अभिप्राया न सिध्यंति तॆनॆदम्̣ वर्ततॆ जगत्॥पञ्च_१.१६९॥
अत्तुम्̣ वाञ्छति शांभवॊ गणपतॆर् आखुम्̣ क्षुधार्तः फणी
तम्̣ च क्रौञ्च-रिपॊः शिखी गिरि-सुता-सिम्̣हॊ पि नागाशनम्।
इठम्̣ यत्र परिग्रहस्य घटना शंभॊर् अपि स्याद् ग्ढ़ॆ
तत्राप्य् अस्य कथम्̣ न भावि जगतॊ यस्मात् स्वरूपम्̣ हि तत्॥पञ्च_१.१७०॥
ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कंठौ परस्परम्̣ करटक-दमनकौ मंत्रयॆतॆ। तत्र दमनकॊ ब्रूतॆ-आर्य करटक। आवाम्̣ तावद् अप्रधानताम्̣ गतौ। ऎष पिंगलकः सम्̣जीवकानुरक्तः स्व-व्यापार-पराङ्मुखः सम्̣जातः। सर्वॊ पि परिजनॊ गतः। तत् किम्̣ क्रियतॆ।
करटक आह-यद्यपि त्वदीय-वचनम्̣ न करॊति तथापि स्वामी स्व-दॊष-नाशाय वाच्यः। उक्तम्̣ च-
अश्ड़्ंवंन् अपि बॊढव्यॊ मंत्रिभिः प्ड़्थिवी-पतिः।
यथा स्व-दॊष-नाशाय विदुरॆणांबिकासुतः॥पञ्च_१.१७१॥
तथा च-
मदॊन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः।
उन्मार्गम्̣ वाच्यताम्̣ यांति महामात्राः समीपगाः॥पञ्च_१.१७२॥
तत् त्वयैष शष्प-भॊजी स्वामिनः सकाशम् आनीतः। तत् स्वहस्तॆनांगाराः कर्षिताः।
दमनक आह-सत्यम् ऎतत्। ममायम्̣ दॊषः। न स्वामिनः। उक्तम्̣ च-
जंबूकॊ हुडु-युढॆन वयम्̣ चाषाढ-भूतिना।
दूतिका पर-कार्यॆण त्रयॊ दॊषाः स्वयम्̣ क्ड़्ताः॥पञ्च_१.१७३॥
करटक आह-कथम् ऎतत्?
सॊ ब्रवीत्-
अस्ति कस्मिम्̣श्चिद् विविक्त-प्रदॆशॆ मठायतनम्। तत्र दॆव-शर्मा नाम परिव्राजकः पर्तिवसति स्म। तस्यानॆक-साधु-जन-दत्त-सूक्ष्म-वस्त्र-विक्रय-वशात् कालॆन महती वित्त-मात्रा सञ्जाता। ततः स न कस्यचिद् विश्वसिति। नक्तम्̣ दिनम्̣ कक्षांतरात् ताम्̣ मात्राम्̣ न मुञ्चति। अथवा साधु चॆदम् उच्यतॆ-
अर्थानाम् अर्जनॆ दुःखम् अर्जितानाम्̣ च रक्षणॆ।
नाशॆ दुःखम्̣ व्ययॆ दुःखम्̣ धिग् अर्थाः कष्ट-सम्̣श्रयाः॥पञ्च_१.१७४॥
अथाषाढ-भूतिर् नाम पर-वित्तापहारी धूर्तस् ताम् अर्थ-मात्राम्̣ तस्य कक्षांतर-गताम्̣ लक्षयित्वा व्यचिंतयत्-कथम्̣ मयास्यॆयम् अर्थ-मात्रा हर्तव्या इति।
तद् अत्र मठॆ तावद् द्ड़्ढ-शिला-सञ्चय-वशाद् भित्ति-भॆदॊ न भवति। उच्चैस्तरत्वाच् च द्वारॆ प्रवॆशॊ न स्यात्। तद् ऎनम्̣ माया-वचनैर् विश्वास्याहम्̣ छात्रताम्̣ व्रजामि यॆन स विश्वस्तः कदाचिद् विश्वासम् ऎति। उक्तम्̣ च-
निस्प्ढ़ॊ नाधिकारी स्यान् नाकामी मंडन-प्रियः।
नाविदग्धः प्रियम्̣ ब्रूयात् स्फुट-वक्ता न वञ्चकः॥पञ्च_१.१७५॥
ऎवम्̣ निश्चित्य तस्यांतिकम् उपगम्य-ऒम्̣ नमः शिवाय-इति प्रॊच्चार्य साष्टांगम्̣ प्रणम्य च स-प्रश्रयम् उवाच-भगवन् असारः सम्̣सारॊ यम्। गिरि-नदी-वॆगॊपमम्̣ यौवनम्। त्ड़्णाग्नि-समम्̣ जीवितम्। शरद्-अभ्र-च्छाया-सद्ड़्शा भॊगाः स्वप्न-सद्ड़्शॊ मित्र-पुत्र-कलत्र-भ्ड़्त्य-वर्ग-संबंधः। ऎवम्̣ मया सम्यक् परिज्ञातम्। तत् किम्̣ कुर्वतॊ मॆ सम्̣सार-समुद्रॊत्तरणम्̣ भविष्यति।
तच् छ्रुत्वा दॆव-शर्मा सादरम् आह-वत्स! धंयॊ सि यत् प्रथमॆ वयस्य् ऎवम्̣ विरक्ती-भावः। उक्तम्̣ च-
पूर्वम्̣ वयसि यः शांतः स शांत इति मॆ मतिः।
धातुषु क्षीयमाणॆषु शमः कस्य न जायतॆ॥पञ्च_१.१७६॥
आदौ चित्तॆ ततः कायॆ सताम्̣ सम्̣जायतॆ जरा।
असताम्̣ च पुनः कायॆ नैव चित्तॆ कदाचन॥पञ्च_१.१७७॥
यच् च माम्̣ सम्̣सार-सागरॊत्तरणॊपायम्̣ प्ड़्च्छसि। तच् छ्रूयताम्-
शूद्रॊ वा यदि वांयॊ पि चंडालॊ पि जटाधरः।
दीक्षितः शिव-मंत्रॆण स भस्मांगी शिवॊ भवॆत्॥पञ्च_१.१७८॥
षड्-अक्षरॆण मंत्रॆण पुष्पम् ऎकम् अपि स्वयम्।
लिंगस्य मूर्ध्नि यॊ दद्यान् न स भूयॊ भिजायतॆ॥पञ्च_१.१७९॥
तच् छ्रुत्वाषाढ-भूतिस् तत्-पादौ ग्ढ़ीत्वा स-प्रश्रयम् इदम् आह-भगवन्, तर्हि दीक्षया मॆनुग्रहम्̣ कुरु।
दॆवशर्मा आह-वत्स अनुग्रहम्̣ तॆ करिष्यामि। परंतु रात्रौ त्वया मठ-मध्यॆ न प्रवॆष्टव्यम्। यत्-कारणम्̣ निःसंगता यतीनाम्̣ प्रशस्यतॆ तव च ममापि च। उक्तम्̣ च-
दुर्मंत्रान् अंड़्पतिर् विनश्यति यतिः संगात् सुतॊ लालसाद्
विप्रॊ नध्ययनात् कुलम्̣ कुतनयाच् छीलम्̣ खलॊपासनात्।
मैत्री चाप्रणयात् सम्ड़्ढिर् अनयात् स्नॆहः प्रवासाश्रयात्
स्त्री गर्वाद् अनवॆक्षणाद् अपि क्ड़्षिस् त्यागात् प्रमादाद् धनम्॥पञ्च_१.१८०॥
तत् त्वया व्रत-ग्रहणानंतरम्̣ मठ-द्वारॆ त्ड़्ण-कुटीरकॆ शयितव्यम् इति।
स आह-भगवन्! भवद्-आदॆशः प्रमाणम्। परत्र हि तॆन मॆ प्रयॊजनम्।
अथ क्ड़्त-शयन-समयम्̣ दॆवशर्म-निग्रहम्̣ क्ड़्त्वा शास्त्रॊक्त-विधिना शिष्यताम् अनयत्। सॊ पि हस्त-पादावमर्दनादि-परिचर्यया तम्̣ परितॊषम् अनयत्। पुनस् तथापि मुनिः कक्षांतरान् मात्राम्̣ न मुञ्चति। अथैवम्̣ गच्छति कालॆ आषाढ-भूतिश् चिंतयामास-अहॊ, न कथञ्चिद् ऎष मॆ विश्वासम् आगच्छति। तत् किम्̣ दिवापि शस्त्रॆण मारयामि, किम्̣ वा विषम्̣ प्रयच्छामि? किम्̣ वा पशु-धर्मॆण व्यापादयामि? इति।
ऎवम्̣ चिंतयतस् तस्य दॆवशर्मणॊ पि शिष्य-पुत्रः कश्चिद् ग्रामाद् आमंत्रणार्थम्̣ समायातः। प्राह च-भगवन्, पवित्रारॊपण-क्ड़्तॆ मम ग्ढ़म् आगम्यताम् इति।
तच् छ्रुत्वा दॆवशर्माषाढभूतिना सह प्रह्ड़्ष्ट-मनाः प्रस्थितः। अथैवम्̣ तस्य गच्छतॊ ग्रॆ काचिन् नदी समायाता। ताम्̣ द्ड़्ष्ट्वा मात्राम्̣ कक्षांतराद् अवतार्य कंथा-मध्यॆ सुगुप्ताम्̣ निधाय स्नात्वा दॆवार्चनम्̣ विधाय तद्-अनंतरम् आषाढभूतिम् इदम् आह-भॊ आषाढभूतॆ! यावद् अहम्̣ पुरीषॊत्सर्गम्̣ क्ड़्त्वा समागच्छामि, तावद् ऎषा कंथा यॊगॆश्वरस्य स्वावधानतया रक्षणीया। इत्य् उक्त्वा गतः।
आषाढभूतिर् अपि तस्मिंन् अदर्शनी-भूतॆ मात्राम् आदाय सत्वरम्̣ प्रस्थितः। दॆवशर्मापि छात्र-गुणानुरञ्जित-मनाः सुविश्वस्तॊ यावद् उपविष्टस् तिष्ठति तावत् सुवर्ण-रॊम-दॆह-यूथ-मध्यॆ हुडु-युढम् अपश्यत्। अथ रॊष-वशाद् धुडु-युगलस्य दूरम् अपसरणम्̣ क्ड़्त्वा भूयॊ पि समुपॆत्य लालट-पट्टाभ्याम्̣ प्रहरतॊ भूरि रुधिरम्̣ पतति। तच् च जंबूकॊ जिह्वा-लौल्यॆन रंग-भूमिम्̣ प्रावॆश्यास्वादयति। दॆवशर्मापि तद् आलॊक्य व्यचिंतयत्-अहॊ मंद-मतिर् अयम्̣ जंबूकः। यदि कथम् अप्य् अनयॊः संघट्टॆ पतिष्यति तन् नूनम्̣ म्ड़्त्युम् अवाप्स्यतीति वितर्कयामि।
क्षणांतरॆ च तथैव रक्तास्वादन-लौल्यान् मध्यॆ प्रविशम्̣स् तयॊः शिरः-संपातॆ पतिऒत् म्ड़्तश् च श्ड़्गालः। दॆवशर्मापि तम्̣ शॊचमानॊ मात्राम् उद्दिश्य शनैः शनैः प्रस्थितॊ यावद् आषाढभूतिम्̣ न पश्यति ततश् चौत्सुक्यॆन शौचम्̣ विधाय यावत् कंथाम् आलॊकयति तावन् मात्राम्̣ न पश्यति। ततश् च-हा हा मुषितॊ स्मि इति जल्पन् प्ड़्थिवी-तलॆ मूर्च्छया निपपात। ततः क्षणाच् चॆतनाम्̣ लब्ध्वा भूयॊ पि समुठाय फूत्कर्तुम् आरब्धः-भॊ आषाढभूतॆ! क्व माम्̣ वञ्चयित्वा गतॊ सि? तद् दॆहि मॆ प्रतिवचनम्।
ऎवम्̣ बहु विलप्य तस्य पद-पढतिम् अंवॆषयन् शनैः शनैः प्रस्थितः। अथैव गच्छन् सायंतन-समयॆ कञ्चिद् ग्रामम् आससाद। अथ तस्माद् ग्रामात् कश्चित् कौलिकः सभार्ह्यॊ मद्य-पान-क्ड़्तॆ समीप-वर्तिनि नगरॆ प्रस्थितः। दॆवशर्मापि तम् आलॊक्य प्रॊवाच-भॊ भद्र वयम्̣ सूर्यॊढा अतिथयस् तवांतिकम्̣ प्राप्ताः। न कम् अप्य् अत्र ग्रामॆ जानीमः। तद् ग्ढ़्यताम् अतिथि-धर्मः। उक्तम्̣ च-
संप्राप्तॊ यॊ तिथिः सायम्̣ सूर्यॊढॆ ग्ढ़-मॆधिनाम्।
पूजया तस्य दॆवत्वम्̣ प्रयांति ग्ढ़-मॆधिनः॥पञ्च_१.१८१॥
तथा च-
त्ड़्णानि भूमिर् उदकम्̣ वाक्-चतुर्थी च सूंड़्ता।
सताम् ऎतानि हर्म्यॆषु नॊच्छिद्यंतॆ कदाचन॥पञ्च_१.१८२॥
स्वागतॆनाग्नयस् त्ड़्प्ता आसनॆन शतक्रतुः।
पाद-शौचॆन पितरः अर्घाच् छंभुस् तथातिथॆः॥पञ्च_१.१८३॥
कौलिकॊ पि तच् छ्रुत्वा भार्याम् आह-प्रियॆ, गच्छ त्व् अतिथिम् आदाय ग्ढ़म्̣ प्रति पाद-शौच-भॊजन-शयनादिभिः सत्क्ड़्त्य त्वम्̣ तत्रैव तिष्ठ। अहम्̣ तव क्ड़्तॆ प्रभूत-मद्यम् आनॆष्यामि। ऎवम् उक्त्वा प्रस्थितः। सापि भार्या पुम्̣श्चली तम् आदाय प्रहसित-वदना दॆवदत्तम्̣ मनसि ध्यायंती ग्ढ़म्̣ प्रति प्रतस्थॆ। अथवा साधु चॆदम् उच्यतॆ-
दुर्दिवसॆ घन-तिमिरॆ दुःसञ्चारासु नगर-वीथीषु।
पत्युर् विदॆश-गमनॆ परम-सुखम्̣ जघन-चपलायाः॥पञ्च_१.१८४॥
तथा च-
पर्यंकॆष्व् आस्तरणम्̣ पतिम् अनुकूलम्̣ मनॊहरम्̣ शयनम्।
त्ड़्णम् इव लघु मंयंतॆ कामिंयश् चौर्य-रत-लुब्धाः॥पञ्च_१.१८५॥
तथा च-
कॆलिम्̣ प्रदहति लज्जा श्ड़्ंगारॊ स्थीनि चाटवः कटवः।
वंध-त्रयाः परितॊषॊ न किम्̣चिद् इष्टम्̣ भवॆत् पत्यौ॥पञ्च_१.१८६॥
कुल-पतनम्̣ जन-गर्हाम्̣ बंधनम् अपि जीवितव्य-संदॆहम्।
अंगीकरॊति कुलटा सततम्̣ पर-पुरुष-सम्̣सक्ता॥पञ्च_१.१८७॥
अथ कौलिक-भार्या ग्ढ़म्̣ गत्वा दॆव-शर्मणॆ गतास्तरणम्̣ भग्नाम्̣ च खट्वाम्̣ समर्प्यॆदम् आह-भॊ भगवन्! यावद् अहम्̣ स्व-सखीम्̣ ग्रामाद् अभ्यागताम्̣ संभाव्य द्रुतम् आगच्छामि तावत् त्वया मद्-ग्ढ़ॆप्रमत्तॆन भाव्यम्।
ऎवम् अभिधाय श्ड़्ंगार-विधिम्̣ विधाय यावद्-दॆवदत्तम् उद्दिश्य व्रजति तावत् तद्-भर्ता सम्̣मुखॊ मद-विह्वलांगॊ मुक्त-कॆशः पदॆ पदॆ प्रस्खलन् ग्ढ़ीत-मद्य-भांडः समभ्यॆति। तम्̣ च द्ड़्ष्ट्वा सा द्रुततरम्̣ व्याघुट्य स्व-ग्ढ़म्̣ प्रविश्य नुक्त-श्ड़्ंगार-वॆशा यथा-पूर्वम् अभवत्। कौलिकॊ पि ताम्̣ पलायमानाम्̣ क्ड़्ताद्भुत-श्ड़्ंगाराम्̣ विलॊक्य प्राग् ऎव कर्ण-परंपरया तस्याः श्रुतावपवाद-क्षुभित-ह्ड़्दयः स्वाकारम्̣ निगूहमानः सदैवास्तॆ। ततश् च तथाविधम्̣ चॆष्टितम् अवलॊक्य द्ड़्ष्ट-प्रत्ययः क्रॊध-वशगॊ ग्ढ़म्̣ प्रविश्य ताम् उवाच-आः पापॆ पुम्̣श्चलि! क्व प्रस्थितासि?
सा प्रॊवाच-अहम्̣ त्वत्-सकाशाद् आगता न कुत्रचिद् अपि निर्गता। तत् कथम्̣ मद्य-पान-वशाद् अप्रस्तुतम्̣ वदसि? अथवा साध्व् इदम् उच्यतॆ-
वैकल्यम्̣ धरणी-पातम् अयथॊचित-जल्पनम्।
सम्̣निपातस्य चिह्नानि मद्यम्̣ सर्वाणि दर्शयॆत्॥पञ्च_१.१८८॥
कर-स्पंदॊ अंबर-त्यागस् तॆजॊ-हानिः सरागता।
वारुणी-संगजावस्था भानुनाप्य् अनुभूयतॆ॥पञ्च_१.१८९॥
सॊ पि तच् छ्रुत्वा प्रतिकूल-वचनम्̣ वॆश-विपर्ययम्̣ चावलॊक्य तम् आह-पुम्̣श्चलि! चिर-कालम्̣ श्रुतॊ मया तवापवादः। तद् अद्य स्वयम्̣ सञ्जात-प्रत्ययस् तव यथॊचितम्̣ निग्रहम्̣ करॊमि। इत्य् अभिधाय लगुड-प्रहारैस् ताम्̣ जर्जरित-दॆहाम्̣ विधाय स्थूणया सह द्ड़्ढ-बंधनॆन बढ्वा सॊ पि मद-विह्वलॊ विज्ञाय ताम्̣ गत्वॆदम् आह-सखि! स दॆवदत्तस् तस्मिन् स्थानॆ त्वाम्̣ प्रतीक्षतॆ। तच् छीघ्रम् आगम्यताम् इति।
सा चाह-पश्य ममावस्थाम्। तत् कथम्̣ गच्छामि? तद् गत्वा ब्रूहि तम्̣ कामिनम्̣ यद् अस्याम्̣ रात्रौ न त्वया सह समागमः।
नापिती प्राह-सखि, मा मैवम्̣ वद। नायम्̣ कुलटा-धर्मः। उक्तम्̣ च-
विषम-स्थ-स्वादु-फल-ग्रहण-व्यवसाय-निश्चयॊ यॆषाम्।
उष्ट्राणाम् इव तॆषाम्̣ मंयॆहम्̣ शम्̣सितम्̣ जन्म॥पञ्च_१.१९०॥
तथा च-
संदिग्धॆ पर-लॊकॆ जनापवादॆ च जगति बहु-चित्रॆ।
स्वाधीनॆ पर-रमणॆ धंयास् तारुण्य-फल-भाजः॥पञ्च_१.१९१॥
अंयच् च-
यदि भवति दॆव-यॊगात् पुमान् विरूपॊ पि बंधकॊ रहसि।
न तु क्ड़्च्छ्राद् अपि भद्रम्̣ निज-कांतम्̣ सा भजत्य् ऎव॥पञ्च_१.१९२॥
साब्रवीत्-यद्य् ऎवम्̣ तर्हि कथय कथम्̣ द्ड़्ढ-बंधन-बढा सती तत्र गच्छामि। संनिहितश् चायम्̣ पापात्मा मत्-पतिः।
नापित्य् आह-सखि, मद-विह्वलॊ यम्̣ सूर्य-कर-स्प्ड़्ष्टः प्रबॊधम्̣ यास्यति। तद् अहम्̣ त्वम् उन्मॊचयामि। माम् आत्म-स्थानॆ बढ्वा द्रुततरम्̣ दॆव-दत्तम्̣ संभाव्यागच्छ।
साब्रवीत्-ऎवम् अस्तु इति।
तद् अनु सा नापिती ताम्̣ स्व-सखीम्̣ बंधनाद् विमॊच्य तस्याः स्थानॆ यथा-पूर्वम् आत्मानम्̣ बढ्वा ताम्̣ दॆवदत्त-सकाशॆ संकॆत-स्थानम्̣ प्रॆषितवती। तथानुष्ठितॆ कौलिकः कस्मिम्̣श्चित् क्षणॆ समुठाय किम्̣चिद् गत-कॊपॊ विमदस् ताम् आह-हॆ परुष-वादिनि! यद् अद्य-प्रभ्ड़्ति ग्ढ़ान् निष्क्रमणम्̣ न करॊषि, न च परुषम्̣ वदसि, ततस् त्वाम् उन्मॊचयामि।
नापित्य् अपि स्वर-भॆद-भयाद् यावन् न किम्̣चिद् ऊचॆ, तावत् सॊ पि भूयॊ भूयस् ताम्̣ तद् ऎवाह। अथ सा यावत् प्रत्युत्तरम्̣ किम् अपि न ददौ, तावत् स प्रकुपितस् तीक्ष्ण-शस्त्रम् आदाय नासिकाम् अच्छिनत्। आह च-रॆ पुम्̣श्चलि! तिष्ठॆदानीम्। त्वाम्̣ भूयस् तॊषयिष्यामि। इति जल्पन् पुनर् अपि निद्रा-वशम् अगात्।
दॆवशर्मापि वित्त-नाशात् क्षुत्क्षाम-कंठॊ नष्ट-निद्रस् तत् सर्वम्̣ स्त्री-चरित्रम् अपश्यत्। सापि कौलिक-भार्या यथॆच्छया दॆवदत्तॆन सह सुरत-सुखम् अनुभूय कस्मिम्̣श्चित् क्षणॆ स्व-ग्ढ़म् आगतय ताम्̣ नापितीम् इदम् आह-अयि! शिवम्̣ भवत्याः। नायम्̣ पापात्मा मम गताया उठितः।
नापित्य् आह-शिवम्̣ नासिकया विना शॆषस्य शरीरस्य। तद् द्रुतम्̣ ताम्̣ मॊचय बंधनाद् यावन् नायम्̣ माम्̣ पश्यति, यॆन स्व-ग्ढ़म्̣ गच्छामि।
तथानुष्ठितॆ भूयॊ पि कौलिक उठाय ताम् आह-पुम्̣श्चलि! किम् अद्यापि न वदसि? किम्̣ भूयॊ प्य् अतॊ दुष्टतरम्̣ निग्रहम्̣ कर्ण-च्छॆदॆन करॊमि?
अथ सा स-कॊपम्̣ साधिक्षॆपम् इदम् आह-धिङ् महा-मूढ! कॊ माम्̣ महा-सतीम्̣ धर्षयितुम्̣ व्यंगयितुम्̣ वा समर्थः? तच् छ्ड़्ण्वंतु सर्वॆपि लॊक-पालाः।
आदित्य-चंद्र-हरि-शम्̣कर-वासवाद्याः
शक्ता न जॆतुम् अतिदुःख-कराणि यानि।
तानींद्रियाणि बलवंति सुदुर्जयानि
यॆ निर्जयंति भुवनॆ बलिनस् त ऎकॆ॥पञ्च_१.१९३॥
तद् यदि मम सतीत्वम् अस्ति, मनसापि पर-पुरुषॊ नाभिलषितः, ततॊ दॆवा भूयॊ पि मॆ नासिकाम्̣ ताद्ड़्ग्-रूपाक्षताम्̣ कुर्वंतु। अथवा यदि मम चित्तॆ पर-पुरुषस्य भ्रांतिर् अपि भवति, माम्̣ भस्मसान् नयंतु। ऎवम् उक्त्वा भूयॊ पि तम् आह-भॊ दुरात्मन्! पश्य मॆ सतीत्व-प्रभावॆण ताद्ड़्श्य् ऎव नासिका सम्̣व्ड़्त्ता।
अथासाव् उल्मुकम् आदाय यावत् पश्यति, तावत् तद्-रूपाम्̣ नासिकाम्̣ च भूतलॆ रक्त-प्रवाहम्̣ च महांतम् अपश्यत्। अथ स विस्मित-मनास् ताम्̣ बंधनाद् विमुच्य शय्यायाम् आरॊप्य च चाटु-शतैः पर्यतॊषयत्। दॆवशर्मापि तम्̣ सर्व-व्ड़्त्तांतम् आलॊक्य विस्मित-मना इदम् आह-
शंबरस्य च या माया या माया नमुचॆर् अपि।
बलॆः कुंभीनसश् चैव सर्वास् ता यॊषितॊ विदुः॥पञ्च_१.१९४॥
हसंतम्̣ प्रहसंत्य् ऎता रुदंतम्̣ प्ररुदंत्य् अपि।
अप्रियम्̣ प्रिय-वाक्यैश् च ग्ढ़्णंति काल-यॊगतः॥पञ्च_१.१९५॥
उशना वॆद यच् छास्त्रम्̣ यच् च वॆद ब्ढ़स्पतिः।
स्त्री-बुढ्या न विशिष्यॆतॆ ताः स्म रक्ष्याः कथम्̣ नरैः॥पञ्च_१.१९६॥
अंड़्तम्̣ सत्यम् इत्य् आहुः सत्यम्̣ चापि तथांड़्तम्।
इति यास् ताः कथम्̣ वीर सम्̣रक्ष्याः पुरुषैर् इह॥पञ्च_१.१९७॥
अंयत्राप्य् उक्तम्-
नातिप्रसंगः प्रमदासु कार्यॊ
नॆच्छॆद् बलम्̣ स्त्रीषु विवर्धमानम्।
अतिप्रसक्तैः पुरुषैर् यतस् ताः
क्रीडंति काकैर् इव लून-पक्षैः॥पञ्च_१.१९८॥
सुमुखॆन वदंति वगुना प्रहरंत्य् ऎव शितॆन चॆतसा।
मधु तिष्ठति वाचि यॊषिताम्̣ ह्ड़्दयॆ हालाहलम्̣ महद्-विषम्॥पञ्च_१.१९९॥
अत ऎव निपीयतॆधरॊ ह्ड़्दयम्̣ मुष्टिभिर् ऎव ताड्यतॆ।
पुरुषैः सुख-लॆश-वञ्चितैर् मधु-लुब्धैः कमलम्̣ यथालिभिः॥पञ्च_१.२००॥
अपि च-
आवर्तः सम्̣शयानाम् अविनय-भवनम्̣ पत्तनम्̣ साहसानाम्̣
दॊषाणाम्̣ सम्̣निधानम्̣ कपट-शत-मयम्̣ क्षॆत्रम् अप्रत्ययानाम्।
स्वर्ग-द्वारस्य विघ्नम्̣ नरक-पुर-मुखम्̣ सर्व-माया-करंडम्̣
स्त्री-यंत्रम्̣ कॆन स्ड़्ष्टम्̣ विषम् अम्ड़्त-मयम्̣ प्राणि-लॊकस्य पाशः॥पञ्च_१.२०१॥
कार्कश्यम्̣ स्तनयॊर् द्ड़्शॊस् तरलतालीकम्̣ मुखॆ श्लाघ्यतॆ
 कौटिल्यम्̣ कच-सम्̣चयॆ च वचनॆ मांद्यम्̣ त्रिकॆ स्थूलता।
भीरुत्वम्̣ ह्ड़्दयॆ सदैव कथितम्̣ माया-प्रयॊगः प्रियॆ यासाम्̣
 दॊष-गणॊ गुणॊ म्ड़्ग-द्ड़्शाम्̣ ताः स्युर् नराणाम्̣ प्रियाः॥पञ्च_१.२०२॥
ऎता हसंति च रुदंति च कार्य-हॆतॊर्
विश्वासयंति च परम्̣ न च विश्वसंति।
तस्मान् नरॆण कुल-शील-समंवितॆन नार्यः
श्मशान-घटिका इव वर्जनीयाः॥पञ्च_१.२०३॥
तस्मान् नरॆण कुलशीलवता सदैव
नार्यः श्मशान-वटिका इव वर्जनीयाः।
व्यकीर्ण-कॆसर-कराल-मुखा म्ड़्गॆंद्रा
नागाश् च भूरि-मद-राज-विराजमानाः॥पञ्च_१.२०४॥
कुर्वंति तावत् प्रथमम्̣ प्रियाणि
यावन् न जानंति नरम्̣ प्रसक्तम्।
ज्ञात्वा च तम्̣ मन्मथ-पाश-बढम्̣
ग्रस्तामिषम्̣ मीनम् इवॊढरंति॥पञ्च_१.२०५॥
समुद्र-वीचीव चल-स्वभावाः
संध्याभ्र-रॆखॆव मुहूर्त-रागाः।
स्त्रियः क्ड़्तार्थाः पुरुषम्̣ निरर्थम्̣
निष्पीडॊतालक्तकवत् त्यजंति॥पञ्च_१.२०६॥
अंड़्तम्̣ साहसम्̣ माया मूर्खत्वम् अतिलुब्धता।
अशौचम्̣ निर्दयत्वम्̣ च स्त्रीणाम्̣ दॊषाः स्वभावजाः॥पञ्च_१.२०७॥
संमॊहयंतिमदयंति विडंबयंति
निर्भर्स्तयंति रमयंति विषादयंति।
ऎताः प्रविश्य सरलम्̣ ह्ड़्दयम्̣ नराणाम्̣
किम्̣ वा न वाम-नयना न समाचरंति॥पञ्च_१.२०८॥
अंतर्-विष-मया ह्य् ऎता बहिश् चैव मनॊरमाः।
गुञ्जा-फल-समाकारा यॊषितः कॆन निर्मिताः॥पञ्च_१.२०९॥
ऎवम्̣ चिंतयतस् तस्य परिव्राजकस्य सा निशा महता क्ड़्च्छ्रॆणातिचक्राम। सा च दूतिका छिन्न-नासिका स्व-ग्ढ़म्̣ गत्वा चिंतयामास-किम् इदानीम्̣ कर्तव्यम्? कथम् ऎतन् महच्-छिद्रम्̣ स्थगयितव्यम्?
अथ तस्या ऎवम्̣ विचिंतयंत्या भर्ता कार्य-वशाद् राज-कुलॆ पर्युषितः प्रत्यूषॆ च स्व-ग्ढ़म् अभ्युपॆत्य द्वार-दॆश-स्थॊ विविध-पौर-क्ड़्त्यॊत्सुकतया ताम् आह-भद्रॆ शीघ्रम् आनीयताम्̣ क्षुर-भांडम्̣ यॆन क्षौर-कर्म-करणाय गच्छामि।
सापि छिन्ननासिका ग्ढ़-मध्य-स्थितैव कार्य-करणापॆक्षया क्षुर-भांडात् क्षुरम् ऎकम्̣ समाक्ड़्ष्य तस्याभिमुखम्̣ प्रॆषयामास। नापितॊ प्य् उत्सुकतया तम् ऎकम्̣ क्षुरम् अवलॊक्य कॊपाविष्टः सन् तद्-अभिमुखम् ऎव तम्̣ क्षुरम्̣ प्राहिणॊत्। ऎतस्मिंन् अंतरॆ सा दुष्टॊर्ध्व-बाहू विधाय फुतकर्तु-मना ग्ढ़ान् निश्चक्राम। अहॊ पश्यत पापॆनानॆन मम सद्-आचार-वर्तिंयाः नासिका-च्छॆदॊ विहितः। तत्-परित्रायताम्̣ परित्रायताम्।
अत्रांतरॆ राज-पुरुषाः समभ्यॆत्य तम्̣ नापितम्̣ लगुड-प्रहारैर् जर्जरीक्ड़्त्य द्ड़्ढ-बंधनैर् बढ्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानम्̣ नीत्वा सभ्यान् ऊचुः-श्ड़्ण्वंतु भवंतः सभासदः। अनॆन नापितॆनापराधम्̣ विना स्त्री-रत्नम् ऎतद् व्यंगितम्। तद् अस्य यद् युज्यतॆ तत् क्रियताम्।
इत्य् अभिहितॆ सभ्या ऊचुः-रॆ नापित! किम्-अर्थम्̣ त्वया भार्या व्यंगिता। किम् अनया पर-पुरुषॊ भिलषितः। उंत स्वित् प्राण-द्रॊहः क्ड़्तः, किम्̣ वा चौर्य-कर्माचरितम्। तत् कथ्यताम् अस्या अपराधः?
नापितॊ पि प्रहार-पीडित-तनुर् वक्तुम्̣ न शशाक। अथ तम्̣ तूष्णीम्̣भूतम्̣ द्ड़्ष्ट्वा पुनर् ऊचुः-अहॊ, सत्यम् ऎतद् राज-पुरुषाणाम्̣ वचः। पापात्मायम्। अनॆनॆयम्̣ निर्दॊषा वराकी दूषिता। उक्तम्̣ च-
भिन्न-स्वर-मुख-वर्णः शंकित-द्ड़्ष्टिः समुत्पतित-तॆजाः।
भवति हि पापम्̣ क्ड़्त्वा स्व-कर्म-संत्रासितः पुरुषः॥पञ्च_१.२१०॥
तथा च-
आयाति स्खलितैः पादैर् मुख-वैवर्ण्य-सम्̣युतः।
ललाट-स्वॆद-भाग् भूरि-गद्गदम्̣ भाषतॆ वचः॥पञ्च_१.२११॥
अधॊ-द्ड़्ष्टिर् वदॆत् क्ड़्त्वा पापम्̣ प्राप्तः सभाम्̣ नरः।
तस्माद् यत्नात् परिज्ञॆयाश् चिह्नैर् ऎतैर् विचक्षणैः॥पञ्च_१.२१२॥
अंयच् च-
प्रसन्न-वदनॊ द्ड़्ष्टः स्पष्ट-वाक्यः सरॊष-द्ड़्क्।
सभायाम्̣ वक्ति सामर्षम्̣ सावष्टंभॊ नरः शुचिः॥पञ्च_१.२१३॥
तद् ऎष दुष्ट-चरित्र-लक्षणॊ द्ड़्श्यतॆ। स्त्री-धर्सणाद् वध्य इति। तच् छूलीयाम् आरॊप्यताम् इति।
अथ वध्य-स्थानॆ नीयमानम्̣ तम् अवलॊक्य दॆव-शर्मा तान् धर्माधिक्ड़्तान् गत्वा प्रॊवाच-भॊ भॊः, अंयांयॆनैष वराकॊ वध्यतॆ नापितः। साधु-समाचार ऎषः। तच् छ्रूयताम्̣ मॆ वाक्यम्-जंबूकॊ हुडु-युढॆन इति।
अथ तॆ सभ्या ऊचुः-भॊ भगवन्! कथम् ऎतत्?
ततॊ दॆवशर्मा तॆषाम्̣ त्रयाणाम् अपि व्ड़्त्तांतम्̣ विस्तरॆणाकथयत्। तद् आकर्ण्य सुविस्मित-मनसस् तॆ नापितम्̣ विमॊच्य मिथः प्रॊचुः-अहॊ!
अवध्या ब्राह्मणा गावॊ स्त्रियॊ बालाश् च ज्ञातयः।
यॆषाम्̣ चान्नानि भुञ्जीत यॆ च स्युः शरणागताः॥पञ्च_१.२१४॥
तद् अस्या नासिका-च्छॆदः स्व-कर्मणा हि सम्̣व्ड़्त्तः।
ततॊ राज-निग्रहस् तु कर्ण-च्छॆदः कार्यः।
तथानुष्ठितॆ दॆवशर्मापि वित्त-नाश-समुद्भूत-शॊक-रहितः
 पुनर् अपि स्वकीयम्̣ मठायतनम्̣ जगाम।
अतॊ हम्̣ ब्रवीमि-जंबूकॊ हुडु-युढॆन (१।१७४) इति।
करटक आह-ऎवम्̣-विधॆ व्यतिकरॆ किम्̣ कर्तव्यम् आवयॊः?
दमनकॊ ब्रवीत्-ऎवम्̣-विधॆपि समयॆ मम बुढि-स्फुरणम्̣ भविष्यति,
 यॆन सञ्जीवकम्̣ प्रभॊर् विश्लॆषयिष्यामि। उक्तम्̣ च, यतः-
ऎकम्̣ हंयान् न वा हंयाद् इषुः क्षिप्तॊ धनुष्मता।
प्राज्ञॆन तु मतिः क्षिप्ता हंयाद् गर्भ-गतान् अपि॥पञ्च_१.२१५॥
तद् अहम्̣ माया-प्रपञ्चॆन गुप्तम् आश्रित्य तम्̣ स्फॊटयिष्यामि।
करटक आह-भद्र, यदि कथम् अपि तव माया-प्रवॆशम्̣ पिंगलकॊ ज्ञास्यति, सञ्जीवकॊ वा तदा नूनम्̣ विघात ऎव।
सॊ ब्रवीत्-तात, मैवम्̣ वद। गूढ-बुढिभिर् आपत्-कालॆ विधुरॆपि दैवॆ बुढिः प्रयॊक्तव्या। नॊद्यमस् त्याज्यः। कदाचिद् घुणाक्षर-अंयायॆन बुढॆः साम्राज्यम्̣ भवति। उक्तम्̣ च-
त्याज्यम्̣ न धैर्यम्̣ विधुरॆपि दैवॆ
धैर्यात् कदाचित् स्थित्म् आप्नुयात् सः।
यातॆ समुद्रॆपि हि पॊत-भंगॆ
साम्̣यात्रिकॊ वाञ्छति कर्म ऎव॥पञ्च_१.२१६॥
तथा च-
उद्यॊगिनम्̣ सततम् अत्र समॆति लक्ष्मीर्
दैवम्̣ हि दैवम् इति कापुरुषा वदंति।
दैवम्̣ निहत्य कुरु पौरुषम् आत्म-शक्त्या
 यत्नॆ क्ड़्तॆ यदि न सिध्यति कॊ त्र दॊषः॥पञ्च_१.२१७॥
तद् ऎवम्̣ ज्ञात्वा सुगूढ-बुढि-प्रभावॆण यथा तौ द्वाव् अपि न ज्ञास्यतः, तथा मिथॊ वियॊजयिष्यामि। उक्तम्̣ च-
सुप्रयुक्तस्य दंभस्य ब्रह्माप्य् अंतम्̣ न गच्छति।
कौलिकॊ विष्णु-रूपॆण राज-कंयाम्̣ निषॆवतॆ॥पञ्च_१.२१८॥
करटक आह-कथम् ऎतत्?
सॊ ब्रवीत्-

कथा कौलिक-रथकार-कथा

कस्मिम्̣श्चिद् अधिष्ठानॆ कौलिक-रथकारौ मित्रॆ प्रतिवसतः स्म। तत्र च बाल्यात्-प्रभ्ड़्ति सहचारिणौ परस्परम् अतीव स्नॆह-परौ सदैक-स्थान-विहारिणौ कालम्̣ नयतः। अथ कदाचित् तत्राधिष्ठानॆ कस्मिम्̣श्चिद् दॆवायतनॆ यात्रा-महॊत्सवः सम्̣व्ड़्त्तः। तत्र च नट-नर्तक-चारण-संकुलॆ नाना-दॆशागत-जनाव्ड़्तॆ तौ सहचरौ भ्रमंतौ काञ्चिद् राज-कंयाम्̣ करॆणुकारूढाम्̣ सर्व-लक्षण-सनाथाम्̣ कञ्चुकि-वर्ष-धर-परिवारिताम्̣ दॆवता-दर्शनार्थम्̣ समायाताम्̣ द्ड़्ष्टवंतौ। अथासौ कौलिकस् ताम्̣ द्ड़्ष्ट्वा विषार्दित इव दुष्ट-ग्रह-ग्ढ़ीत इइव काम-शरैर् हंयमानः सहसा भूतलॆ निपपात। अथ तम्̣ तद्-अवस्थम् अवलॊक्य रथकारस् तद्-दुःख-दुःखित आप्त-पुरुषैस् तम्̣ समुत्क्षिप्य स्व-ग्ढ़म् आनाययत्। तत्र च विविधैः शीतॊपचारैश् चिकित्सकॊपदिष्टैर् मंत्र-वादिभिर् उपचर्यमाणैश् चिरात् कथम्̣चित् स-चॆतनॊ बभूव।
ततॊ रथकारॆण प्ड़्ष्टः-भॊ मित्र! किम् ऎवम्̣ त्वम् अकस्माद् विचॆतनः सञ्जातः? तत् कथ्यताम् आत्म-स्वरूपम्?
स आह-वयस्य! यद्य् ऎवम्̣ तच् छ्ड़्णु मॆ रहस्यम्̣ यॆन सर्वाम् आत्म-वॆदनाम्̣ तॆ वदामि। यदि त्वम्̣ माम्̣ सुह्ड़्दम्̣ मंयसॆ ततः काष्ठ-प्रदानॆन प्रसादः क्रियताम्। क्षम्यताम्̣ यद् वा किञ्चित् प्रणय्>अतिरॆकाद् अयुक्तम्̣ तव मयानुष्ठितम्।
सॊ पि तद् आकर्ण्य बाष्प-पिहित-नयनः स-गद्गदम् उवाच-वयस्य, यत् किञ्चिद् दुःख-कारणम्̣ तद् वद यॆन प्रतीकारः क्रियतॆ, यदि शक्यतॆ कर्तुम्। उक्तम्̣ च-
औषधार्थ-सुमंत्राणाम्̣ बुढॆश् चैव महात्मनाम्।
असाध्यम्̣ नास्ति लॊकॆत्र यद् ब्रह्मांडस्य मध्यगम्॥पञ्च_१.२१९॥
तद् ऎषाम्̣ चतुर्णाम्̣ यदि साध्यम्̣ भविष्यति तदाहम्̣ साधयिष्यामि।
कौलिक आह-वयस्य, ऎतॆषाम् अंयॆषाम् अपि सहस्राणाम् उपायानाम् असाध्यम्̣ तन् मॆ दुःखम्। तस्मान् मम मरणॆ मा काल-क्षॆपम्̣ कुरु।
रथकार आह-भॊ मित्र! यद्यप्य् असाध्यम्̣ तथापि निवॆदय यॆनाहम् अपि तद् असाध्यम्̣ मत्वा त्वया समम्̣ वह्नौ प्रविशामि। न क्षणम् अपि त्वद्-वियॊगम्̣ सहिष्यॆ। ऎष मॆ निश्चयः।
कौलिक आह-वयस्य, यासौ राज-कंया करॆणुम् आरूढा तत्रॊत्सवॆ द्ड़्ष्टा, तस्या दर्शनानंतरम्̣ मकर-ध्वजॆन ममॆयम् अवस्था विहिता। तन् न शक्नॊमि तद्-वॆदनाम्̣ सॊढुम्। तथा चॊक्तम्-
मत्तॆभ-कुंभ-परिणाहिनि कुंकुमार्द्रॆ
तस्याः पयॊधर-युगॆ रति-खॆद-खिन्नः।
वक्षॊ निधाय भुज-पञ्जर-मध्य-वर्ती
स्वप्स्यॆ कदा क्षणम् अवाप्य तदीय-संगम्॥पञ्च_१.२२०॥
तथा च-
रागी बिंबाधरॊ सौ स्तन-कलश-युगम्̣ यौवनारूढ-गर्वम्̣
नीचा नाभिः प्रक्ड़्त्या कुटिलकम् अलकम्̣ स्वल्पकम्̣ चापि मध्यम्।
कुर्वत्व् ऎतानि नाम प्रसभम् इह मनश् चिंतितांय् आशु खॆदम्̣
यन् माम्̣ तस्याः कपॊलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम्॥पञ्च_१.२२१॥
रथकारॊ प्य् ऎवम्̣ स-कामम्̣ तद्-वचनम् आकर्ण्य स-स्मितम् इदम् आह-वयस्य! यद्य् ऎवम्̣ तर्हि दिष्ट्या सिढम्̣ नः प्रयॊजनम्। तद् अद्यैव तया सह समागमः क्रियताम् इति।
कौलिक आह-वयस्य, यत्र कंयांतःपुरॆ वायुम्̣ मुक्त्वा नांयस्य प्रवॆशॊ स्ति तत्र रक्षा-पुरुषाधिष्ठितॆ कथम्̣ मम तस्या सह समागमः? तत् किम्̣ माम् असत्य-वचनॆन विडंबयसि?
रथकार आह-मित्र, पश्य मॆ बुढि-बलम्।
ऎवम् अभिधाय तत्-क्षणात् कील-सञ्चारिणम्̣ वैनतॆयम्̣ बाहु-युगलम्̣ वायुज-व्ड़्क्ष-दारुणा शंख-चक्र-गदा-पद्मांवितम्̣ स-किरीट-कौस्तुभम् अघटयन्। ततस् तस्मिन् कौलिकम्̣ समारॊप्य विष्णु-चिह्नितम्̣ क्ड़्त्वा कील-सञ्चरण-विज्ञानम्̣ च दर्शयित्वा प्रॊवाच-वयस्य, अनॆन विष्णु-रूपॆण गत्वा कंयांतःपुरॆ निशीथॆ ताम्̣ राजकंयाम् ऎकाकिनीम्̣ सप्त-भूमिक-प्रासाद-प्रांत-गताम्̣ मुग्ध-स्वभावाम्̣ त्वाम्̣ वासुदॆवम्̣ मंयमानाम्̣ स्वकीय-मिथ्या-वक्रॊक्तिभी रञ्जयित्वा वात्स्यायनॊक्त-विधिना भज।
कौलिकॊ पि तद् आकर्ण्य तथा-रूपस् तत्र गत्वा ताम् आह-राज-पुत्रि, सुप्ता किम्̣ वा जागर्षि? अहम्̣ तव क्ड़्तॆ समुद्रात् सानुरागॊ लक्ष्मीम्̣ विहायैवागतः। तत् क्रियताम्̣ मया सह समागमः इति।
सापि गरुडारूढम्̣ चतुर्भुजम्̣ सायुधम्̣ कौस्तुभॊपॆतम् अवलॊक्य स-विस्मया शयनाद् उठाय प्रॊवाच-भगवन्! अहम्̣ मानुषी कीटिकाशुचिः। भगवाम्̣स् त्रैलॊक्य-पावनॊ वंदनीयश् च। तत् कथम् ऎतद् युज्यतॆ।
कौलिक आह-सुभगॆ, सत्यम् अभिहितम्̣ भवत्या। परम्̣ किम्̣ तु राधा नाम मॆ भार्या गॊप-कुल-प्रसूता प्रथम आसीत्। सा त्वम् अत्रावतीर्णा। तॆनाहम् अत्रायातः।
इत्य् उक्ता सा प्राह-भगवन्, यद्य् ऎवम्̣ तन् मॆ तातम्̣ प्रार्थय। सॊ प्य् अविकल्पम्̣ माम्̣ तुभ्यम्̣ प्रयच्छति।
कौलिक आह-सुभगॆ, नाहम्̣ दर्शन-पथम्̣ मानुषाणाम्̣ गच्छामि। किम्̣ पुनर् आलाप-करणम्। त्वम्̣ गांधर्वॆण विव्हानॆआत्मानम्̣ प्रयच्छ। नॊ चॆच् छापम्̣ दत्त्वा सांवयम्̣ तॆ पितरम्̣ भस्मसात् करिष्यामि इति। ऎवम् अभिधाय गरुडाद् अवतीर्य सव्यॆ पाणौ ग्ढ़ीत्वा ताम्̣ सभयाम्̣ सलज्जाम्̣ वॆपमानाम्̣ शय्यायाम् आनयत्। ततश् च रात्रि-शॆषम्̣ यावद् वात्स्यायनॊक्त-विधिना निषॆव्य प्रत्यूषॆ स्व-ग्ढ़म् अलक्षितॊ जगाम।
ऎवम्̣ तस्य ताम्̣ नित्यम्̣ सॆवमानस्य कालॊ याति। अथ कदाचित् कञ्चुकिनस् तस्या अधरॊष्ठ-प्रवाल-खंडनम्̣ द्ड़्ष्ट्वा मिथः प्रॊचुः-अहॊ! पश्यतास्या राज-कंयायाः पुरुषॊपभुक्ताया इव शरीरावयवा विभाव्यंतॆ। तत् कथम् अयम्̣ सुरक्षितॆप्य् अस्मिन् ग्ढ़ ऎवम्̣विधॊ व्यवहारः। तद् राज्ञॆ निवॆदयामः।
ऎवम्̣ निश्चित्य सर्वॆ समॆत्य राजानम्̣ प्रॊचुः-दॆव! वयम्̣ न विद्मः। परम्̣ सुरक्षितॆपि कंयांतः-पुरॆ कश्चित् प्रविशति। तद् दॆवः प्रमाणम् इति। तच् छ्रुत्वा राजातीव व्याकुलित-चित्तॊ व्यचिंतयत्-
पुत्रीति जाता महतीह चिंता
कस्मै प्रदॆयॆति महान् वितर्कः।
दत्त्वा सुखम्̣ प्राप्स्यति वा न वॆति
कंया-पित्ड़्त्वम्̣ खलु नाम कष्टम्॥पञ्च_१.२२२॥
नद्यश् च नार्यश् च सद्ड़्क्-प्रभावास्
तुल्यानि कूलानि कुलानि तासाम्।
तॊयैश् च दॊषैश् च निपातयंति
नद्यॊ हि कूलानि कुलानि नार्यः॥पञ्च_१.२२३॥
जननी-मनॊ हरति जातवती
परिवर्धतॆ सह शुचा सुह्ड़्दाम्।
पर-सात्क्ड़्तापि कुरुतॆ मलिनम्̣
दुरित-क्रमा दुहितरॊ विपदः॥पञ्च_१.२२४॥
ऎवम्̣ बहु-विधम्̣ विचिंत्य दॆवीम्̣ रहः-स्थाम्̣ प्रॊवाच-दॆवि, ज्ञायताम्̣ किम् ऎतॆ कञ्चुकिनॊ वदंति? तस्य क्ड़्तांतः कुपितॊ यॆनैतद् ऎवम्̣ क्रियतॆ।
दॆव्य् अपि तद् आकर्ण्य व्याकुली-भूता सत्वरम्̣ कंयांतःपुरॆ गत्वा ताम्̣ खंडिताधराम्̣ नख-विलिखित-शरीरावयवाम्̣ दुहितरम् अपश्यत्। आह च-आः पापॆ! कुल-कलंक-कारिणि! किम् ऎव शील-खंडनम्̣ क्ड़्तम्। कॊ यम्̣ क्ड़्तांतावलॊकितस् त्वत्-सकाशम् अभ्यॆति। तत् कथ्यताम्̣ ममाग्रॆ सत्यम्।
इति कॊपाटॊप-विसंकटम्̣ वदत्याम्̣ मातरि राज-पुत्री भय-लज्जानताननम्̣ प्रॊवाच-अंब, साक्षान् नारायणः प्रत्यहम्̣ गरुडारूढॊ निशि समायाति। चॆद् असत्यम्̣ मम वाक्यम्, तत् स्व-चक्षुषा विलॊकयतु निगुढतरा निशीथॆ भगवंतम्̣ रमा-कांतम्।
तच् छ्रुत्वा सापि प्रहसित-वदना पुलकांकित-सर्वांगी सत्वरम्̣ राजानम् ऊचॆ-दॆव, दिष्ट्या वर्धसॆ। नित्यम् ऎव निशीथॆ भगवान् नारायणः कंयका-पार्श्वॆभ्यॆति। तॆन गांधर्व-विवाहॆन सा विवाहिता। तद् अद्य त्वया मया च रात्रौ वातायन-गताभ्याम्̣ निशीथॆ द्रष्टव्यः। यतॊ न स मानुषैः सहालापम्̣ करॊति।
तच् छ्रुत्वा हर्षितस्य राज्ञस् तद् दिनम्̣ वर्ष-शत-प्रायम् इव कथञ्चिज् जगाम। ततस् तु रात्रौ निभ्ड़्तॊ भूत्वा राज्ञी-सहितॊ राजा वातायनस्-स्थॊ गगनासक्त-द्ड़्ष्टिर् यावत् तिष्ठति, तावत् तस्मिन् समयॆ गरुडारूढम्̣ तम्̣ शंक-चक्र-गदा-पद्म-हस्तम्̣ यथॊक्त-चिह्नांकितम्̣ व्यॊम्नॊ वतरंतम्̣ नारायणम् अपश्यत्। ततः सुधा-पूर-प्लावितम् इवात्मानम्̣ मंयमानस् ताम् उवाच-प्रियॆ! नास्त्य् अंयॊ धंयतरॊ लॊकॆ मत्तस् त्वत्तश् च। तत् प्रसूतिम्̣ नारायणॊ भजतॆ। तत्-सिढाः सर्वॆस्माकम्̣ मनॊरथाः। अधुना जामात्ड़्-प्रभावॆण सकलाम् अपि वसुमतीम्̣ वश्याम्̣ करिष्यामि।
ऎवम्̣ निश्चित्य सर्वैः सीमाधिपैः सह मर्यादा-व्यतिक्रमम् अकरॊत्। तॆ च तम्̣ मर्यादा-व्यतिक्रमॆण वर्तमानम् आलॊक्य सर्वॆ समॆत्य तॆन सह विग्रहम्̣ चक्रुः।
अत्रांतरॆ स राजा दॆवी-मुखॆन ताम्̣ दुहितरम् उवाच-पुत्रि, त्वयि दुहितरि वर्तमानायाम्̣ नारायणॆ भगवति जामातरि स्थितॆ तत् किम् ऎवम्̣ युज्यतॆ यत् सर्वॆ पार्थिवा मया सह विग्रहम्̣ कुर्वंति। तत् संबॊध्यॊ द्य त्वया निज-भर्ता, यथा मम शत्रून् व्यापादयति।
ततस् तया स कौलिकॊ रात्रौ स-विनयम् अभिहितः-भगवन्, त्वयि जामातरि स्थितॆ मम तातॊ यच् छत्रुभिः परिभूयतॆ तन् न युक्तम्। तत् प्रसादम्̣ क्ड़्त्वा सर्वाम्̣स् तान् शत्रून् व्यापादय।
कौलिक आह-सुभगॆ! कियन्-मात्रास् त्व् ऎतॆ तव पितुः शत्रवः। तद्-विश्वस्ता भव। क्षणॆनापि सुदर्शन-चक्रॆण सर्वाम्̣स् तिलशः खंडयिष्यामि।
अथ गच्छता कालॆन सर्व-दॆशम्̣ शत्रुभिर् उद्वास्य स राजा प्राकार-शॆषः क्ड़्तः। तथापि वासुदॆव-रूप-धरम्̣ कौलिकम् अजानन् राज नित्यम् ऎव विशॆषतः कर्पूरागुरु-कस्तूरिकादि-परिमल-विशॆषान् नाना-प्रकार-वस्त्र-पुष्प-भक्ष्य-पॆयाम्̣श् च प्रॆषयन् दुहित्ड़्-मुखॆन तम् ऊचॆ-भगवन्, प्रभातॆ नूनम्̣ स्थान-भंगॊ भविष्यति। यतॊ यवसॆंधन-क्षयः सञ्जातस् तथा सर्वॊ पि जनः प्रहारैर् जर्जरित-दॆहः सम्̣व्ड़्त्तॊ यॊढुम् अक्षमः प्रचुरॊ म्ड़्तश् च। तद् ऎवम्̣ ज्ञात्वात्र कालॆ यद् उचितम्̣ भवति तद् विधॆयम् इति।
तच् छ्रुत्वा कौलिकॊ प्य् अचिंतयत्-स्थान-भंगॆ जातॆ ममानया सह वियॊगॊ भविष्यति æ तस्माद् गरुडम् आरुह्य सायुधम् आत्मानम् आकाशॆ दर्शयामि। कदाचिन् माम्̣ वासुदॆवम्̣ मंयमानास् तॆ साशंका राज्ञॊ यॊढ्ड़्भिर् हंयतॆ। उक्तम्̣ च-
निर्विषॆणापि सर्पॆण कर्तव्या महती फणा।
विषम्̣ भवतु वा माभूत् फणाटॊपॊ भयंकरः॥पञ्च_१.२२५॥
अथ यदि मम स्थानार्थम् उद्यतस्य म्ड़्त्युर् भविष्यति तद् अपि सुंदरतरम्। उक्तम्̣ च-
गवाम् अर्थॆ ब्राह्मणार्थॆ स्वाम्य्-अर्थॆ स्वीक्ड़्तॆथवा।
स्थानार्थॆ यस् त्यजॆत् प्राणाम्̣स् तस्य लॊकाः सनातनाः॥पञ्च_१.२२६॥
चंद्रॆ मंडल-सम्̣स्थॆ विग्ढ़्यतॆ राहुणा दिनाधीशः।
शरणागतॆन सार्धम्̣ विपद् अपि तॆजस्विना श्लाघ्या॥पञ्च_१.२२७॥
ऎवम्̣ निश्चित्य प्रत्यूषॆ दंत-धावनम्̣ क्ड़्त्वा ताम्̣ प्रॊवाच-सुभगॆ! समस्तैः शत्रुभिर् हतैर् अन्नम्̣ पानम्̣ चास्वादयिष्यामि। किम्̣ बहुना, त्वयापि सह संगमम्̣ ततः करिष्यामि। परम्̣ वाच्यस् त्वयात्म-पिता यत् प्रभातॆ प्रभूतॆन सैंयॆन सह नगरान् निष्क्रम्य यॊढव्यम्। अहम्̣ चाकाश-स्थित ऎव सर्वाम्̣स् तान् निस्तॆजसः करिष्यामि। पश्चात् सुखॆन भवता हंतव्याः यदि पुनर् अहम्̣ तान् स्वयम् ऎव सूदयामि तत् तॆषाम्̣ पापात्मनाम्̣ वैकुंठीया गतिः स्यात्। तस्मात् तॆ तथा कर्तव्या यथा पलायंतॊ हंयमानाः स्वर्गम्̣ न गच्छंति।
सापि तद् आकर्ण्य पितुः समीपम्̣ गत्वा सर्वम्̣ व्ड़्त्तांतम्̣ अंयवॆदयत्। राजापि तस्या वाक्यम्̣ श्रद्दधानः प्रत्यूषॆ समुठाय समुन्नढ-सैंयॊ युढार्थम्̣ निश्चक्राम। कौलिकॊ पि मरणॆ क्ड़्त-निश्चयश् चाप-पाणिर् गगन-गतिर् गरुडारूढॊ युढाय प्रस्थितः।
अत्रांतरॆ भगवता नारायणॆनातीतानागत-वर्तमान-वॆदिना, स्म्ड़्त-मात्रॊ वैनतॆयः संप्राप्तॊ विहस्य प्रॊक्तः-भॊ गरुत्मन्! जानासि त्वम्̣ यन् मम रूपॆण कौलिकॊ दारु-मय-गरुडॆ समारूढॊ राज-कंयाम्̣ कामयतॆ।
सॊ ब्रवीत्-दॆव, सर्वम्̣ ज्ञायतॆ तच् चॆष्टितम्। तत् किम्̣ कुर्मः सांप्रतम्?
श्री-भगवान् आह-अद्य कौलिकॊ मरणॆ क्ड़्त-निश्चयॊ विहित-नियमॊ युढार्थॆ विनिर्गतः स नूनम्̣ प्रधान-क्षत्रियैर् मिलित्वा वासुदॆवॊ गरुडश् च निपातितः। ततः परम्̣ लॊकॊ यम् आवयॊः पूजाम्̣ न करिष्यति। ततस् त्वम्̣ द्रुततरम्̣ तत्र दारु-मय-गरुडॆ संक्रमणम्̣ कुरु। अहम् अपि कौलिक-शरीरॆ प्रवॆशम्̣ करिष्यामि। यॆन स शत्रून् व्यापादयति। ततश् च शत्रु-वधाद् आवयॊर् माहात्म्य-व्ड़्ढिः स्यात्।
अथ गरुडॆ तथॆति प्रतिपंनॆ श्री-भगवन्-नारायणस् तच्-छरीरॆ संक्रमणम् अकरॊत्। ततॊ भगवन्-माहात्म्यॆन गगन-स्थः स कौलिकः शंख-चक्र-गदा-चाप-चिह्नितः क्षणाद् ऎव लीलयैव समस्तान् अपि प्रधान-क्षत्रियान् निस्तॆजसश् चकारर्। ततस् तॆन राज्ञा स्व-सैंय-परिव्ड़्तॆन संग्रामॆ जिता निहताश् च तॆ सर्वॆपि शत्रवः। जातश् च लॊक-मध्यॆ प्रवादॊ, यथा-अनॆन विष्णु-जामात्ड़्-प्रभावॆण सर्वॆ शत्रवॊ निहता इति।
कौलिकॊ पि तान् हतान् द्ड़्ष्ट्वा प्रमुदित-मना गगनाद् अवतीर्णः सन्, यावद् राजामात्य-पौर-लॊकास् तम्̣ नगर-वास्तव्यम्̣ कौलिकम्̣ पश्यंति ततः प्ड़्ष्टः किम् ऎतद् इति। ततः सॊ पि मूलाद् आरभ्य सर्वम्̣ प्राग्-व्ड़्त्तांतम्̣ अंयवॆदयत्। ततश् च कौलिक-साहसानुरञ्जित-मनसा शत्रु-वधाद् अवाप्त-तॆजसा राज्ञा सा राज-कंया सकल-जन-प्रत्यक्षम्̣ विवाह-विधिना तस्मै समर्पिता दॆशश् च प्रदत्तः। कौलिकॊ पि तया सार्धम्̣ पञ्च-प्रकारम्̣ जीव-लॊक-सारम्̣ विषय-सुखम् अनुभवन् कालम्̣ निनाय। अतस् तूच्यतॆ सुप्रयुक्तस्य दंभस्य (२१८) इति।
---
तच् छ्रुत्वा करटक आह-भद्र, अस्त्य् ऎवम्। परम्̣ तथापि महन् मॆ भयम्। यतॊ बुढिमान् सञ्जीवकॊ रौद्रश् च सिम्̣हः। यद्यपि तॆ बुढि-प्रागल्भ्यम्̣ तथापि त्वम्̣ पिंगलकात् तम्̣ वियॊजयितुम् असमर्थ ऎव।
दमनक आह-भ्रातः! असमर्थॊ पि समर्थ ऎव। उक्तम्̣ च-
उपायॆन हि यच् छक्यम्̣ न तच् छक्यम्̣ पराक्रमैः।
काकी कनक-सूत्रॆण क्ड़्ष्ण-सर्पम् अघातयत्॥पञ्च_१.२२८॥
करटक आह-कथम् ऎतत्?
सॊ ब्रवीत्-

कथा वायस-दंपति-कथा

अस्ति कस्मिम्̣श्चित् प्रदॆशॆ महान् अंयग्रॊध-पादपः। तत्र वायस-दंपती प्रतिवसतः स्म। अथ तयॊः प्रसव-कालॆ व्ड़्क्ष-विवरान् निष्क्रम्य क्ड़्ष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति। ततस् तौ निर्वॆदाद् अंय-व्ड़्क्ष-मूल-निवासिनम्̣ प्रिय-सुह्ड़्दम्̣ श्ड़्गालम्̣ गत्वॊचतुः-भद्र! किम् ऎवम्̣विधॆ सञ्जात आवयॊः कर्तव्यम्̣ भवति। ऎवम्̣ तावद् दुष्टात्मा क्ड़्ष्ण-सर्पॊ व्ड़्क्ष-विवरान् निर्गत्यावयॊर् बालकान् भक्षयति। तत् कथ्यताम्̣ तद्-रक्षार्थम्̣ कश्चिद् उपायः।
यस्य क्षॆत्रम्̣ नदी-तीरॆ भार्या च पर-संगता।
स-सर्पॆ च ग्ढ़ॆ वासः कथम्̣ स्यात् तस्य निर्व्ड़्तिः॥पञ्च_१.२२९॥
अंयच् च-
सर्प-युक्तॆ ग्ढ़ॆ वासॊ म्ड़्त्युर् ऎव न सम्̣शयः।
यद् ग्रामांतॆ वसॆत् सर्पस् तस्य स्यात् प्राण-सम्̣शयः॥पञ्च_१.२३०॥
अस्माकम् अपि तत्र-स्थितानाम्̣ प्रतिदिनम्̣ प्राण-सम्̣शयः।
स आह-नात्र विषयॆ स्वल्पॊ पि विषादः कार्यः। नूनम्̣ स लुब्धॊ नॊपायम् अंतरॆण वध्यः स्यात्।
उपायॆन जयॊ याद्ड़्ग् रिपॊस् ताद्ड़्ङ् न हॆतिभिः।
उपाय-ज्ञॊ ल्प-कायॊ पि न शूरैः परिभूयतॆ॥पञ्च_१.२३१॥
तथा च-
भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान्।
अतिलौल्याद् बकः कश्चिन् म्ड़्तः कर्कटक-ग्रहात्॥पञ्च_१.२३२॥
ताव् ऊचतुः-कथम् ऎतत्?
सॊ ब्रवीत्-

कथा बक-कुलीरक-कथा

अस्ति कस्मिम्̣श्चिद् वन-प्रदॆशॆ नाना-जल-चर-सनाथम्̣ महत् सरः। तत्र च क्ड़्ताश्रयॊ बक ऎकॊ व्ड़्ढ-भावम् उपागतॊ मत्स्यान् व्यापादयितुम् असमर्थः। ततश् च क्षुत्क्षाम-कंठः सरस्-तीरॆ उपविष्टॊ मुक्ता-फल-प्रकर-सद्ड़्शैर् अश्रु-प्रवाहैर् धरा-तलम् अभिषिञ्चन् रुरॊद। ऎकः कुलीरकॊ नाना-जल-चर-समॆतः समॆत्य तस्य दुःखॆन दुःखितः सादरम् इदम् ऊचॆ-माम! किम् अद्य त्वया नाहार-व्ड़्त्तिर् अनुष्ठीयतॆ? कॆवलम् अश्रु-पूर्ण-नॆत्राभ्याम्̣ स-निःश्वासॆन स्थीयतॆ।
स आह-वत्स! सत्यम् उपलक्षितम्̣ भवता। मया हि मत्स्यादनम्̣ प्रति परम-वैराग्यतया सांप्रतम्̣ प्रायॊपवॆशनम्̣ क्ड़्तम्। तॆनाहम्̣ समीपागतान् अपि मत्स्यान् न भक्षयामि।
कुलीरकस् तच् छ्रुत्वा प्राह-माम, किम्̣ तद् वैराग्य-कारणम्?
स प्राह-वत्स, अहम् अस्मिन् सरसि जातॊ व्ड़्ढिम्̣ गतश् च। तन् मयैतच् छ्रुतम्̣ यद् द्वादश-वर्षिक्यानाव्ड़्ष्टिः संपद्यतॆ लग्ना।
कुलीरक आह-कस्मात् तच् छ्रुतम्?
बक आह-दैवज्ञ-मुखाद् ऎष शनैश्चरॊ हि रॊहिणी-शकटम्̣ भित्त्वा भौमम्̣ शक्रम्̣ च प्रयास्यति। उक्तम्̣ च वराह-मिहिरॆण-
यदि भिंतॆ सूर्य-सुतॊ रॊहिण्याः शकटम् इह लॊकॆ।
द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ॥पञ्च_१.२३३॥
तथा च-
प्राजापत्यॆ शकटॆ भिंनॆ क्ड़्त्वैव पातकम्̣ वसुधा।
भस्मास्थि-शकलाकीर्णा कापालिकम् इव व्रतम्̣ धत्तॆ॥पञ्च_१.२३४॥
तथा च-
रॊहिणी-शकटम् अर्क-नंदनश् चॆद्
भिन्नत्ति रुधिरॊ थवा शशी।
किम्̣ वदामि तद्-अनिष्ट-सागरॆ
सर्व-लॊकम् उपयाति संक्षयः॥पञ्च_१.२३५॥
रॊहिणी-शकट-मध्य-सम्̣स्थितॆ
चंद्रम् अस्य शरणी-क्ड़्ता जनाः।
क्वापि यांति शिशुपाचिताशनाः
सूर्य-तप्त-भिदुरांबु-पायिनः॥पञ्च_१.२३६॥
तद् ऎतत् सरः स्वल्प-तॊयम्̣ वर्ततॆ। शीघ्रम्̣ शॊषम्̣ यास्यति। अस्मिन् शुष्कॆ यैः सहाहम्̣ व्ड़्ढिम्̣ गतः, सदैव क्रीडितश् च, तॆ सर्वॆ तॊयाभावान् नाशम्̣ यास्यंति। तत् तॆषाम्̣ वियॊगम्̣ द्रष्टुम् अहम् असमर्थः। तॆनैतत् प्रायॊपवॆशनम्̣ क्ड़्तम्। सांप्रतम्̣ सर्वॆषाम्̣ स्वल्प-जलाशयानाम्̣ जलचरा गुरु-जलाशयॆषु स्व-स्वजनैर् नीयंतॆ। कॆचिच् च मकर-गॊधा-शिशुमार-जलहस्ति-प्रभ्ड़्तयः स्वयम् ऎव गच्छंति। अत्र पुनः सरसि यॆ जलचरास् तॆ निश्चिंताः संति, तॆनाहम्̣ विशॆषाद् रॊदिमि यद् बीज-शॆस-मात्रम् अप्य् अत्र नॊढरिष्यति।
ततः स तद् आकर्ण्यांयॆषाम् अपि जलचराणाम्̣ तत् तस्य वचनम्̣ निवॆदयामास। अथ तॆ सर्वॆ भय-त्रस्त-मनसॊ मत्स्य-कच्छप-प्रभ्ड़्तयस् तम् अभ्युपॆत्य पप्रच्छुः-माम! अस्ति कश्चिद् उपायॊ यॆनास्माकम्̣ रक्षा भवति?
बक आह-अस्त्य् अस्य जलाशयस्य नातिदूरॆ प्रभूत-जल-सनाथम्̣ सरः पद्मिनी-खंड-मंडितम्̣ यच् चतुर्विम्̣शत्य् अपि वर्षाणाम् अव्ड़्ष्ट्या न शॊषम् ऎष्यति। तद् यदि मम प्ड़्ष्ठम्̣ कश्चिद् आरॊहति, तद् अहम्̣ तम्̣ तत्र नयामि।
अथ तॆ तत्र विश्वासम् आपन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहम्̣ पूर्वम् अहम्̣ पूर्वम् इति समंतात् परितस्थुः। सॊ पि दुष्टाशयः क्रमॆण तान् प्ड़्ष्ठ आरॊप्य जलाशयस्य नातिदूरॆ शिलाम्̣ समासाद्य तस्याम् आक्षिप्य स्वॆच्छया भक्षयित्वा भूयॊ पि जलाशयम्̣ समासाद्य जलचर्णाणाम्̣ मिथ्या-वार्ता-संदॆशकैर् मनाम्̣सि रञ्जयन् नित्यम् ऎवाहार-व्ड़्त्तिम् अकरॊत्।
अंयस्मिन् दिनॆ च कुलीरकॆणॊक्तः-माम! मया सह तॆ प्रथमः स्नॆह-संभाषः सञ्जातः। तत् किम्̣ माम्̣ परित्यज्यांयान् नयसि? तस्माद् अद्य मॆ प्राण-त्राणम्̣ कुरु।
तद् आकर्ण्य सॊ पि दुष्टाशयश् चिंतितवान्-निर्विंणॊ हम्̣ मत्स्य-माम्̣सादनॆन तद् अद्यैनम्̣ कुलीरकम्̣ व्यञ्जन-स्थानॆ करॊमि। इति विचिंत्य तम्̣ प्ड़्ष्टॆ समारॊप्य ताम्̣ वध्य-शिलाम् उद्दिश्य प्रस्थितः। कुलीरकॊ पि दूराद् ऎवास्थि-पर्वतम्̣ शिलाश्रयम् अवलॊक्य मस्त्यास्थीनि परिज्ञाय तम् अप्ड़्च्छत्-माम, कियद् दूरॆ स जलाशयः? मदीय-भारॆणातिश्रांतस् त्वम्। तत् कथय।
सॊ पि मंद-धीर् जलचरॊ यम् इति मत्वा स्थलॆ न प्रभवतीति स-स्मितम् इदम् आह-कुलीरक, कुतॊ अंयॊ जलाशयः? मम प्राण-यात्रॆयम्। तस्मात् स्मर्यताम् आत्मनॊ भीष्ट-दॆवता। त्वाम् अप्य् अंयाम्̣ शिलायाम्̣ निक्षिप्य भक्षयिष्यामि। इत्य् उक्तवति तस्मिन् स्व-वदन-दम्̣श-द्वयॆन म्ड़्णाल-नाल-धवलायाम्̣ म्ड़्दु-ग्रीवायाम्̣ ग्ढ़ीतॊ म्ड़्तश् च।
अथ स ताम्̣ बक-ग्रीवाम्̣ समादाय शनैः शनैस् तज् जलाशयम् आससाद। ततः सर्वैर् ऎव जलचरैः प्ड़्ष्टः-भॊः कुलीरक! किम्̣ निव्ड़्त्तस् त्वम्? स मातुलॊ पि नायातः। तत् किम्̣ चिरयति? वयम्̣ सर्वॆ सॊत्क्सुकाः क्ड़्त-क्षणास् तिष्ठामः।
ऎवम्̣ तैर् अभिहितॆ कुलीरकॊ पि विहस्यॊवाच-मूर्खाः! सर्वॆ जलचरास् तॆन मिथ्या-वादिना वञ्चयित्वा नातिदूरॆ शिला-तलॆ प्रक्षिप्य भक्षिताः। तन् ममायुः-शॆषतया तस्य विश्वास-घातकस्याभिप्रायम्̣ ज्ञात्वा ग्रीवॆयम् आनीता। तद् अलम्̣ संभ्रमॆण। अधुना सर्व-जल-चराणाम्̣ क्षॆमम्̣ भविष्यति।
अतॊ हम्̣ ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इति।
वायस आह-भद्र! तत् कथय कथम्̣ स दुष्ट-सर्पॊ वधम् उपैष्यति।
श्ड़्गाल आह-गच्छतु भवान् कञ्चिन् नगरम्̣ राजाधिष्ठानम्। तत्र कस्यापि धनिनॊ राजामात्यादॆः प्रमादिनः कनक-सूत्रम्̣ हारम्̣ वा ग्ढ़ीत्वा तत्-कॊटरॆ प्रक्षिप, यॆन सर्पस् तद्-ग्रहणॆन वध्यतॆ।
तत्-क्षणात् काकः काकी च तद् आकर्ण्यात्मॆच्छयॊत्पतितौ। ततश् च काकी किञ्चित् सरः प्राप्य यावत् पश्यति, तावत् तन्-मध्यॆ कस्यचिद् राज्ञॊ अंतःपुरम्̣ जलासन्नम्̣ अंयस्त-कनक-सूत्रम्̣ मुक्त-मुक्ताहार-वस्त्राभरणम्̣ जल-क्रीडाम्̣ कुरुतॆ। अथ सा वायसी कनक-सूत्रम् ऎकम् आदाय स्व-ग्ढ़ाभिमुखम्̣ प्रतस्थॆ। ततश् च कञ्चुकिनॊ वर्ष-वराश् च तन्-नीयमानम् उपलक्ष्य ग्ढ़ीत-लगुडाः सत्वरम् अनुययुः। काक्य् अपि सर्प-कॊटरॆ तत्-कनक-सूत्रम्̣ प्रक्षिप्य सुदूरम् अवस्थिता।
अथ यावद् राज-पुरुषास् तम्̣ व्ड़्क्षम् आरुह्य तत्-कॊटरम् अवलॊकयंति, तावत् क्ड़्ष्ण-सर्पः प्रसारित-भॊगस् तिष्ठति। ततस् तम्̣ लगुड-प्रहारॆण हत्वा कनक-सूत्रम् आदाय यथाभिलषितम्̣ स्थानम्̣ गताः। वायस-दंपती अपि ततः परम्̣ सुखॆन वसतः। अतॊ हम्̣ ब्रवीमि-उपायॆन हि यत् कुर्यात् इति।
---
तन् न किम्̣चिद् इह बुढिमताम् असाध्यम् अस्ति। उक्तम्̣ च-
यस्य बुढिर् बलम्̣ तस्य निर्बुढॆस् तु कुतॊ बलम्।
वनॆ सिम्̣हॊ मदॊन्मत्तः शशकॆन निपातितः॥पञ्च_१.२३७॥
करटक आह-कथम् ऎतत्?
स आह-

कथा भासुरकाख्य-सिम्̣-कथा

कस्मिम्̣श्चिद् वनॆ भासुरकॊ नाम सिम्̣हः प्रतिवसति स्म। अथासौ वीर्यातिरॆकान् नित्यम् ऎवानॆकान् म्ड़्ग-शशकादीन् व्यापादयन् नॊपरराम। अथांयॆद्युस् तद्-वनजाः सर्वॆ सारंग-वराह-महिष-शशकादयॊ मिलित्वा तम् अभ्युपॆत्य प्रॊचुः-स्वामिन्! किम् अनॆन सकल-म्ड़्ग-वधॆन नित्यम् ऎव, यतस् तवैकॆनापि म्ड़्गॆण त्ड़्प्तिर् भवति तत् क्रियताम् अस्माभिः सह समय-धर्मः। अद्य-प्रभ्ड़्ति तवात्रॊपविष्टस्य जाति-क्रमॆण प्रतिदिनम् ऎकॊ म्ड़्गॊ भक्षणार्थम्̣ समॆष्यति। ऎवम्̣ क्ड़्तॆ तव तावत् प्राण-यात्रा क्लॆशम्̣ विनापि भविष्यति। अस्माकम्̣ च पुनः सर्वॊच्छॆदनम्̣ न स्यात्। तद् ऎष राज-धर्मॊ नुष्ठीयताम्। उक्तम्̣ च-
शनैः शनैश् च यॊ राज्यम् उपभुंक्तॆ यथा-बलम्।
रसायनम् इव प्राज्ञः स पुष्टिम्̣ परमाम्̣ व्रजॆत्॥पञ्च_१.२३८॥
विधिना मंत्र-युक्तॆन रूक्षापि मथितापि च।
प्रयच्छति फलम्̣ भूमिर् अरणीव हुताशनम्॥पञ्च_१.२३९॥
प्रजानाम्̣ पालनम्̣ शस्यम्̣ स्वर्ग-कॊशस्य वर्धनम्।
पीडनम्̣ धर्म-नाशाय पापायायशसॆ स्थितम्॥पञ्च_१.२४०॥
गॊपालॆन प्रजाधॆनॊर् वित्त-दुग्धम्̣ शनैः शनैः।
पालनात् पॊषणाद् ग्राह्यम्̣ अंयाय्याम्̣ व्ड़्त्तिम्̣ समाचरॆत्॥पञ्च_१.२४१॥
अजाम् इव प्रजाम्̣ मॊहाद् यॊ हंयात् प्ड़्थिवी-पतिम्।
तस्यैका जायतॆ त्ड़्प्तिर् न द्वितीया कथञ्चन॥पञ्च_१.२४२॥
फलार्थी अंड़्पतिर् लॊकान् पालयॆद् यत्नम् आस्थितः।
दान-मानादि-तॊयॆन मालाकारॊ अंकुरान् इव॥पञ्च_१.२४३॥
अंड़्प-दीपॊ धन-स्नॆहम्̣ प्रजाभ्यः सम्̣हरंन् अपि।
आंतर-स्थैर् गुणैः शुभ्रैर् लक्ष्यतॆ नैव कॆनचित्॥पञ्च_१.२४४॥
यथा गौर् दुह्यतॆ कालॆ पाल्यतॆ च तथा प्रजाः।
सिच्यतॆ चीयतॆ चैव लता पुष्प-फल-प्रदा॥पञ्च_१.२४५॥
यथा बीजांकुरः सूक्ष्मः प्रयत्नॆनाभिरक्षितः।
फल-प्रदॊ भवॆत् कालॆ तद्वल् लॊकः सुरक्षितः॥पञ्च_१.२४६॥
हिरण्य-धांय-रत्नानि यानानि विविधानि च।
तथांयद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् महीपतॆः॥पञ्च_१.२४७॥
लॊकानुग्रह-कर्तारः प्रवर्धंतॆ नरॆश्वराः।
लॊकानाम्̣ संक्षयाच् चैव क्षयम्̣ यांति न सम्̣शयः॥पञ्च_१.२४८॥
अथ तॆषाम्̣ तद्-वचनम् आकर्ण्य भासुरक आह-अहॊ सत्यम् अभिहितम्̣ भवद्भिः। परम्̣ यदि ममॊपविष्टस्यात्र नित्यम् ऎव नैकः श्वापदः समागमिष्यति। तन् नूनम्̣ सर्वान् अपि भक्षयिष्यामि। अथ तॆ तथैव प्रतिज्ञाय निर्व्ड़्ति-भाजस् तत्रैव वनॆ निर्भयाः पर्यटंति। ऎकश् च प्रतिदिनम्̣ क्रमॆण याति। व्ड़्ढॊ वा, वैराग्य-युक्तॊ वा, शॊक-ग्रस्तॊ वा, पुत्र-कलत्र-नाश-भीतॊ वा, तॆषाम्̣ मध्यात् तस्य भॊजनार्थम्̣ मध्याह्न-समय उपतिष्ठतॆ।
अथ कदाचिज् जाति-क्रमाच् छशकस्यावसरः समायातः। स समस्त-म्ड़्गैः प्रॆरितॊ निच्छंन् अपि मंदम्̣ मंदम्̣ गत्वा तस्य वधॊपायम्̣ चिंतयन् वॆलातिक्रमम्̣ क्ड़्त्वाव्याकुलित-ह्ड़्दयॊ यावद् गच्छति तावन्-मार्गॆ गच्छता कूपः संद्ड़्ष्टः। यावत् कूपॊपरि पाति तावत् कूप-मध्य आत्मनः प्रतिबिंबम्̣ ददर्श। द्ड़्ष्ट्वा च तॆन ह्ड़्दयॆ चिंतितम्-यद् भाव्य उपायॊ स्ति। अहम्̣ भासुरकम्̣ प्रकॊप्य स्व-बुढ्यास्मिन् कूपॆ पातयिष्यामि।
अथासौ दिन-शॆषॆ भासुरक-समीपम्̣ प्राप्तः। सिम्̣हॊ पि वॆलातिक्रमॆण क्षुत्क्षाम-कंठः कॊपाविष्टः स्ड़्क्कणी परिलॆलिहद् व्यचिंतयत्-अहॊ! प्रतार्-आहाराय निःसत्त्वम्̣ वनम्̣ मया कर्तव्यम्। ऎवम्̣ चिंतयतस् तस्य शशकॊ मंदम्̣ मंदम्̣ गत्वा प्रणम्य तस्याग्रॆ स्थितः। अथ तम्̣ प्रज्वलितात्मा भासुरकॊ भर्त्सयंन् आह-रॆ शशकाधम ऎकस् तावत् त्वम्̣ लघुः प्राप्तॊ परतॊ वॆलातिक्रमॆण। तद् अस्माद् अपराधात् त्वाम्̣ निपात्य प्रातः सकलांय् अपि म्ड़्ग-कुलांय् उच्छॆदयिष्यामि।
अथ शशकः स-विनयम्̣ प्रॊवाच-स्वामिन्! नापराधॊ मम। न च सत्त्वानाम्। तच् छ्य्रूताम्̣ कारणम्।
सिम्̣ह आह-सत्वरम्̣ निवॆदय यावन् मम दम्̣ष्ट्रांतर्गतॊ न भवान् भविष्यति इति।
शशक आह-स्वामिन्, समस्त-म्ड़्गैर् अद्य जाति-क्रमॆण मम लघुतरस्य प्रस्तावम्̣ विज्ञाय ततॊ हम्̣ पञ्च-शशकैः समम्̣ प्रॆषितः। ततश् चाहम् आगच्छॆंन् अंतरालॆ महता कॆनचिद् अपरॆण सिम्̣हॆन विवरान् निर्गत्याभिहितः-अभीष्ट-दॆवताम्̣ स्मरत।
ततॊ मयाभिहितम्-वयम्̣ स्वामिनॊन् भासुरक-सिम्̣हस्य सकाशम् आहारार्थम्̣ समय-धर्मॆण गच्छामः।
ततस् तॆनाभिहितम्-यद्य् ऎवम्̣ तर्हि मदीयम् ऎतद्-वनम्। मया सह समय-धर्मॆण समस्तैर् अपि श्वापदैर् वर्तितव्यम्। चॊर-रूपी स भासुरकः। अथ यदि सॊ त्र राजा। विश्वास-स्थानॆ चतुरः शशकान् अत्र ध्ड़्त्वा तम् आहूय द्रुततरम् आगच्छ। यॆन यः कश्चिद् आवयॊर् मध्यात् पराक्रमॆण राजा भविष्यति स सर्वान् ऎतान् भक्षयिष्यति इति।
ततॊ हम्̣ तॆनादिष्टः स्वामि-सकाशम् अभ्यागतः। ऎतद् वॆला व्यतिक्रम-कारणम्। तद् अत्र स्वामी प्रमाणम्।
तच् छ्रुत्वा भासुरक आह-भद्र, यद्य् ऎवम्̣ तत् सत्वरम्̣ दर्शय मॆ तम्̣ चौर-सिम्̣हः यॆनाहम्̣ म्ड़्ग-कॊपम्̣ तस्यॊपरि क्षिप्त्वा स्वस्थॊ भवामि। उक्तम्̣ च-
भूमिर् मित्रम्̣ हिरण्यम्̣ च विग्रहस्य फल-त्रयम्।
नास्त्य् ऎकम् अपि यद्य् ऎषाम्̣ न तम्̣ कुर्यात् कथञ्चन॥पञ्च_१.२४९॥
यत्र न स्यात् फलम्̣ भूरि यत्र चस्यात् पराभवः।
न तत्र मतिमान् युढम्̣ समुत्पाद्य समाचरॆत्॥पञ्च_१.२५०॥
शशाक आह-स्वामिन्! सत्यम् इदम्। स्व-भूमि-हॆतॊः परिभवाच् च युध्यंतॆ क्षत्रियाः। परम्̣ स दुर्गाश्रयः दुर्गान् निष्क्रम्य वयम्̣ तॆन विष्कंभिताः। ततॊ दुर्गस्थॊ दुःसध्यॊ भवति रिपुः। उक्तम्̣ च-
न गजानाम्̣ सहस्रॆण न च लक्षॆण वाजिनाम्। यत् क्ड़्त्यम्̣ सिध्यति राज्ञाम्̣ दुर्गॆणैकॆन विग्रहॆ॥पञ्च_१.२५१॥ शतम् ऎकॊ पि सम्̣धत्तॆ प्राकारस्थॊ धनुर्धरः। तस्माद् दुर्गम्̣ प्रशम्̣संति नीतिशास्त्रविचक्षणाः॥पञ्च_१.२५२॥ पुरा गुरॊः समादॆशाद्द् हिरण्यकशिपॊर् भयात्। शक्रॆण विहितम्̣ दुर्गम्̣ प्रभावाद् विश्वकर्मणः॥पञ्च_१.२५३॥ तॆनापि च वरॊ दत्तॊ यस्य दुर्गम्̣ स भूपतिः। विजयी स्यात् ततॊ भूमौ दुर्गाणि स्युः सहस्रशः॥पञ्च_१.२५४॥ दम्̣ष्ट्राविरहितॊ नागॊ मदहीनॊ यथा गजः। सर्वॆषाम्̣ जायतॆ वश्यॊ दुर्गहीनस् तथा अंड़्पः॥पञ्च_१.२५५॥
तच् छ्रुत्वा भासुरक आह। भद्र दुर्गस्थम् अपि दर्शय तम्̣ चौर-सिम्̣हम्̣ यॆन व्यापादयामि।
उक्तम्̣ च-
जात-मात्रम्̣ न यः शत्रुम्̣ रॊगम्̣ च प्रशमम्̣ नयॆत्।
महाबलॊ पि तॆनैव व्ड़्ढिम्̣ प्राप्य स हंयतॆ॥पञ्च_१.२५६॥
तथा च-
उत्तिष्ठमानस् तु परॊ नॊपॆक्ष्यः पथ्यम् इच्छता।
समौ हि शिष्टैर् आम्नातौ वर्त्स्यंताव् आमयः स च॥पञ्च_१.२५७॥
अपि च-
उपॆक्षितः क्षीण-बलॊ पि शत्रुः प्रमाद-दॊषात् पुरुषैर् मदांधैः।
साध्यॊ पि भूत्वा प्रथमम्̣ ततॊ साव् असाध्यताम्̣ व्याधिर् इव प्रयाति॥पञ्च_१.२५८॥
तथा च-
आत्मनः शक्तिम् उद्वीक्ष्य मनॊत्साहम्̣ च यॊ व्रजॆत्।
बहून् हंति स ऎकॊ पि क्षत्रियान् भार्गवॊ यथा॥पञ्च_१.२५९॥
शशक आह-अस्त्य् ऎतत्। तथापि बलवान् स मया द्ड़्ष्टः। तन् न युज्यतॆ स्वामिनस् तस्य तस्य सामर्थ्यम् अविदित्वा गंतुम्। उक्तम्̣ च-
अविदित्वात्मनः शक्तिम्̣ परस्य च समुत्सुकः।
गच्छंन् अभिमुखॊ वह्नौ नाशम्̣ याति पतंगवत्॥पञ्च_१.२६०॥
यॊ बलात् प्रॊन्नतम्̣ याति निहंतुम्̣ सबलॊ प्य् अरिम्।
विमदः स निवर्तॆत शीर्ण-दंतॊ गजॊ यथा॥पञ्च_१.२६१॥
भासुरक आह-भॊः किम्̣ तवानॆन व्यापारॆण। दर्शय मॆ तम्̣ दुर्गस्थम् अपि।
अथ शशक आह-यद्य् ऎवम्̣ तर्ह्य् आगच्छतु स्वामी। ऎवम् उक्त्वाग्रॆ व्यवस्थितः।
ततश् च तॆनागच्छता यः कूपॊ द्ड़्ष्टॊ भूत् तम् ऎव कूपम् आसाद्य भासुरकम् आह-स्वामिन् कस् तॆ प्रतापम्̣ सॊढुम्̣ समर्थः? त्वाम्̣ द्ड़्ष्ट्वा दूरतॊ पि चौर-सिम्̣हः प्रविष्टः स्वम्̣ दुर्गम्। तद् आगच्छ यथा दर्शयामीति। भासुरक आह-दर्शय मॆ दुर्गम्। तद् अनु दर्शितस् तॆन कूपः। ततः सॊ पि मूर्खः सिम्̣हः कूप-मध्य आत्म-प्रतिबिंबम्̣ जल-मध्य-गतम्̣ द्ड़्ष्ट्वा सिम्̣ह-नादम्̣ मुमॊच। ततः प्रतिशब्दॆन कूप-मध्याद् द्वि-गुणतरॊ नादः समुठितः।
अथ तॆन तम्̣ शत्रुम्̣ मत्वात्मानम्̣ तस्यॊपरि प्रक्षिप्य प्राणाः परित्यक्ताः। शशकॊ पि ह्ड़्ष्ट-मनाः सर्व-म्ड़्गान् आनंद्य तैः सह प्रशस्यमानॊ यथा-सुखम्̣ तत्र वनॆ निवसति स्म। अतॊ हम्̣ ब्रवीमि-यस्य बुढिर् बलम्̣ तस्य इति।
---
तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयॊः स्व-बुढि-प्रभावॆण मैत्री-भॆदम्̣ करॊमि।
करटक आह-भद्र! यद्य् ऎवम्̣ तर्हि गच्छ। शिवास् तॆ पंथानः संतु। यथाभिप्रॆतम् अनुष्ठीयताम्।
अथ दमनकः सञ्जीवक-वियुक्तम्̣ पिंगलकम् अवलॊक्य तत्रांतरॆ प्रणम्याग्रॆ समुपविष्टः। पिंगलकॊ पि तम् आह-भद्र, किम्̣ चिराद् द्ड़्ष्टः?
दमनक आह-न कञ्चिद् दॆव-पादानाम् अस्माभिः प्रयॊजनम्। तॆनाहम्̣ नागच्छामि। तथापि राज-प्रयॊजन-विनाशम् अवलॊक्य संदह्यमान-ह्ड़्दयॊ व्याकुलतया स्वयम् ऎवाभ्यागतॊ वक्तुम्। उक्तम्̣ च-
प्रियम्̣ वा यदि वा द्वॆष्यम्̣ शुभम्̣ वा यदि वाशुभम्।
अप्ड़्ष्टॊ पि हितम्̣ वक्ष्यॆद् यस्य नॆच्छॆत् पराभवम्॥पञ्च_१.२६२॥
अथ तस्य साभिप्रायम्̣ वचनम् आकर्ण्य पिंगलक आह-किम्̣ वक्तु-मना भवान्? तत् कथ्यताम्̣ यत् कथनीयम् अस्ति।
स प्राह-दॆव सञ्जीवकॊ युष्मत्-पादानाम् उपरि द्रॊह-बुढिर् इति। विश्वास-गतस्य मम विजनॆ इदम् आह-भॊ दमनक! द्ड़्ष्टा मयास्य पिंगलकस्य सारासारता। तद् अहम् ऎनम्̣ हत्वा सकल-म्ड़्गाधिपत्यम्̣ त्वत्-साचिव्य-पदवी-समंवितम्̣ करिष्यामि। पिंगलकॊ पि तद्-वज्र-सार-प्रहार-सद्ड़्शम्̣ दारुणम्̣ वचः समाकर्ण्य मॊहम् उपगतॊ न किञ्चिद् अप्य् उक्तवान्। दमनकॊ पि तस्य तम् आकारम् आलॊक्य चिंतितवान्-अयम्̣ तावत् सञ्जीवक-निबढ-रागः। तन् नूनम् अनॆन मंत्रिणा राजा विनाशम् अवाप्स्यति इति। उक्तम्̣ च-
ऎकम्̣ भूमि-पतिः करॊति सचिवम्̣ राज्यॆ प्रमाणम्̣
यदा तम्̣ मॊहाच् छ्रयतॆ मदः स च मदाद् दास्यॆन निर्विद्यतॆ।
निर्विंणस्य पदम्̣ करॊति ह्ड़्दयॆ तस्य स्वतंत्र-स्प्ढ़ा-
स्वातंत्र्य-स्प्ढ़या ततः स अंड़्पतॆः प्राणान् अभिद्रुह्यति॥पञ्च_१.२६३॥
तत् किम् अत्र युक्तम् इति। पिंगलकॊ पि चॆतनाम्̣ समासाद्य कथम् अपि तम् आह-सञ्जीवकस् तावत् प्राण-समॊ भ्ड़्त्यः। स कथम्̣ ममॊपरि द्रॊह-बुढिम्̣ करॊति।
दमनक आह-दॆव, भ्ड़्त्यॊ भ्ड़्त्य इत्य् अनॆकांतिकम् ऎतत्। उक्तम्̣ च-
न सॊ स्ति पुरुषॊ राज्ञाम्̣ यॊ न कामयतॆ श्रियम्।
अशक्ता ऎव सर्वत्र नरॆंद्रम्̣ पर्युपासतॆ॥पञ्च_१.२६४॥
पिंगलक आह-भद्र, तथापि मम तस्यॊपरि चित्त-व्ड़्त्तिर् न विक्ड़्तिम्̣ याति। अथवा साध्व् इदम् उच्यतॆ-
अनॆक-दॊष-दुष्टस्य कायः कस्य न वल्लभः।
कुर्वंन् अपि व्यलीकानि यः प्रियः प्रिय ऎव सः॥पञ्च_१.२६५॥
दमनक आह-अत ऎवायम्̣ दॊषः। उक्तम्̣ च-
यस्मिंन् ऎवाधिकम्̣ चक्षुर् आरॊपयति पार्थिवः।
अकुलीनः कुलीनॊ वा स श्रिया भाजनम्̣ नरः॥पञ्च_१.२६६॥
अपरम्̣ कॆन गण-विशॆषॆण स्वामी सञ्जीवकम्̣ निर्गुणकम् अपि निकटॆ धारयति। अथ दॆव, यद्य् ऎवम्̣ चिंतयसि महा-कायॊ यम्। अनॆन रिपून् व्यापादयिष्यामि। तद् अस्मान् न सिध्यति, यतॊ यम्̣ शष्प-भॊजी। दॆव-पादानाम्̣ पुनः शत्रवॊ माम्̣साशिनः। तद्-रिपु-साधनम् अस्य साहाय्यॆन न भवति। तस्माद् ऎनम्̣ दूषयित्वा हंयताम् इति।
पिंगलक आह-
उक्तॊ भवति यः पूर्वम्̣ गुणवान् इति सम्̣सदि।
तस्य दॊषॊ न वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.२६७॥
अंयच् च। मयास्य तव वचनॆनाभय-प्रदानम्̣ दत्तम्। तत् कथम्̣ स्वयम् ऎव व्यापादयामि। सर्वथा सञ्जीवकॊ यम्̣ सुह्ड़्द् अस्माकम्। न तम्̣ प्रति कश्चिन् मंयुर् इति। उक्तम्̣ च-
इतः स दैत्यः प्राप्त-श्रीर् नॆत ऎवार्हति क्षयम्।
विष-व्ड़्क्षॊ पि सम्̣वर्ध्य स्वयम्̣ छॆत्तुम् असांप्रतम्॥पञ्च_१.२६८॥
आदौ न वा प्रणयिनाम्̣ प्रणयॊ विधॆयॊ
दत्तॊ थवा प्रतिदिनम्̣ परिपॊषणीयः।
उत्क्षिप्य यत् क्षिपति तत् प्रकरॊति लज्जाम्̣
भूमौ स्थितस्य पतनाद् भयम् ऎव नास्ति॥पञ्च_१.२६९॥
उपकारिषु यः साधुः साधुत्वॆ तस्य कॊ गुणः।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यतॆ॥पञ्च_१.२७०॥
तद्-द्रॊह-बुढॆर् अपि मयास्य न विरुढम् आचरणीयम्।
दमनक आह-स्वामिन्! नैष राज-धर्मॊ यद् द्रॊह-बुढिर् अपि क्षम्यतॆ। उक्तम्̣ च-
तुल्यार्थम्̣ तुल्य-सामर्थ्यम्̣ मर्मज्ञम्̣ व्यवसायिनम्।
अर्ध-राज्य-हरम्̣ भ्ड़्त्यम्̣ यॊ न हंयात् स हंयतॆ॥पञ्च_१.२७१॥
अपरम्̣ त्वयास्य सखित्वात् सर्वॊ पि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वॊ पि परिजनॊ विरक्तिम्̣ गतः। यः सञ्जीवकः शष्प-भॊजी। भवान् माम्̣सादः। तव प्रक्ड़्तयश् च यत् तवावध्यव्यसाय-बाह्यम्̣ कुतस् तासाम्̣ माम्̣साशनम्। यद्-रहितास् त्वाम्̣ त्यक्त्वा यास्यंति। ततॊ पि त्वम्̣ विनष्ट ऎव। अस्य संगत्या पुनस् तॆ न कदाचिद् आखॆटकॆ मतिर् भविष्यति।
उक्तम्̣ च-
याद्ड़्शैः सॆव्यतॆ भ्ड़्त्यैर् याद्ड़्शाम्̣श् चॊपसॆवतॆ।
कदाचिन् नात्र संदॆहस् ताद्ड़्ग् भवति पूरुषः॥पञ्च_१.२७२॥
तथा च-
संतप्तायसि सम्̣स्थितस्य पयसॊ नामापि न ज्ञायतॆ
मुक्त-कारतया तद् ऎव नलिनी-पत्र-स्थितम्̣ राजतॆ।

स्वातौ सागर-शुक्ति-कुक्षि-पतितम्̣ तज् जायतॆ मौक्तिकम्̣
प्रायॆणाधम-मध्यमॊत्तम-गुणः सम्̣वासतॊ जायतॆ॥पञ्च_१.२७३॥
तथा च-
असताम्̣ संग-दॊषॆण सती याति मतिर् भ्रमम्।
ऎक-रात्रि-प्रवासॆन काष्ठम्̣ मुञ्जॆ प्रलंबितम्॥पञ्च_१.२७४॥
अत ऎव संतॊ नीच-संगम्̣ वर्जयंति। उक्तम्̣ च-
न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः।
मत्-कुणस्य च दॊषॆण हता मंद-विसर्पिणी॥पञ्च_१.२७५॥
पिंगलक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा मंद-विसर्पिणी-नाम-यूका-कथा

अस्ति कस्यचिन् महीपतॆर् मनॊरमम्̣ शयन-स्थानम्। तत्र श्वॆततर-पट-युगल-मध्य-सम्̣स्थिता मंद-विसर्पिणी यूका प्रतिवसति स्म। सा च तस्य महीपतॆ रक्तम् आस्वादयंती सुखॆन कालम्̣ नयमाना तिष्ठति। अंयॆ-द्युश् च तत्र शयनॆ क्वचिद् भ्राम्यंन् अग्निमुखॊ नाम मत्कुणः समायातः। अथ तम्̣ द्ड़्ष्ट्वा सा विषंण-वदना प्रॊवाच। भॊ ग्निमुख कुतस् त्वम् अत्रानुचित-स्थानॆ समायातः। तद् यावन् न कश्चिद् वॆत्ति तावच् छीघ्रम्̣ गम्यताम् इति।
स आह-भगवति ग्ढ़ागतस्यासाधॊर् अपि नैतद् युज्यतॆ वक्तुम्। उक्तम्̣ च-
ऎह्य् आगच्छ समाविशासनम् इदम्̣ कस्माच् चिराद्
द्ड़्श्यसॆ का वार्तॆति सुदुर्बलॊ सि कुशलम्̣ प्रीतॊ स्मि तॆ दर्शनात्।
ऎवम्̣ यॆ समुपागतान् प्रणयिनः प्रत्यालपंत्य् आदरात् तॆषाम्̣
युक्तम् अशंकितॆन मनसा हर्म्याणि गंतुम्̣ सदा॥पञ्च_१.२७६॥
अपरम्̣ मयानॆक-मानुषाणाम् अनॆक-विधानि रुधिराण्य् आस्वादितांय् आहार-दॊषात् कटु-तिक्त-कषायाम्ल-रसास्वादानि न च कदाचिन् मधुर-रक्तम्̣ समास्वादितम्। तद् यदि त्वम्̣ प्रसादम्̣ करॊषि तद् अस्य अंड़्पतॆर् विविध-व्यञ्जनान्न-पान-चॊष्य-लॆह्य-स्वाद्व्-आहार-वशाद् अस्य शरीरॆ यन् मिष्टम्̣ रक्तम्̣ सम्̣जातम्̣ तद्-आस्वादनॆन सौख्यम्̣ संपादयामि जिह्वाया इति। उक्तम्̣ च-
रंकस्य अंड़्पतॆर् वापि जिह्वा-सौख्यम्̣ समम्̣ स्म्ड़्तम्।
तन्-मात्रम्̣ च स्म्ड़्तम्̣ सारम्̣ तद्-अर्थम्̣ यततॆ जनः॥पञ्च_१.२७७॥
यद्य् ऎव न भवॆल् लॊकॆ कर्म जिह्वा-प्रतुष्टिदम्।
तन् न भ्ड़्त्यॊ भवॆत् कश्चित् कस्यचिद् वशगॊ थ वा॥पञ्च_१.२७८॥
यद् असत्यम्̣ वदॆन् मर्त्यॊ यद् वासॆव्यम्̣ च सॆवतॆ।
यद् गच्छति विदॆशम्̣ च तत् सर्वम् उदरार्थतः॥पञ्च_१.२७९॥
तन् मया ग्ढ़ागतॆन बुभुक्षया पीड्यमानॆनापि त्वत्-सकाशाद् भॊजनम् अर्थनीयम्। तन् न त्वयैकाकिंयास्य भूपतॆ रक्त-भॊजनम्̣ कर्तुम्̣ युज्यतॆ।
तच् छ्रुत्वा मंदविसर्पिण्य् आह-भॊ मत्कुण! अस्य अंड़्पतॆर् निद्रा-वशम्̣ गतस्य रक्तम् आस्वादयामि।
पुनस् त्वम् अग्निमुखश् चपलश् च-तद् यदि मया सह रक्त-पानम्̣ करॊषि तत् तिष्ठ। अभीष्टतर-रक्तम् आस्वादय।
सॊ ब्रवीत्-भगवत्य् ऎवम्̣ करिष्यामि। यावत् त्वम्̣ नास्वादयसि प्रथमम्̣ अंड़्प-रक्तम्̣ तावन् मम दॆव-गुरु-क्ड़्तः शपथः स्याद् यदि तद् आस्वादयामि।
ऎवम्̣ तयॊः परस्परम्̣ वदतॊः स राजा तच्-छयनम् आसाद्य प्रसुप्तः। अथासौ मत्कुणॊ जिह्वा-लौल्यॊत्क्ड़्ष्टौत्सुक्याज् जाग्रतम् अपि तम्̣ मही-पतिम् अदशत्। अथ वा साध्व् इदम् उच्यतॆ।
स्वभावॊ नॊपदॆशॆन शक्यतॆ कर्तुम् अंयथा।
सुतप्तम् अपि पानीयम्̣ पुनर् गच्छति शीतताम्॥पञ्च_१.२८०॥
यदि स्याच् छीतलॊ वह्निः शीताम्̣शुर् दहनात्मकः।
न स्वभावॊ त्र मर्त्यानाम्̣ शक्यतॆ कर्तुम् अंयथा॥पञ्च_१.२८१॥
अथासौ महीपतिः सूच्य्-अग्र-विढ इव तच्-छयनम्̣ त्यक्त्वा तत्-क्षणाद् ऎवॊठितः। अहॊ ज्ञायताम् अत्र प्रच्छादन-पटॆ मत्कुणॊ यूका वा नूनम्̣ तिष्ठति यॆनाहम्̣ दष्ट इति। अथ यॆ कञ्चुकिनस् तत्र स्थितास् तॆ सत्वरम्̣ प्रच्छादन-पटम्̣ ग्ढ़ीत्वा सूक्ष्म-द्ड़्ष्ट्या वीक्षाम्̣ चक्रुः। अत्रांतरॆ स मत्कुणश् चापल्यात् खट्वांतम्̣ प्रविष्टः सा मंदविसर्पिण्य् अपि वस्त्र-संध्य्-अंतर्-गता तैर् द्ड़्ष्टा व्यापादिता च। अतॊ हम्̣ ब्रवीमि-न ह्य् अविज्ञात-शीलस्य इति।
ऎवम्̣ ज्ञात्वा त्वयिष वध्यः। नॊ चॆत् त्वाम्̣ व्यापादयिष्यतीति। उक्तम्̣ च-
त्यक्ताश् चाभ्यंतरा यॆन बाह्याश् चाभ्यंतरीक्ड़्ताः।
स ऎव म्ड़्त्युम् आप्नॊति यथा राजा ककुद्-द्रुमः॥पञ्च_१.२८२॥
पिंगलक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा १० चंडरव-नाम-श्ड़्गाल-कथा

अस्ति कस्मिम्̣श्चिद् वनॊद्दॆशॆ चंडरवॊ नाम श्ड़्गालः प्रतिवसति स्म। स कदाचित् क्षुधाविष्टॊ जिह्वा-लौल्यान् नगर-मध्यॆ प्रविष्टः। अथ तम्̣ नगर-वासिनः सारमॆया अवलॊक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्ण-दम्̣ष्ट्ड़ाग्रैर् भक्षितुम् आरब्धाः। सॊ पि तैर् भक्ष्यमाणः प्राण-भयात् प्रत्यासन्न-रजक-ग्ढ़म्̣ प्रविष्टः। तत्र नीली-रस-परिपूर्णम्̣ महा-भांडम् सज्जीक्ड़्तम् आसीत्। तत्र सारमॆयैर् आक्रांतॊ भांड-मध्यॆ पतितः। अथ यावन् निष्क्रांतस् तावन् नीली-वर्णः सञ्जातः। तत्रापरॆ सारमॆयास् तम्̣ श्ड़्गालम् अजानंतॊ यथाभीष्ट-दिशम्̣ जग्मुः। चंडरवॊ पि दूरतरम्̣ प्रदॆशम् आसाद्य काननाभिमुखम्̣ प्रतस्थॆ। न च नील-वर्णॆन कदाचिन् निज-रंगस् त्यज्यतॆ। उक्तम्̣ च-
वज्र-लॆपस्य मूर्खस्य नारीणाम्̣ कर्कटस्य च।
ऎकॊ ग्रहस् तु मीनानाम्̣ नीलीमद्यपयॊर् यथा॥पञ्च_१.२८३॥
अथ तम्̣ हर-गल-गरल-तमाल-सम-प्रभम् अपूर्वम्̣ सत्त्वम् अवलॊक्य सर्वॆ सिम्̣ह-व्याघ्र-द्वीपि-व्ड़्क-प्रभ्ड़्तयॊ रण्य-निवासिनॊ भय-व्याकुलित-चित्ताः समंतात् पलायन-क्रियाम्̣ कुर्वंति। कथयंति च-न ज्ञायतॆस्य कीद्ड़्ग् विचॆष्टितम्̣ पौरुषम्̣ च। तद् दूरतरम्̣ गच्छामः। उक्तम्̣ च-
न यस्य चॆष्टितम्̣ विद्यान् न कुलम्̣ न पराक्रमम्।
न तस्य विश्वसॆत् प्राज्ञॊ यदीच्छॆच् छ्रियम् आत्मनः॥पञ्च_१.२८४॥
चंडरवॊ पि भय-व्याकुलितान् विज्ञायॆदम् आह-भॊ भॊः श्वापदाः! किम्̣ यूयम्̣ माम्̣ द्ड़्ष्ट्वैव सम्̣त्रस्ता व्रजथ। तन् न भॆतव्यम्। अहम्̣ ब्रह्मणाद्य स्वयम् ऎव स्ड़्ष्ट्वाभिहितः-यच् छ्वापदानाम्̣ कश्चिद् राजा नास्ति, तत् त्वम्̣ मयाद्य सर्व-श्वापद-प्रभुत्वॆभिषिक्तः ककुद्-द्रुमाभिधः। ततॊ गत्वा क्षिति-तलॆ तान् सर्वान् परिपालयॆति। ततॊ हम् अत्रागतः। तन् मम च्छत्र-च्छायायाम्̣ सर्वैर् अपि श्वापदैर् वर्तितव्यम्। अहम्̣ ककुद्द्रुमॊ नाम राजा त्रैलॊक्यॆपि सञ्जातः।
तच् छ्रुत्वा सिम्̣ह-व्याघ्र-पुरः-सराः श्वापदाः स्वामिन् प्रभॊ समादिशॆति वदंतस् तम्̣ परिवव्रुः। अथ तॆन सिम्̣हस्यामात्य-पदवी प्रदत्ता। व्याघ्रस्य शय्या-पालकत्वम्। द्वीपिनस् तांबूलाधिकारः। व्ड़्कस्य द्वार-पालकत्वम्। यॆ चात्मीयाः श्ड़्गालास् तैः सहालाप-मात्रम् अपि न करॊति। श्ड़्गालाः सर्वॆप्य् अधर्म-चंद्रम्̣ दत्त्वा निःसारिताः। ऎवम्̣ तस्य राज्य-क्रिययाम्̣ वर्तमानस्य तॆ सिम्̣हादयॊ म्ड़्गान् व्यापाद्य तत्-पुरतः प्रक्षिपंति। सॊ पि प्रभु-धर्मॆण सर्वॆषाम्̣ तान् प्रविभज्य प्रयच्छति।
ऎवम्̣ गच्छति कालॆ कदाचित् तॆन समागतॆन दूर-दॆशॆ शब्दायमानस्य श्ड़्गाल-व्ड़्ंदस्य कॊलाहलॊ श्रावि। तम्̣ शब्दम्̣ श्रुत्वा पुलकित-तनुर् आनंदाश्रु-पूर्ण-नयन उठाय तार-स्वरॆण विरॊतुम् आरब्धवान्। अथ तॆ सिम्̣हादयस् तम्̣ तार-स्वरम् आकर्ण्य श्ड़्गालॊ यम् इति मत्वा लज्जायाधॊ-मुखाः क्षणम्̣ स्थित्वा प्रॊचुः-भॊः! वाहिता वयम् अनॆन क्षुद्र-श्ड़्गालॆन। तद् वध्यताम् इति।
सॊ पि तद् आकर्ण्य पलायितुम् इच्छम्̣स् तत्र स्थान ऎव सिम्̣हादिभिः खंडशः क्ड़्तॊ म्ड़्तश् च।
अतॊ हम्̣ ब्रवीमि-त्यक्ताश् चाभ्यंतरा यॆन इति।
---
तद् आकर्ण्य पिंगलक आह-भॊ दमनक! कः प्रत्ययॊ त्र विषयॆ यत् स ममॊपरि दुष्ट-बुढिः।
स आह-यद् अद्य ममाग्रॆ तॆन निश्चयः क्ड़्तॊ यत् प्रभातॆ पिंगलकम्̣ वधिष्यामि। तद् अत्रैव प्रत्ययः। प्रभातॆवसर-वॆलायाम् आरक्त-मुख-नयनः स्फुरिताधरॊ दिशॊ वलॊकयंन् अनुचित-स्थानॊपविष्टस् त्वाम्̣ क्रूर-द्ड़्ष्ट्या विलॊकयिष्यति। ऎवम्̣ ज्ञात्वा यद् उचितम्̣ तत् कर्तव्यम्। इति कथयित्वा सञ्जीवक-सकाशम्̣ गतस् तम्̣ प्रणम्यॊपविष्टः। सञ्जीवकॊ पि सॊद्वॆगाकारम्̣ मंद-गत्या समायांतम्̣ तम् उद्वीक्ष्य सादरतरम् उवाच-भॊ मित्र! स्वागतम्। चिराद् द्ड़्ष्टॊ सि। अपि शिवम्̣ भवतः। तत् कथय यॆनादॆयम् अपि तुभ्यम्̣ ग्ढ़ागताय प्रयच्छामि। उक्तम्̣ च-
तॆ धंयास् तॆ विवॆक-ज्ञास् तॆ सभ्या इह भूतलॆ।
आगच्छंति ग्ढ़ॆ यॆषाम्̣ कार्यार्थम्̣ सुह्ड़्दॊ जनाः॥पञ्च_१.२८५॥
दमनक आह-भॊः! कथम्̣ शिवम्̣ सॆवक-जनस्य।
संपत्तयः परायत्ताः सदा चित्तम् अनिर्व्ड़्तम्।
स्व-जीवितॆप्य् अविश्वासस् तॆषाम्̣ यॆ राज-सॆवकाः॥पञ्च_१.२८६॥
तथा च-
सॆवया धनम् इच्छद्भिः सॆवकैः पश्य यत् क्ड़्तम्।
स्वातंत्र्यम्̣ यच् छरीरस्य मूढैस् तद् अपि हारितम्॥पञ्च_१.२८७॥
तावज् जन्माति-दुःखाय ततॊ दुर्गतता सदा।
तत्रापि सॆवया व्ड़्त्तिर् अहॊ दुःख-परंपरा॥पञ्च_१.२८८॥
जीवंतॊ पि म्ड़्ताः पञ्च श्रूयंतॆ किल भारतॆ।
दरिद्रॊ व्याधितॊ मूर्खः प्रवासी नित्य-सॆवकः॥पञ्च_१.२८९॥
नाश्नाति स्वच्छयॊत्सुक्याद् विनिद्रॊ न प्रबुध्यतॆ।
न निःशंकम्̣ वचॊ ब्रूतॆ सॆवकॊ प्य् अत्र जीवति॥पञ्च_१.२९०॥
सॆवा श्व-व्ड़्त्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम्।
स्वच्छंदम्̣ चरति स्वात्र सॆवकः पर-शासनात्॥पञ्च_१.२९१॥
भू-शय्या ब्रह्मचर्यम्̣ च क्ड़्शत्वम्̣ लघु-भॊजनम्।
सॆवकस्य यतॆर् यद्वद् विशॆषः पाप-धर्मजः॥पञ्च_१.२९२॥
शीतातपादि-कष्टानि सहतॆ यानि सॆवकः।
धनाय तानि चाल्पानि यदि धर्मान् न मुच्यतॆ॥पञ्च_१.२९३॥
म्ड़्दुनापि सुव्ड़्त्तॆन सुश्लिष्टॆनापि हारिणा।
मॊदकॆनापि किम्̣ तॆन निष्पत्तिर् यस्य सॆवया॥पञ्च_१.२९४॥
सञ्जीवक आह-अथ भवान् किम्̣ वक्तु-मनाः?
सॊ ब्रवीत्-मित्र, सचिवानाम्̣ मंत्र-भॆदम्̣ न युज्यतॆ। उक्तम्̣ च-
यॊ मंत्रम्̣ स्वामिनॊ भिद्यात् साचिव्यॆ सन्-नियॊजितः।
स हत्वा अंड़्प-कार्यम्̣ तत् स्वयम्̣ च नरकम्̣ व्रजॆत्॥पञ्च_१.२९५॥
यॆन यस्य क्ड़्तॊ भॆदः सचिवॆन महीपतॆः।
तॆनाशस्त्र-वधस् तस्य क्ड़्त इत्य् आह नारदः॥पञ्च_१.२९६॥
तथापि मया तव स्नॆह-पाश-बढॆन मंत्र-भॆदः क्ड़्तः। यतस् त्वम्̣ मम वचनॆनात्र राज-कुलॆ विश्वस्तः प्रविष्टश् च। उक्तम्̣ च-
विश्रंभाद् यस्य यॊ म्ड़्त्युम् अवाप्नॊति कथञ्चन।
तस्य हत्या तद्-उठा सा प्राहॆदम्̣ वचनम्̣ मनुः॥पञ्च_१.२९७॥
तत् तवॊपरि पिंगलकॊ यम्̣ दुष्ट-बुढिः कथितम्̣ चाद्यानॆन मत्-पुरतश् चतुष्कर्णतया-यत् प्रभातॆ सञ्जीवकम्̣ हत्वा समस्त-म्ड़्ग-परिवारम्̣ चिरात् त्ड़्प्तिम्̣ नॆष्यामि।
ततः स मयॊक्तः-स्वामिन्! न युक्तम् इदम्̣ यन् मित्र-द्रॊहॆण जीवनम्̣ क्रियतॆ। उक्तम्̣ च-
अपि ब्रह्म-वधम्̣ क्ड़्त्वा प्रायश्चित्तॆन शुध्यति।
तद्-अर्थॆन विचीर्णॆन न कथञ्चित् सुह्ड़्द्-द्रुहः॥पञ्च_१.२९८॥
ततस् तॆनाहम्̣ समर्षॆणॊक्तः-भॊ दुष्ट-बुढॆ, सञ्जीवकस् तावच् छष्प-भॊजी, वयम्̣ माम्̣साशिनः। तद् अस्माकम्̣ स्वाभाविकम्̣ वैरम् इति कथम्̣ रिपुर् उपॆक्ष्यतॆ? तस्मात् सामादिभिर् उपायैर् हंयतॆ। न च हतॆ तस्मिन् दॊषः स्यात्। उक्तम्̣ च-
दत्त्वापि कंयकाम्̣ वैरी निहंतव्यॊ विपश्चिता।
अंयॊपायैर् अशक्यॊ यॊ हतॆ दॊषॊ न विद्यतॆ॥पञ्च_१.२९९॥
क्ड़्त्याक्ड़्त्यम्̣ न मंयॆत क्षत्रियॊ युधि संगतः।
प्रसुप्तॊ द्रॊण-पुत्रॆण ध्ड़्ष्टद्युम्नः पुरा हतः॥पञ्च_१.३००॥
तद् अहम्̣ तस्य निश्चयम्̣ ज्ञात्वा त्वत्-सकाशम् इहागतः। सांप्रतम्̣ मॆ नास्ति विश्वास-घातक-दॊषः। मया सुगुप्त-मंत्रस् तव निवॆदितः। अथ यत् तॆ प्रतिभाति तत् कुरुष्व इति। अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणम्̣ वचनम्̣ श्रुत्वा मॊहम् उपगतः। अथ चॆतनाम्̣ लब्ध्वा स-वैराग्यम् इदम् आह-भॊ साध्व् इदम् उच्यतॆ-
दुर्जन-गम्या नार्यः प्रायॆणास्नॆहवान् भवति राजा।
क्ड़्पणानुसारि च धनम्̣ मॆघॊ गिरि-दुर्ग-वर्षी च॥पञ्च_१.३०१॥
अहम्̣ हि सम्̣मतॊ राज्ञॊ य ऎवम्̣ मंयतॆ कुधीः।
बलीवर्दः स विज्ञॆयॊ विषाण-परिवर्जितः॥पञ्च_१.३०२॥
वरम्̣ वनम्̣ वरम्̣ भैक्षम्̣ वरम्̣ भारॊपजीवनम्।
वरम्̣ व्याधिर् मनुष्याणाम्̣ नाधिकारॆण संपदः॥पञ्च_१.३०३॥
तद् युक्तम्̣ मया क्ड़्तम्̣ तद् अनॆन सह मैत्री विहिता। उक्तम्̣ च-
ययॊर् ऎव समम्̣ वित्तम्̣ ययॊर् ऎव समम्̣ कुलम्।
तयॊर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयॊः॥पञ्च_१.३०४॥
तथा च-
म्ड़्गा म्ड़्गैः संगम् अनुव्रजंति
गावश् च गॊभिस् तुरगास् तुरगैः।
मूर्खाश् च मूर्खैः सुधियः
सुधीभिः समान-शील-व्यसनॆन सख्यम्॥पञ्च_१.३०५॥
तद् यदि गत्वा तम्̣ प्रसादयामि, तथापि न प्रसादम्̣ यास्यति। उक्तम्̣ च-
निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवम्̣ स तस्यापगमॆ प्रशाम्यति।
अकारण-द्वॆष-परॊ हि यॊ भवॆत्
कथम्̣ नरस् तम्̣ परितॊषयति॥पञ्च_१.३०६॥
अहॊ साधु चॆदम् उच्यतॆ-
भक्तानाम् उपकारिणाम्̣ पर-हित-व्यापार-युक्तात्मनाम्̣
सॆवा-सम्̣व्यवहार-तत्त्व-विदुषाम्̣ द्रॊह-च्युतानाम् अपि।
व्यापत्तिः स्खलितांतरॆषु नियता सिढिर् भवॆद् वा न वा
तस्माद् अंबुपतॆर् इवावनि-पतॆः सॆवा सदा शंकिनी॥पञ्च_१.३०७॥
तथा च-
भाव-स्निग्धैर् उपक्ड़्तम् अपि द्वॆष्यताम्̣ याति लॊकॆ
साक्षाद् अंयैर् अपक्ड़्तम् अपि प्रीतयॆ चॊपयाति।
दुर्ग्राह्यत्वान् अंड़्पति-मनसाम्̣ नैक-भावाश्रयाणाम्̣
सॆवा-धर्मः परम-गहनॊ यॊगिनाम् अप्य् अगम्यः॥पञ्च_१.३०८॥
तत् परिज्ञातम्̣ मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् ऎष पिंगलकः प्रकॊपितः। तॆनायम्̣ ममादॊषस्याप्य् ऎवम्̣ वदति। उक्तम्̣ च-
प्रभॊः प्रसादम् अंयस्य न सहंतीह सॆवकाः।
सपत्ंय इव संक्रुढाः सपत्ंयाः सुक्ड़्तैर् अपि॥पञ्च_१.३०९॥
भवति चैवम्̣ यद् गुणवत्सु समीप-वर्तिषु गुण-हीनानाम्̣ न प्रसादॊ भवति। उक्तम्̣ च-
गुणवत्तर-पात्रॆण छाद्यंतॆ गुणिनाम्̣ गुणाः।
रात्रौ दीप-शिखा-कांतिर् न भानाव् उदितॆ सति॥पञ्च_१.३१०॥
दमनक आह-भॊ मित्र! यद्य् ऎवम्̣ तन् नास्ति तॆ भयम्। प्रकॊपितॊ पि स दुर्जनैस् तव वचन-रचनया प्रसादम्̣ यास्यति।
स आह-भॊः! न युक्तम् उक्तम्̣ भवता। लघूनाम् अपि दुर्जनानाम्̣ मध्यॆ वस्तुम्̣ न शक्यतॆ। उपायांतरम्̣ विधाय तॆ नूनम्̣ घ्नंति। उक्तम्̣ च-
बहवः पंडिताः क्षुद्राः सर्वॆ मायॊपजीविनः।
कुर्युः क्ड़्त्यम् अक्ड़्त्यम्̣ वा उष्ट्रॆ काकादयॊ यथा॥पञ्च_१.३११॥
दमक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा ११ मदॊत्कट-सिम्̣-कथा

अस्ति कस्मिम्̣श्चिद् वनॊद्दॆशॆ मदॊत्कटॊ नाम सिम्̣हः प्रतिवस ति स्म। तस्य चानुचरा अंयॆ द्वीपि-वायस-गॊमायवः संति। अथ कदाचित् तैर् इतस् ततॊ भ्रमद्भिः सार्थाद् भ्रष्टः क्रथनकॊ नामॊष्त्रॊ द्ड़्ष्टः। अथ सिम्̣ह आह-अहॊ अपूर्वम् इदम्̣ सत्त्वम्। तज् ज्ञायताम्̣ किम् ऎतद् आरण्यकम्̣ ग्राम्यम्̣ वॆति।
तच् छ्रुत्वा वायस आह-भॊः स्वामिन्! ग्राम्यॊ यम् उष्ट्र-नामा जीव-विशॆषस् तव भॊज्यः। तद् व्यापाद्यताम्।
सिम्̣ह आह-नाहम्̣ ग्ढ़म् आगतम्̣ हन्मि। उक्तम्̣ च-
ग्ढ़म्̣ शत्रुम् अपि प्राप्तम्̣ विश्वस्तम् अकुतॊभयम्।
यॊ हंयात् तस्य पापम्̣ स्याच् छतब्राह्मणघातजम्॥पञ्च_१.३१२॥
तद् अभय-प्रदानम्̣ दत्त्वा मत्-सकाशम् आनीयताम्̣ यॆनास्यागम-कारणम्̣ प्ड़्च्छामि।
अथासौ सर्वैर् अपि विश्वास्याभय-प्रदानम्̣ दत्त्वा मदॊत्कट-सकाशम् आनीतः प्रणम्यॊपविष्टश् च। ततस् तस्य प्ड़्च्छतस् तॆनात्म-व्ड़्त्तांतः सार्थ-भ्रम्̣श-समुद्भवॊ निवॆदितः। ततः सिम्̣हॆनॊक्तम्-भॊः क्रथनक! मा त्वम्̣ ग्रामम्̣ गत्वा भूयॊ पि भारॊद्वहन-कष्ट-भागी भूयाः। तद् अत्रैवारण्यॆ निर्विशंकॊ मरकत-सद्ड़्शानि शष्पाग्राणि भक्षयन् मया सह सदैव वस। सॊ पि तथॆत्य् उक्त्वा तॆषाम्̣ मध्यॆ विचरन् न कुतॊ पि भयम् इति सुखॆनास्तॆ।
तथांयॆद्युर् मदॊत्कटस्य महा-गजॆनारण्य-चारिणा सह युढम् अभवत्। ततस् तस्य दंत-मुसल-प्रहारैर् व्यथा सञ्जाता। व्यथितः कथम् अपि प्राणैर् न वियुक्तः। अथ शरीरासामर्थ्यान् न कुत्रचित् पदम् अपि चलितुम्̣ शक्नॊति। तॆ सर्वॆ काकादयॊ प्य् अप्रभुत्वॆन क्षुधाविष्टाः परम्̣ दुःखम्̣ भॆजुः।
अथ तान् सिम्̣हः प्राह-भॊः! अंविष्यताम्̣ कुत्रचित् किम्̣चित् सत्त्वम्̣ यॆनाहम् ऎताम् अपि दशाम्̣ प्राप्तस् तद् धत्वा युष्मद्-भॊजनम्̣ संपादयामि।
अथ तॆ चत्वारॊ पि भ्रमितुम् आरब्धा यावन् न किम्̣चित् सत्त्वम्̣ पश्यंति तावद् वायस-श्ड़्गालौ परस्परम्̣ मंत्रयतः। श्ड़्गाल आह-भॊ वायस! किम्̣ प्रभूत-भ्रांतॆन। अयम् अस्माकम्̣ प्रभॊः क्रथनकॊ विश्वस्तस् तिष्ठति। तद् ऎनम्̣ हत्वा प्राण-यात्राम्̣ कुर्मः।
वायस आह-युक्तम् उक्तम्̣ भवता। परम्̣ स्वामिना तस्याभय-प्रदानम्̣ दत्तम् आस्तॆ न वध्यॊ यम् इति।
श्ड़्गाल आह-भॊ वायस! अहम्̣ स्वामिनम्̣ विज्ञाप्य तथा करिष्यॆ यथा स्वामी वधम्̣ करिष्यति। तत् तिष्ठंतु भवंतॊ त्रैव, यावद् अहम्̣ ग्ढ़म्̣ गत्वा प्रभॊर् आज्ञाम्̣ ग्ढ़ीत्वा चागच्छामि।
ऎवम् अभिधाय सत्वरम्̣ सिम्̣हम् उद्दिश्य प्रस्थितः। अथ सिम्̣हम् आसाद्यॆदम् आह-स्वामिन्! समस्तम्̣ वनम्̣ भ्रांत्वा वयम् आगताः। न किम्̣चित् सत्त्वम् आसादितम्। तत् किम्̣ कुर्मॊ वयम्। संप्रति वयम्̣ बुभुक्षया पदम् ऎकम् अपि प्रचलितुम्̣ न शक्नुमः। दॆवॊ पि पथ्याशी वर्ततॆ। तद् यदि दॆवादॆशॊ भवति तत् क्रथनक-पिशितॆनाद्य पथ्य-क्रिया क्रियतॆ।
अथ सिम्̣हस् तस्य तद् दारुणम्̣ वचनम् आकर्ण्य स-कॊपम् इदम् आह-धिक् पापाधम! यद्य् ऎवम्̣ भूयॊ पि वदसि। ततस् त्वाम्̣ तत्-क्षणम् ऎव वधिष्यामि। ततॊ मया तस्याभयम्̣ प्रदत्तम्। तत् कथम्̣ व्यापादयामि। उक्तम्̣ च-
न गॊ-प्रदानम्̣ न मही-प्रदानम्̣
न चान्न-दानम्̣ हि तथा प्रधानम्।
यथा वदंतीह बुधाः प्रधानम्̣
सर्व-प्रदानॆष्व् अभय-प्रदानम्॥पञ्च_१.३१३॥
तच् छ्रुत्वा श्ड़्गाल आह-स्वामिन् यद्य् अभयप्रदानम्̣ दत्त्वा वधः क्रियतॆ तद् ऎष दॊषॊ भवति। पुनर् यदि दॆवपादानाम्̣ भक्त्या सात्मनॊ जीवितव्यम्̣ प्रयच्छति तन् न दॊषः।
ततॊ यदि स स्वयम् ऎवात्मानम्̣ वधाय नियॊजयति तद् वध्यॊ अंयथास्माकम्̣ मध्याद् ऎकतमॊ वध्य इति यतॊ दॆवपादाः पथ्याशिनः क्षुंनिरॊधाद् अंत्याम्̣ दशाम्̣ यास्यंति।
तत् किम् ऎतैः प्राणैर् अस्माकम्̣ यॆ स्वाम्यर्थॆ न यास्यंति। अपरम्̣ पश्चाद् अप्य् अस्माभिर् वह्नि-प्रवॆशः कार्यॊ यदि स्वामि-पादानाम्̣ किम्̣चिद् अनिष्टम्̣ भविष्यति। उक्तम्̣ च-
यस्मिन् कुलॆ यः पुरुषः प्रधानः
स सर्व-यत्नैः परिरक्षणीयः।
तस्मिन् विनष्टॆ स्व-कुलम्̣ विनष्टम्̣
न नाभि-भंगॆ ह्य् अरका वहंति॥पञ्च_१.३१४॥
तद् आकर्ण्य मदॊत्कट आह-यद्य् ऎवम्̣ तत् कुरुष्व यद् रॊचतॆ।
तच् छ्रुत्वा स सत्वरम्̣ गत्वा तान् आह-भॊः! स्वामिनॊ महत्य् अवस्था वर्ततॆ। तत् किम्̣ पर्यटितॆन? तॆन विना कॊ त्रास्मान् रक्षयिष्यति? तद् गत्वा तस्य क्षुद्-रॊगात् पर-लॊकम्̣ प्रस्थितस्यात्म-शरीर-दानम्̣ कुर्मॊ यॆन स्वामि-प्रसादस्य अंड़्णताम्̣ गच्छामः। उक्तम्̣ च-
आपदम्̣ प्राप्नुयात् स्वामी यस्य भ्ड़्त्यस्य पश्यतः।
प्राणॆषु विद्यमानॆषु स भ्ड़्त्यॊ नरकम्̣ व्रजॆत्॥पञ्च_१.३१५॥
तद्-अनंतरम्̣ तॆ सर्वॆ बाष्प-पूरित-द्ड़्शॊ मदॊत्कटम्̣ प्रणम्यॊपविष्टाः। तान् द्ड़्ष्ट्वा मदॊत्कट आह-भॊः! प्राप्तम्̣ द्ड़्ष्टम्̣ वा किम्̣चित् सत्त्वम्।
अथ तॆषाम्̣ मध्यात् काकः प्रॊवाच-स्वामिन्! वयम्̣ तावत् सर्वत्र पर्यटिताः परम्̣ न किम्̣चित् सत्त्वम् आसादितम्̣ द्ड़्ष्टम्̣ वा। तद् अद्य माम्̣ भक्षयित्वा प्राणान् धारयतु स्वामी, यॆन दॆवस्याश्वासनम्̣ भवति मम पुनः स्वर्ग-प्राप्तिर् इति। उक्तम्̣ च-
स्वाम्य्-अर्थॆ यस् त्यजॆत् प्राणान् भ्ड़्त्यॊ भक्ति-समंवितः।
स परम्̣ पदम् आप्नॊति जरा-मरण-वर्जितम्॥पञ्च_१.३१६॥
तच् छ्रुत्वा श्ड़्गाल आह-भॊः! स्वल्प-कायॊ भवान्। तव भक्षणात् स्वामिनस् तावत् प्राण-यात्रा न भवति। अपरॊ दॊषश् च तावत् समुत्पद्यतॆ। उक्तम्̣ च-
काक-माम्̣सम्̣ तथॊच्छिष्टम्̣ स्तॊकम्̣ तद् अपि दुर्बलम्।
भक्षितॆनापि किम्̣ तॆन यॆन त्ड़्प्तिर् न जायतॆ॥पञ्च_१.३१७॥
तद् दर्षिता स्वामि-भक्तिर् भवता गतम्̣ च आंड़्ण्यम्̣ भर्त्ड़्-पिंडस्य प्राप्तश् चॊभय-लॊकॆ साधु-वादः। तद् अपसराग्रतः। अहम्̣ स्वामिनम्̣ विज्ञापयामि। तथानुष्ठितॆ श्ड़्गालः सादरम्̣ प्रणम्यॊपविष्टः प्राह-स्वामिन्! माम्̣ भक्षयित्वाद्य प्राण-यात्राम्̣ विधाय ममॊभय-लॊक-प्राप्तिम्̣ कुरु। उक्तम्̣ च-
स्वाम्य्-आयत्ताः सदा प्राणा भ्ड़्त्यानाम् अर्जिता धनैः।
यतस् ततॊ न दॊषॊ स्ति तॆषाम्̣ ग्रहण-संभवः॥पञ्च_१.३१८॥
अथ तच् छ्रुत्वा द्वीप्य् आह-भॊः साधूक्तम्̣ भवता पुनर् भवान् अपि स्वल्प-कायः स्व-जातिश् च नखायुधत्वाद् अभक्ष्य ऎव। उक्तम्̣ च-
नाभक्ष्यम्̣ भक्षयॆत् प्राज्ञः प्राणैः कंठ-गतैर् अपि।
विशॆषात् तद् अपि स्तॊकम्̣ लॊक-द्वय-विनाशकम्॥पञ्च_१.३१९॥
तद् दर्शितम्̣ त्वयात्मनः कौलींयम्। अथ वा साधु चॆदम् उच्यतॆ-
ऎतद्-अर्थम्̣ कुलीनानाम्̣ अंड़्पाः कुर्वंति संग्रहम्।
आदि-मध्यावसानॆषु न तॆ गच्छंति विक्रियाम्॥पञ्च_१.३२०॥
तद् अपसराग्रतः, यॆनाहम्̣ स्वामिनम्̣ विज्ञापयामि। तथानुष्ठितॆ द्वीपी प्रणम्य मदॊत्कटम् आह-स्वामिन्! क्रियताम् अद्य मम प्राणैः प्राण-यात्रा। दीयताम् अक्षयॊ वासः स्वर्गॆ। मम विस्तार्यताम्̣ क्षिति-तलॆ प्रभूतम्̣ यशः। तन् नात्र विस्मयः कार्यः। उक्तम्̣ च-
म्ड़्तानाम्̣ स्वामिनः कार्यॆ भ्ड़्त्यानाम् अनुवर्तिनाम्।
भवॆत् स्वर्गॆ अक्षयॊ वासः कीर्तिश् च धरणी-तलॆ॥पञ्च_१.३२१॥
तच् छ्रुत्वा क्रथनकश् चिंतयामास-ऎतैस् तावत् सर्वैर् अपि शॊभा-वाक्यांय् उक्तानि न चैकॊ पि स्वामिना विनाशितः। तद् अहम् अपि प्राप्त-कालम्̣ वक्ष्यामि चित्रकम्̣ यॆन मद्-वचनम् ऎतॆ त्रयॊ पि समर्थयंति। इति निश्चित्य प्रॊवाच-भॊः सत्यम् उक्तम्̣ भवता परम्̣ भवान् अपि नखायुधः। तत् कथम्̣ भवंतम्̣ स्वामी भक्षयति। उक्तम्̣ च-
मनसापि स्वजात्यानाम्̣ यॊ निष्टानि प्रचिंतयॆत्।
भवंति तस्य तांय् ऎव इह लॊकॆ परत्र च॥पञ्च_१.३२२॥
तद् अपसराग्रतः, यॆनाहम्̣ स्वामिनम्̣ विज्ञापयामि। तथानुष्ठितॆ क्रथनकॊ ग्रॆ स्थित्वा प्रणम्यॊवाच-स्वामिन्! ऎतॆभक्ष्यास् तव तन् मम प्राणैः प्राण-यात्रा विधीयताम्̣ यॆन ममॊभय-लॊक-प्राप्तिर् भवति। उक्तम्̣ च-
न यज्वानॊ पि गच्छंति ताम्̣ गतिम्̣ नैव यॊगिनः।
याम्̣ यांति प्रॊज्झित-प्राणाः स्वाम्य्-अर्थॆ सॆवकॊत्तमाः॥पञ्च_१.३२३॥
ऎवम् अभिहितॆ ताभ्याम्̣ श्ड़्गाल-चित्रकाभ्याम्̣ विदारितॊभय-कुक्षिः क्रथनकः प्राणान् अत्याक्षीत्। ततश् च तैः क्षुद्र-पंडितैः सर्वैर् भक्षितः।
अतॊ हम्̣ ब्रवीमि-बहवः पंडिताः क्षुद्राः इति।
---
तद् भद्र, क्षुद्र-परिवारॊ यम्̣ तॆ राजा मया सम्यग् जातः। सताम् असॆव्यम्̣ च। उक्तम्̣ च-
अशुढ-प्रक्ड़्तौ राज्ञि जनता नानुरज्यतॆ।
यथा ग्ड़्ध्र-समासन्नः कलहम्̣सः समाचरॆत्॥पञ्च_१.३२४॥
तथा च-
ग्ड़्ध्राकारॊ पि सॆव्यः स्याद् धम्̣साकारैः सभासदैः।
हम्̣साकारॊ पि संत्याज्यॊ ग्ड़्ध्राकारैः स तैर् अंड़्पः॥पञ्च_१.३२५॥
तन् नूनम्̣ ममॊपरि कॆनचिद् दुर्जनॆनायम्̣ प्रकॊपितः, तॆनैवम्̣ वदति। अथवा भवत्य् ऎतत्। उक्तम्̣ च-
म्ड़्दुना सलिलॆन खंयमा
नांयवद् ध्ड़्ष्यंति गिरॆर् अपि स्थलानि।
उपजापविदाम्̣ च कर्ण-जापैः
किम् उ चॆताम्̣सि म्ड़्दूनि मानवानाम्॥पञ्च_१.३२६॥
कर्ण-विषॆण च भग्नः किम्̣ किम्̣ न करॊति बालिशॊ लॊकः।
क्षपणकताम् अपि धत्तॆ पिबति सुराम्̣ नरक-पालॆन॥पञ्च_१.३२७॥
अथवा साध्व् इदम् उच्यतॆ-
पादाहतॊ पि द्ड़्ढ-दंड-समाहतॊ पि
यम्̣ दम्̣ष्ट्रया स्प्ड़्शति तम्̣ किल हंति सर्पः।
कॊ प्य् ऎष ऎव पिशुनॊग्र-मनुष्य-धर्मः
कर्णॆ परम्̣ स्प्ड़्शति हंति परम्̣ समूलम्॥पञ्च_१.३२८॥
तथा च-
अहॊ खल-भुजंगस्य विपरीतॊ वध-क्रमः।
कर्णॆ लगति चांयस्य प्राणैर् अंयॊ वियुज्यतॆ॥पञ्च_१.३२९॥
तद् ऎवम्̣ गतॆपि किम्̣ कर्तव्यम् इत्य् अहम्̣ त्वाम्̣ सुह्ड़्द्-भावात् प्ड़्च्छामि।
दमनक आह-तद्-दॆशांतर-गमनम्̣ युज्यतॆ। नैवम्̣-विधस्य कुस्वामिनः सॆवाम्̣ विधातुम्। उक्तम्̣ च-
गुरॊर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः।
उत्पथ-प्रतिपन्नस्य परित्यागॊ विधीयतॆ॥पञ्च_१.३३०॥
सञ्जीवक आह-अस्माकम् उपरि स्वामिनि कुपितॆ गंतुम्̣ न शक्यतॆ, न चांयत्र गतानाम् अपि निर्व्ड़्तिर् भवति। उक्तम्̣ च-
महताम्̣ यॊ पराध्यॆन दूरस्थॊ स्मीति नाश्वसॆत्।
दीर्घौ बुढिमतॊ बाहू ताभ्याम्̣ हिम्̣सति हिम्̣सकम्॥पञ्च_१.३३१॥
तद् युढम्̣ मुक्त्वा मॆ नांयद् असित् श्रॆयस्करम्। उक्तम्̣ च-
न तान् हि तीर्थैस् तपसा च लॊकान्
स्वर्गैषिणॊ दान-शतैः सुव्ड़्त्तैः।
क्षणॆन यान् यांति रणॆषु धीराः
प्राणान् समुज्झंति हि यॆ सुशीलाः॥पञ्च_१.३३२॥
म्ड़्तैः संप्राप्यतॆ स्वर्गॊ जीवद्भिः कीर्तिर् उत्तमा।
तद् उभाव् अपि शूराणाम्̣ गुणाव् ऎतौ सुदुर्लभौ॥पञ्च_१.३३३॥
ललाट-दॆशॆ रुधिरम्̣ स्रवत् तु
शूरस्य यस्य प्रविशॆच् च वक्त्रॆ।
तत् सॊमपानॆन समम्̣ भवॆच् च
संग्राम-यज्ञॆ विधिवत् प्रदिष्टम्॥पञ्च_१.३३४॥
तथा च-
हॊमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-व्ड़्ंदार्चनैर्
यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः संप्राप्यतॆ यत् फलम्।
सत्-तीर्थाश्रम-वास-हॊम-नियमैश् चांद्रायणाद्यैः क्ड़्तैः
पुंभिस् तत्-फलम् आहवॆ विनिहितैः संप्राप्यतॆ तत्-क्षणात्॥पञ्च_१.३३५॥
तद् आकर्ण्य दमनकश् चिंतयामास-युढाय क्ड़्त-निश्चयॊ यम्̣ द्ड़्श्यतॆ दुरात्मा। तद् यदि कदाचित् तीक्ष्ण-श्ड़्गालाभ्याम्̣ स्वामिनम्̣ प्रहरिष्यति तन् महान् अनर्थः संपत्स्यतॆ। तद् ऎनम्̣ भूयॊ पि स्व-बुढ्या प्रबॊध्य तथा करॊमि, यथा दॆशांतर-गमनम्̣ करॊति। आह च-भॊ मित्र! सम्यग् अभिहितम्̣ भवता। परम्̣ कः स्वामि-भ्ड़्त्ययॊः संग्रामः। उक्तम्̣ च-
बलवंतम्̣ रिपुम्̣ द्ड़्ष्ट्वा किलात्मानम्̣ प्रगॊपयॆत्।
बलवद्भिश् च कर्तव्या शरच्-चंद्र-प्रकाशता॥पञ्च_१.३३६॥
अंयच् च-
शत्रॊर् विक्रमम् अज्ञात्वा वैरम् आरभतॆ हि यः।
स पराभवम् आप्नॊति समुद्रष् टिट्टिभाद् यथा॥पञ्च_१.३३७॥
सञ्जीवक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा १२ टिट्टिभ-दंपती-कथा

कस्मिम्̣श्चित् समुद्रैक-दॆशॆ टिट्टिभ-दंपती वसतः। ततॊ गच्छति काल ड़्तु-समयम् आसाद्य टिट्टिभी गर्भम् आधत्त। आसन्न-प्रसवा सती सा टिट्टिभम् ऊचॆ-भॊः कांत! मम प्रसव-समयॊ वर्ततॆ। तद् विचिंत्यताम्̣ किम् अपि निरुपद्रवम्̣ स्थानम्̣ यॆन तत्राहम् अंडक-मॊक्षणम्̣ करॊमि।
टिट्टिभः प्राह-भद्रॆ रम्यॊ यम्̣ समुद्र-प्रदॆशः। तद् अत्रैव प्रसवः कार्यः।
सा प्राह-अत्र पूर्णिमा-दिनॆ समुद्र-वॆला चरति। सा मत्त-गजॆंद्रान् अपि समाकर्षति। तद् दूरम् अंयत्र किम्̣चित् स्थानम् अंविष्यताम्।
तच् छ्रुत्वा विहस्य टिट्टिभ आह-भद्रॆ न युक्तम् उक्तम्̣ भवत्या। का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम्। किम्̣ न श्रुतम्̣ भवत्या-
बढ्वांबर-चर-मार्गम्̣ व्यपगत-धूमम्̣ सदा महद् भयदम्।
मंद-मतिः कः प्रविशति हुताशनम्̣ स्वॆच्छया मनुजः॥पञ्च_१.३३८॥
मत्तॆभ-कुंभ-विदलन-क्ड़्त-श्रमम्̣ सुप्तम् अंतक-प्रतिमम्।
यम-लॊक-दर्शनॆच्छुः सिम्̣हः बॊधयति कॊ नाम॥पञ्च_१.३३९॥
कॊ गत्वा यम-सदनम्̣ स्वयम् अंतकम् आदिशत्य् अजात-भयः।
प्राणान् अपहर मत्तॊ यदि शक्तिः काचिद् अस्ति तव॥पञ्च_१.३४०॥
प्रालॆय-लॆश-मिश्रॆ मरुति प्राभातिकॆ च वाति जडॆ।
गुण-दॊष-ज्ञः पुरुषॊ जलॆन कः शीतम् अपनयति॥पञ्च_१.३४१॥
तस्माद् विश्रब्धात्रैव गर्भम्̣ मुञ्च। उक्तम्̣ च-
यः पराभव-संत्रस्तः स्व-स्थानम्̣ संत्यजॆन् नरः।
तॆन चॆत् पुत्रिणी माता तद् वंध्या कॆन कथ्यतॆ॥पञ्च_१.३४२॥
तच् छ्रुत्वा समुद्रश् चिंतयाम् आस-अहॊ गर्वः पक्षि-कीटस्यास्य। अथ वा साध्व् इदम् उच्यतॆ-
उत्क्षिप्य टिट्टिभः पादाव् आस्तॆ भ गभयाद् दिवः।
स्व-चित्त-कल्पितॊ गर्वः कस्य नात्रापि विद्यतॆ॥पञ्च_१.३४३॥
तन् मयास्य प्रमाणम्̣ कुतूहलाद् अपि द्रष्टव्यम्। किम्̣ ममैषॊ अंडापहारॆ क्ड़्तॆ करिष्यति। इति चिंतयित्वा स्थितः। अथ प्रसवानंतरम्̣ प्राणयात्रार्थम्̣ गतायाष् टिट्टिभ्याः समुद्रॊ वॆलाव्याजॆनांडांय् अपजहार। अथायाता सा टिट्टिभी प्रसवस्थानम्̣ शूंयम् अवलॊक्य प्रलपंती टिट्टिभम् ऊचॆ-भॊ मूर्ख! कथितम् आसीन् मया तॆ यत् समुद्रवॆलया अंडानाम्̣ विनाशॊ भविष्यति तद् दूरतरम्̣ व्रजावः परम्̣ मूढतयाहम्̣कारम् आश्रित्य मम वचनम्̣ न करॊषि। अथवा साध्व् इदम् उच्यतॆ।
सुह्ड़्दाम्̣ हितकामानाम्̣ न करॊतीह यॊ वचः।
स कूर्म इव दुर्बुढिः काष्ठाद् भ्रष्टॊ विनश्यति॥पञ्च_१.३४४॥
टिट्टिभ आह-कथम् ऎतत्?
साब्रवीत्-

कथा १३ कंबुग्रीवाख्य-कूर्म-कथा

अस्ति कस्मिम्̣श्चिज् जलाशयॆ कंबु-ग्रीवॊ नाम कच्छपः। तस्य च संकट-विकट-नाम्नी मित्रॆ हम्̣स-जातीयॆ परम-स्नॆह-कॊटिम् आश्रितॆ नित्यम् ऎव सरस्-तीरम् आसाद्य तॆन सहानॆक-दॆवर्षि-महर्षीणाम्̣ कथाः क्ड़्त्वास्त-मय-वॆलायाम्̣ स्व-नीडा-सम्̣श्रयम्̣ कुरुतः। अथ गच्छता कालॆनाव्ड़्ष्टि-वशात् सरः शनैः शनैः शॊषम् अगमत्। ततस् तद्-दुःख-दुःखितौ ताव् ऊचतुः-भॊ मित्र! जंबाल-शॆषम् ऎतत्-सरः सञ्जातम्। तत् कथम्̣ भवान् भविष्यतीति व्याकुलत्वम्̣ नॊ ह्ड़्दि वर्ततॆ।
तच् छ्रुत्वा कंबुग्रीव आह-भॊः, सांप्रतम्̣ नास्त्य् अस्माकम्̣ जीवितव्यम्̣ जलाभावात्। तथाप्य् उपायश् चिंत्यताम् इति। उक्तम्̣ च-
त्याज्यम्̣ न धैर्यम्̣ विधुरॆपि कालॆ
धैर्यात् कदाचिद् गतिम् आप्नुयात् सः।
यथा समुद्रॆपि च पॊत-भंगॆ
साम्̣यात्रिकॊ वाञ्छति तर्तुम् ऎव॥पञ्च_१.३४५॥
अपरम्̣ च-
मित्रार्थॆ बांधवार्थॆ च बुढिमान् यततॆ सदा।
जातास्व् आपत्सु यत्नॆन जगादॆदम्̣ वचॊ मनुः॥पञ्च_१.३४६॥
तद् आनीयताम्̣ काचिद् द्ड़्ढ-रज्जुर् लघु-काष्ठम्̣ वा। अंविष्यताम्̣ च प्रभूत-जल-सनाथम्̣ सरः, यॆन मया मध्य-प्रदॆशॆ दंतैर् ग्ढ़ीतॆ सति युवाम्̣ कॊटि-भागयॊस् तत्-काष्ठम्̣ मया सहितम्̣ संग्ढ़्य तत्-सरॊ नयथः।
ताव् ऊचतुः-भॊ मित्र! ऎवम्̣ करिष्यावः। परम्̣ भवता मौन-व्रतॆन स्थातव्यम्। नॊ चॆत् तव काष्ठात् पातॊ भविष्यति।
तथानुष्ठितॆ गच्छता कंबुग्रीवॆणाधॊभाग-व्यवस्थितम्̣ किम्̣चित् पुरम् आलॊकितम्। तत्र यॆ पौरास् तॆ तथा नीयमानम्̣ विलॊक्य सविस्मयम् इदम् ऊचुः-अहॊ चक्राकारम्̣ किम् अपि पक्षिभ्याम्̣ नीयतॆ। पश्यत पश्यत।
अथ तॆषाम्̣ कॊलाहलम् आकर्ण्य कंबुग्रीव आह-भॊः! किम् ऎष कॊलाहलः? इति वक्तु-मना अर्धॊक्तॆ पतितः पौरैः खंडशः क्ड़्तश् च। अतॊ हम्̣ ब्रवीमि-सुह्ड़्दाम्̣ हित-कामानाम् इति। तथा च-
अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा।
द्वाव् ऎतौ सुखम् ऎधॆतॆ यद्-भविष्यॊ विनश्यति॥पञ्च_१.३४७॥
टिट्टिभ आह-कथम् ऎतत्?
साब्रवीत्-

कथा १४ अनागत-विधातादि-मत्स्य-त्रय-कथा

कस्मिम्̣श्चिज् जलाशयॆनागत-विधाता प्रत्युत्पन्न-मतिर् यद्-भविष्यश् चॆति त्रयॊ मत्स्याः संति। अथ कदाचित् तम्̣ जलाशयम्̣ द्ड़्ष्ट्वा गच्छद्भिर् मत्स्य-जीविभिर् उक्तम्-यद् अहॊ बहु-मत्स्यॊ यम्̣ ह्रदः। कदाचिद् अपि नास्माभिर् अंवॆषितः। तद् अद्य तावद् आहार-व्ड़्त्तिः सञ्जाता। संध्या-समयश् च सम्̣व्ड़्त्तः। ततः प्रभातॆत्रागंतव्यम् इति निश्चयः।
अतस् तॆषाम्̣ तत्-कुलिश-पातॊपमम्̣ वचः समाकर्ण्यानागत-विधाता सर्वान् मत्स्यान् आहूयॆदम् ऊचॆ-अहॊ, श्रुतम्̣ भवद्भिर् यन् मत्स्य-जीविभिर् अभिहितम्। तद् रात्राव् अपि गम्यताम्̣ किञ्चिन् निकटम्̣ सरः। उक्तम्̣ च-
अशक्तैर् बलिनः शत्रॊः कर्तव्यम्̣ प्रपलायनम्।
सम्̣श्रितव्यॊ थवा दुर्गॊ नांया तॆषाम्̣ गतिर् भवॆत्॥पञ्च_१.३४८॥
तन् नूनम्̣ प्रभात-समयॆ मत्स्य-जीविनॊ त्र समागम्य मत्स्य-संक्षयम्̣ करिष्यंति। ऎतन् मम मनसि वर्ततॆ। तन् न युक्तम्̣ सांप्रतम्̣ क्षणम् अप्य् अत्रावस्थातुम्।
उक्तम्̣ च-
विद्यमाना गतिर् यॆषाम् अंयत्रापि सुखावहा।
तॆ न पश्यंति विद्वाम्̣सॊ दॆह-भंगम्̣ कुल-क्षयम्॥पञ्च_१.३४९॥
तद् आकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहॊ सत्यम् अभिहितम्̣ भवता। ममाप्य् अभीष्टम् ऎतत्। तद् अंयत्र गम्यताम् इति। उक्तम्̣ च-
पर-दॆश-भयात् भीता बहु-माया नपुम्̣सकाः।
स्व-दॆशॆ निधनम्̣ यांति काकाः कापुरुषा म्ड़्गाः॥पञ्च_१.३५०॥
यस्यास्ति सर्वत्र गतिः स कस्मात्
स्व-दॆश-रागॆण हि याति नाशम्।
तातस्य कूपॊ यम् इति ब्रुवाणाः
क्षार-जलम्̣ कापुरुषाः पिबंति॥पञ्च_१.३५१॥
अथ तत् समाकर्ण्य प्रॊच्चैर् विहस्य यद्-भविष्यः प्रॊवाच-अहॊ, न भवद्भ्याम्̣ मंत्रितम्̣ सम्यग् ऎतद् इति, यतः किम्̣ वाङ्-मात्रॆणापि तॆषाम्̣ पित्ड़्-पैतामहिकम् ऎतत् सरस् त्यक्तुम्̣ युज्यतॆ। यद्य् आयुः-क्षयॊ स्ति तद् अंयत्र गतानाम् अपि म्ड़्त्युर् भविष्यत्य् ऎव। उक्तम्̣ च-
अरक्षितम्̣ तिष्ठति दैव-रक्षितम्̣
सुरक्षितम्̣ दैव-हतम्̣ विनश्यति।
जीवत्य् अनाथॊ पि वनॆ विसर्जितः
क्ड़्त-प्रयत्नॊ पि ग्ढ़ॆ न जीवति॥पञ्च_१.३५२॥
तद् अहम्̣ न यास्यामि भवद्भ्याम्̣ च यत् प्रतिभाति तत् कर्तव्यम्।
अथ तस्य तम्̣ निश्चयम्̣ ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश् च निष्क्रानौ सह परिजनॆन। अथ प्रभातॆ तैर् मत्स्य-जीविभिर् जालैस् तज् जलाशयम् आलॊड्य यद्-भविष्यॆण सह तत्-सरॊ निर्मत्स्यताम्̣ नीतम्। अतॊ हम्̣ ब्रवीमि-अनागत-विधाता चॆति।
तच् छ्रुत्वा टिट्टिभ आह-भद्रॆ, किम्̣ माम्̣ यद्भविष्य-सद्ड़्शम्̣ संभावयसि। तत् पश्य मॆ बुढि-प्रभावम्̣ यावद् ऎनम्̣ दुष्ट-समुद्रम्̣ स्व-चञ्च्वा शॊषयामि।
टिट्टिभ्य् आह-अहॊ कस् तॆ समुद्रॆण सह विग्रहः। तन् न युक्तम् अस्यॊपरि कॊपम्̣ कर्तुम्। उक्तम्̣ च-
पुम्̣साम् असमर्थानाम् उपद्रवायात्मनॊ भवॆत् कॊपः।
पिठरम्̣ ज्वलद्-अतिमात्रम्̣ निज-पार्श्वान् ऎव दहतितराम्॥पञ्च_१.३५३॥
तथा च-
अविदित्वात्मनः शक्तिम्̣ परस्य न समुत्सुकः।
गच्छंन् अभिमुखॊ वह्नौ नाशम्̣ याति पतंगवत्॥पञ्च_१.३५४॥
टिट्टिभ आह-प्रियॆ, मा मैवम्̣ वद। यॆषाम् उत्साह-शक्तिर् भवति तॆ स्वल्पा अपि गुरून् विक्रमंतॆ। उक्तम्̣ च-
विशॆषात् परिपूर्णस्य याति शत्रॊर् अमर्षणः।
आभिमुख्यम्̣ शशांकस्य यथाद्यापि विधुंतुदः॥पञ्च_१.३५५॥
तथा च-
प्रमाणाद् अधिकस्यापि गंड-श्याम-मद-च्युतॆः।
पदम्̣ मूर्ध्नि समाधत्तॆ कॆसरी मत्त-दंतिनः॥पञ्च_१.३५६॥
तथा च-
बालस्यापि रवॆः पादाः पतंत्य् उपरि भूभ्ड़्ताम्।
तॆजसा सह जातानाम्̣ वयः कुत्रॊपयुज्यतॆ॥पञ्च_१.३५७॥
हस्तौ स्थूलतरः स चांकुश-वशः किम्̣ हस्ति-मात्रॊ अंकुशॊ
दीपॆ प्रज्वलितॆ प्रणश्यति तमः किम्̣ दीप-मात्रम्̣ तमः।
वज्रॆणापि हताः पतंति गिरयः किम्̣ वज्र-मात्रॊ गिरिस्
तॆजॊ यस्य विराजतॆ स बलवान् स्थूलॆषु कः प्रत्ययः॥पञ्च_१.३५८॥
तद् अनया चञ्च्वास्य सकलम्̣ तॊयम्̣ शुष्क-स्थलताम्̣ नयामि।
टिट्टिभ्य् आह-भॊः कांत! यत्र जाह्नवी नव-नदी-शतानि ग्ढ़ीत्वा नित्यम् ऎव प्रविशति, तथा सिंधुश् च। तत् कथम्̣ त्वम् अष्टादश-नदी-शतैः पूर्यमाणम्̣ तम्̣ विप्रुष-वाहिंया चञ्च्वा शॊषयिष्यसि? तत् किम् अश्रढॊ यॆनॊक्तॆन।
टिट्टिभ आह-प्रियॆ!
अनिर्वॆदः श्रियॊ मूलम्̣ चञ्चुर् मॆ लॊह-संनिभा।
अहॊ-रात्राणि दीर्घाणि समुद्रः किम्̣ न शुष्यति॥पञ्च_१.३५९॥
दुरधिगमः पर-भागॊ यावत् पुरुषॆण पौरुषम्̣ न क्ड़्तम्।
जयति तुलाम् अधिरूढॊ भास्वान् अपि जलद-पटलानि॥पञ्च_१.३६०॥
टिट्टिभ्य् आह-यदि त्वयावश्यम्̣ समुद्रॆण सह विग्रहानुष्ठानम्̣ कार्यम्। तद् अंयान् अपि विहंगमान् आहूय सुह्ड़्ज्-जन-सहित ऎवम्̣ समाचर। उक्तम्̣ च-
बहूनाम् अप्य् असाराणाम्̣ सम्वायॊ हि दुर्जयः।
त्ड़्णैर् आवॆष्ट्यतॆ रज्जुर् यथा नागॊ पि बढ्यतॆ॥पञ्च_१.३६१॥
तथा च-
चटकाकाष्ठ-कूटॆन मक्षिका-दर्दुरैस् तथा।
महाजन-विरॊधॆन कुञ्जरः प्रलयम्̣ गतः॥पञ्च_१.३६२॥
टिट्टिभ आह-कथम् ऎतत्?
सा प्राह-

कथा १५ कुञ्जर-चटक-दंपती-कथा

कस्मिम्̣श्चिद् वनॊद्दॆशॆ चटक-दंपती तमाल-तरु-क्ड़्त-निलयौ प्रतिवसतः स्म। अथ तयॊर् गच्छता कालॆन संततिर् अभवत्। अंयस्मिंन् अहनि प्रमत्तॊ वन-गजः कश्चित् तम्̣ तमाल-व्ड़्क्षम्̣ घर्मार्तश् छायार्थी समाश्रितः। ततॊ मदॊत्कड़्षात् ताम्̣ तस्य शाखाम्̣ चटकाश्रिताम्̣ पुष्कराग्रॆणाक्ड़्ष्य बभञ्ज। तस्या भंगॆन चटकांडानि सर्वाणि विशीर्णानि। आयुः-शॆषतया च चटकौ कथम् अपि प्राणैर् न वियुक्तौ।
अथ चटका सांड-भंगाभिभूता प्रलापान् कुर्वाणा न किञ्चित् सुखम् आससाद। अत्रांतरॆ तस्यास् तान् प्रलापान् श्रुत्वा काष्ठ-कूटॊ नाम पक्षी तस्याः परम-सुह्ड़्त्-तद्-दुःख-दुःखितॊ भ्यॆत्य ताम् उवाच-भगवति! किम्̣ व्ड़्था प्रलापॆन। उक्तम्̣ च-
नष्टम्̣ म्ड़्तम् अतिक्रांतम्̣ नानुशॊचंति पंडिताः।
पंडितानाम्̣ च मूर्खाणाम्̣ विशॆषॊ यम्̣ यतः स्म्ड़्तः॥पञ्च_१.३६३॥
तथा च-
अशॊच्यानीह भूतानि यॊ मूढस् तानि शॊचति।
तद्-दुःखाल् लभतॆ दुःखम्̣ द्वाव् अनर्थौ निषॆवतॆ॥पञ्च_१.३६४॥
अंयच् च-
श्लॆष्माश्रु बांधवैर् मुक्तम्̣ प्रॆतॊ भुंक्तॆ यतॊ वशः।
तस्मान् न रॊदितव्यम्̣ हि क्रियाः कार्याश् च शक्तितः॥पञ्च_१.३६५॥
चटका प्राह-अस्त्व् ऎतत्। परम्̣ दुष्ट-गजॆन मदान् मम संतान-क्षयः क्ड़्तः। तद् यदि मम त्वम्̣ सुह्ड़्त्-सत्यस् तद् अस्य गजापसदस्य कॊ पि वधॊपायश् चिंत्यताम्। यस्यानुष्ठानॆन मॆ संतति-नाश-दुःखम् अपसरति। उक्तम्̣ च-
आपदि यॆनॊपक्ड़्तम्̣ यॆन च हसितम्̣ दशासु विषमासु।
उपक्ड़्त्य तयॊर् उभयॊः पुनर् अपि जातम्̣ नरम्̣ मंयॆ॥पञ्च_१.३६६॥
काष्ठ-कूट आह-भगवति, सत्यम् अभिहितम्̣ भवत्या। उक्तम्̣ च-
स सुह्ड़्द्-व्यसनॆ यः स्याद् अंय-जात्य्-उद्भवॊ पि सन्।
व्ड़्ढौ सर्वॊ पि मित्रम्̣ स्यात् सर्वॆषाम् ऎव दॆहिनाम्॥पञ्च_१.३६७॥
स सुह्ड़्द्-व्यसनॆ यः स्यात् स पुत्रॊ यस् तु भक्तिमान्।
स भ्ड़्त्यॊ यॊ विधॆयज्ञः सा भार्या यत्र निर्व्ड़्तिः॥पञ्च_१.३६८॥
तत् पश्य मॆ बुढि-प्रभावम्। परम्̣ ममापि सुह्ड़्द्-भूता वीणारवा नाम मक्षिकास्ति। तत् ताम् आहूयागच्छामि, यॆन स दुरात्मा दुष्ट-गजॊ बध्यतॆ।
अथासौ चटकया सह मक्षिकाम् आसाद्य प्रॊवाच-भद्रॆ, ममॆष्टॆयम्̣ चटका कॆनचिद् दुष्ट-गजॆन पराभूतांड-स्फॊटनॆन। तत् तस्य वधॊपायम् अनुतिष्ठतॊ मॆ साहाय्यम्̣ कर्तुम् अर्हसि।
मक्षिकाप्य् आह-भद्र! किम् उच्यतॆत्र विषयॆ। उक्तम्̣ च-
पुनः प्रत्युपकाराय मित्राणाम्̣ क्रियतॆ प्रियम्।
यत् पुनर् मित्र-मित्रस्य कार्यम्̣ मित्रैर् न किम्̣ क्ड़्तम्॥पञ्च_१.३६९॥
सत्यम् ऎतत्। परम्̣ ममापि भॆकॊ मॆघनादॊ नाम मित्रम्̣ तिष्ठति। तम् अप्य् आहूय यथॊचितम्̣ कुर्मः। उक्तम्̣ च-
हितैः साधु-समाचारैः शास्त्रज्ञैर् मति-शालिभिः।
कथञ्चिन् न विकल्पंतॆ विद्वद्भिश् चिंतिता नयाः॥पञ्च_१.३७०॥
अथ तॆ त्रयॊ पि गत्वा मॆघनादस्याग्रॆ समस्तम्̣ व्ड़्त्तांतम्̣ निवॆद्य तस्थुः। अथ स प्रॊवाच-कियन् मात्रॊ सौ वराकॊ गजॊ महाजनस्य कुपितस्याग्रॆ। तन् मदीयॊ मंत्रः कर्तव्यः। मक्षिकॆ, त्वम्̣ गत्वा मध्याह्न-समयॆ तस्य मदॊढतस्य गजस्य कर्णॆ वीणा-रव-सद्ड़्शम्̣ शब्दम्̣ कुरु। यॆन श्रवण-सुख-लालसॊ निमीलित-नयनॊ भवति। ततश् च काष्ठ-कूट-चञ्च्वा स्फॊटित-नयनॊ अंधीभूतस् त्ड़्षार्तॊ मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दम्̣ श्रुत्वा जलाशयम्̣ मत्वा समभ्यॆति। ततॊ गर्तम् आसाद्य पतिष्यति पञ्चत्वम्̣ यास्यति चॆति। ऎवम्̣ समवायः कर्तव्यॊ यथा वैर-साधनम्̣ भवति।
अथ तथानुष्ठितॆ स मत्त-गजॊ मक्षिका-गॆय-सुखान् निमीलित-नॆत्रः काष्ठ-कूट-ह्ड़्त-चक्षुर् मध्याह्न-समयॆ भ्राम्यन् मंडूक-शब्दानुसारी गच्छन् महतीम्̣ गर्तम् आसाद्य पतितॊ म्ड़्तश् च। अतॊ हम्̣ ब्रवीमि-चटका काष्ठ-कूटॆन इति।
टिट्टिभ आह-भद्रॆ, ऎवम्̣ भवतु। सुह्ड़्द्-वर्ग-समुदायॆन सह समुद्रम्̣ शॊषयिष्यामि। इति निश्चित्य बक-सारस-मयूरादीन् समाहूय प्रॊवाच-भॊः पराभूतॊ हम्̣ समुद्रॆणांडकापहरॆण। तच् चिंत्यताम् अस्य शॊषणॊपायः।
तॆ संमंत्र्य प्रॊचुः-अशक्ता वयम्̣ समुद्र-शॊषणॆ। तत् किम्̣ व्ड़्था प्रयासॆन। उक्तम्̣ च-
अबलः प्रॊन्नतम्̣ शत्रुम्̣ यॊ याति मद-मॊहितः।
युढार्थम्̣ स निवर्तॆत शीर्ण-दंतॊ यथा गजः॥पञ्च_१.३७१॥
तद् अस्माकम्̣ स्वामी वैनतॆयॊ स्ति। तस्मै सर्वम् ऎतत्-परिभव-स्थानम्̣ निवॆद्यताम्, यॆन स्वजाति-परिभव-कुपितॊ वैरांड़्ण्यम्̣ गच्छति। अथवात्रावलॆपम्̣ करिष्यति तथापि नास्ति वॊ दुःखम्। उक्तम्̣ च-
सुह्ड़्दि निरंतर-रचितॆ गुणवति भ्ड़्त्यॆनुवर्तिनि कलत्रॆ।
स्वामिनि शक्ति-समॆतॆ निवॆद्य दुःखम्̣ सुखी भवति॥पञ्च_१.३७२॥
तद् यामॊ विनतॆय-सकाशम्̣ यतॊ साव् अस्माकम्̣ स्वामी।
तथानुष्ठितॆ सर्वॆ तॆ पक्षिणॊ विषंण-वदना बाष्प-पूरित-द्ड़्शॊ वैनतॆय-सकाशम् आसाद्य करुण-स्वरॆण फूत्कर्तुम् आरब्धाः-अहॊ! अब्रह्मण्यम् अब्रह्मण्यम्! अधुना सदाचारस्य टिट्टिभस्य भवति नाथॆ सति समुद्रॆणांडांय् अपह्ड़्तानि तत्-प्रनष्टम् अधुना पक्षि-कुलम्। अंयॆपि स्वॆच्छया समुद्रॆण व्यापादिष्यंतॆ। उक्तम्̣ च-
क्व कस्य कर्म सम्̣वीक्ष्य करॊत्य् अंयॊ पि गर्हितम्।
गतानुगतिकॊ लॊकॊ न लॊकः पारमार्थिकः॥पञ्च_१.३७३॥
चाटु-तस्कर-दुर्व्ड़्त्तैस् तथा साहसिकादिभिः।
पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस् तथा॥पञ्च_१.३७४॥
प्रजानाम्̣ धर्म-षड्-भागॊ राज्ञॊ भवति रक्षितुः।
अधर्माद् अपि षड्-भागॊ जायतॆ यॊ न रक्षति॥पञ्च_१.३७५॥
प्रजा-पीडन-संतापात् समुद्भूतॊ हुताशनः।
राज्ञः श्रियम्̣ कुलम्̣ प्राणान् नादग्ध्वा विनिवर्ततॆ॥पञ्च_१.३७६॥
राजा बंधुर् अबंधूनाम्̣ राजा चक्षुर् अचक्षुषाम्।
राजा पिता च माता च सर्वॆषाम्̣ अंयाय-वर्तिनाम्॥पञ्च_१.३७७॥
फलार्थी पार्थिवॊ लॊकान् पालयॆद् यत्नम् आस्थितः।
दान-मानादि-तॊयॆन मालाकारॊ अंकुरान् इव॥पञ्च_१.३७८॥
यथा बीजांकुरः सूक्ष्मः प्रत्नॆनाभिरक्षितः।
फल-प्रदॊ भवॆत् कालॆ तद्वल् लॊकः सुरक्षितः॥पञ्च_१.३७९॥
हिरण्य-धांय-रत्नानि यानानि विविधानि च।
तथांयद् अपि यत् किञ्चित् प्रजाभ्यः स्यान् अंड़्पस्य तत्॥पञ्च_१.३८०॥
अथैवम्̣ गरुडः समाकर्ण्य तद्-दुःख-दुःखितः कॊपाविष्टश् च व्यचिंतयत्-अहॊ! सत्यम् उक्तम् ऎतैः पक्षिभिः। तद् अद्य गत्वा तम्̣ समुद्रम्̣ शॊषयामः।
ऎवम्̣ चिंतयतस् तस्य विष्णु-दूतः समागत्याह-भॊ गरुत्मन्! भगवता नारायणॆनाहम्̣ तव पार्श्वॆ प्रॆषितः। दॆव-कार्याय भगवान् अमरावत्याम्̣ यास्यतीति। तत् सत्वरम् आगम्यताम्।
तच् छ्रुत्वा गरुडः साभिमानम्̣ प्राह-भॊ दूत! किम्̣ मया कुभ्ड़्त्यॆन भगवान् करिष्यति। तद् गत्वा तम्̣ वद यद् अंयॊ भ्ड़्त्यॊ वाहनाय्समत्-स्थानॆ क्रियताम्। मदीयॊ नमस्कारॊ वाच्यॊ भगवतः। उक्तम्̣ च-
यॊ न वॆत्ति गुणान् यस्य न तम्̣ सॆवॆत पंडितः।
न हि तस्मात् फलम्̣ किञ्चित् सुक्ड़्ष्टाद् ऊषराद् इव॥पञ्च_१.३८१॥
दूत आह-भॊ वैनतॆय! कदाचिद् अपि भगवंतम्̣ प्रति त्वया नैतद् अभिहितम् ईद्ड़्क्। तत् कथय, किम्̣ तॆ भगवतापमान-स्थानम्̣ क्ड़्तम्?
गरुड आह-भगवद्-आश्रय-भूतॆन समुद्रॆणास्मट् टिट्टिभांडांय् अपह्ड़्तानि। तद् यदि निग्रहम्̣ न करॊति तद् अहम्̣ भगवतॊ न भ्ड़्त्य इत्य् ऎष निश्चयस् त्वया वाच्यः। तद् द्रुततरम्̣ गत्वा भवता भगवतः समीपॆ वक्तव्यम्।
अथ दूत-मुखॆन प्रणय-कुपितम्̣ वैनतॆयम्̣ विज्ञाय संमान-पुरःसरम्̣ तम् आनयामि। उक्तम्̣ च-
भक्तम्̣ शक्तम्̣ कुलीनम्̣ च न भ्ड़्त्यम् अवमानयॆत्।
पुत्रवल् लालयॆन् नित्यम्̣ य इच्छॆच् छ्रियम् आत्मनः॥पञ्च_१.३८२॥
अंयच् च-
राजा तुष्टॊ पि भ्ड़्त्यानाम् अर्थ-मात्रम्̣ प्रयच्छति।
तॆ तु संमानितास् तस्य प्राणैर् अप्य् उपकुर्वतॆ॥पञ्च_१.३८३॥
इत्य् ऎवम्̣ संप्रधार्य रुक्म-पुरॆ वैनतॆय-सकाशम्̣ सत्वरम् अगमत्। वैनतॆयॊ पि ग्ढ़ागतम्̣ भगवंतम् अवलॊक्य त्रपाधॊमुखः प्रणम्यॊवाच-भगवन्! त्वद्-आश्रयॊन्मत्तॆन समुद्रॆण मम भ्ड़्त्यास्यांडांय् अपह्ड़्त्य ममापमानॊ विहितः। परम्̣ भगवल्-लज्जया मया विलंबितम्। नॊ चॆद् ऎनम् अहम्̣ स्थलांतरम् अद्यैव नयामि। यतः स्वामि-भयाच् छ्रवणॊ पि प्रहारॊ न दीयतॆ। उक्तम्̣ च-
यॆन स्याल् लघुता वाथ पीडा चित्तॆ प्रभॊः क्वचित्।
प्राण-त्यागॆपि तत् कर्म न कुर्यात् कुल-सॆवकः॥पञ्च_१.३८४॥
तच् छ्रुत्वा भगवान् आह-भॊ वैनतॆय! सत्यम् अभिहितम्̣ भवता। उक्तम्̣ च-
भ्ड़्त्यापराधजॊ दंडः स्वामिनॊ जायतॆ यतः।
तॆन लज्जापि तस्यॊठा न भ्ड़्त्यस्य तथा पुनः॥पञ्च_१.३८५॥
तद् आगच्छ यॆनांडानि समुद्राद् आदाय टिट्टिभम्̣ संभावयावः। अमरावतीम्̣ च गच्छावः।
तथानुष्ठितॆ समुद्रॊ भगवता निर्भर्स्याग्नॆयम्̣ शरम्̣ संध्यायाभिहितः-भॊ दुरात्मन्! दीयंताम्̣ टिट्टिभांडानि। नॊ चॆत् स्थलताम्̣ त्वाम्̣ नयामि।
ततः समुद्रॆण स-भयॆन टिट्टिभांडानि तानि प्रदत्तानि। टिट्टिभॆनापि भार्यायै समर्पितानि। अतॊ हम्̣ ब्रवीमि-शत्रॊर् बलम् अविज्ञाय इति। तस्मात् पुरुषॆणॊद्यमॊ न त्याज्यः।
तद् आकर्ण्य सञ्जीवकस् तम् ऎव भूयॊ पि पप्रच्छ-भॊ मित्र! कथम्̣ ज्ञॆयॊ मयासौ दुष्ट-बुढिर् इति। इयंतम्̣ कालम्̣ यावद् उत्तरॊत्तर-स्नॆहॆन प्रसादॆन चाहम्̣ द्ड़्ष्टः। न कदाचित् तद्-विक्ड़्तिर् द्ड़्ष्टा। तत् कथ्यताम्̣ यॆनाहम् आत्म-रक्षार्थम्̣ तद्-वधायॊद्यमम्̣ करॊमि।
दमनक आह-भद्र, किम् अत्र ज्ञॆयम्? ऎष तॆ प्रत्ययः। यदि रक्त-नॆत्रस् त्रिशिखाम्̣ भ्रूकुटिम्̣ दधानः स्ड़्क्कणी परिलॆलिहन् त्वाम्̣ द्ड़्ष्ट्वा भवति, तद् दुष्ट-बुढिः। अंयथा सुप्रसादश् चॆति। तद् आज्ञापय माम्। स्वाश्रयम्̣ प्रति गच्छामि। त्वया च यथायम्̣ मंत्र-भॆदॊ न भवति तथा कार्यम्। यदि निशामुखम्̣ प्राप्य गंतुम्̣ शक्नॊषि तद्-दॆश-त्यागः कार्यः। यतः-
त्यजॆद् ऎकम्̣ कुलस्यार्थॆ ग्रामस्यार्थॆ कुलम्̣ त्यजॆत्।
ग्रामम्̣ जनपदस्यार्थॆ स्वात्मार्थॆ प्ड़्थिवीम्̣ त्यजॆत्॥पञ्च_१.३८६॥
आपद्-अर्थॆ धनम्̣ रक्षॆद् दारान् रक्षॆद् धनैर् अपि।
आत्मानम्̣ सततम्̣ रक्षॆद् दारैर् अपि धनैर् अपि॥पञ्च_१.३८७॥
बलवताभिभूतस्य विदॆश-गमनम्̣ तद्-अनुप्रवॆशॊ वा नीतिः। तद्-दॆश-त्यागः कार्यः। अथवात्मा सामादिभिर् उपायैर् आभरक्षणीयः। उक्तम्̣ च-
अपि पुत्र-कलत्रैर् वा प्राणान् रक्षॆत पंडितः।
विद्यमानैर् यतस् तैः स्यात् सर्वम्̣ भूयॊ पि दॆहिनाम्॥पञ्च_१.३८८॥
तथा च-
यॆन कॆनाप्य् उपायॆन शुभॆनाप्य् अशुभॆन वा।
उढरॆद् दीनम् आत्मानम्̣ समर्थॊ धर्मम् आचरॆत्॥पञ्च_१.३८९॥
यॊ मायाम्̣ कुरुतॆ मूढः प्राण-त्यागॆ धनादिषु।
तस्य प्राणाः प्रणश्यंति तैर् नष्टैर् नष्टम् ऎव तत्॥पञ्च_१.३९०॥
ऎवम् अभिधाय दमनकः करटक-सकाशम् अगमत्। करटकॊ पि तम् आयांतम्̣ द्ड़्ष्ट्वा प्रॊवाच-भद्र! किम्̣ क्ड़्तम्̣ तत्रभवता?
दमनक आह-मया तावन् नीति-बीज-निर्वापणम्̣ क्ड़्तम्। परतॊ दैव-विहितायत्तम्। उक्तम्̣ च-
पराङ्मुखॆपि दैवॆत्र क्ड़्त्यम्̣ कार्यम्̣ विपश्चिता।
आत्म-दॊष-विनाशाय स्व-चित्त-स्तंभनाय च॥पञ्च_१.३९१॥
तथा च-
उद्यॊगिनम्̣ पुरुष-सिम्̣हम् उपैति लक्ष्मीर्
दैवॆन दॆयम् इति कापुरुषा वदंति।
दैवम्̣ निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्नॆ क्ड़्तॆ यदि न सिध्यति कॊ त्र दॊषः॥पञ्च_१.३९२॥
करटक आह-तत् कथय कीद्ड़्क् त्वया नीति-बीजम्̣ निर्वापितम्।
सॊ ब्रवीत्-मयांयॊंयम्̣ ताभ्याम्̣ मिथ्या-प्रजल्पॆन भॆदस् तथा विहितॊ यथा भूयॊ पि मंत्रयंताव् ऎक-स्थान-स्थितौ न द्रक्ष्यसि।
करटक आह-अहॊ, न युक्तम्̣ भवता विहितम्̣ यत् परस्परम्̣ तौ स्नॆहार्द्र-ह्ड़्दयौ सुखाश्रयौ कॊप-सागरॆ प्रक्षिप्तौ। उक्तम्̣ च-
अविरुढम्̣ सुख-स्थम्̣ यॊ दुःख-मार्गॆ नियॊजयॆत्।
जन्म-जन्मांतरॆ दुःखी स नरः स्याद् असम्̣शयम्॥पञ्च_१.३९३॥
अपरम्̣ त्वम्̣ यद् भॆद-मात्रॆणापि ह्ड़्ष्टस् तद् अप्य् अयुक्तम्, यतः सर्वतॊ पि जनॊ विरूप-करणॆ समर्थॊ भवति नॊपकर्तुम्। उक्तम्̣ च-
घातयितुम् ऎव नीचः पर-कार्यम्̣ वॆत्ति न प्रसादयितुम्।
पातयितुम् अस्ति शक्तिर् वायॊर् व्ड़्क्षम्̣ न चॊन्नमितुम्॥पञ्च_१.३९४॥
दमनक आह-अनभिज्ञॊ भवान् नीति-शास्त्रस्य, तॆनैतद् ब्रवीषि। उक्तम्̣ च यतः-
जात-मात्रम्̣ न यः शत्रुम्̣ व्याधिम्̣ च प्रशमम्̣ नयॆत्।
महा-बलॊ पि तॆनैव व्ड़्ढिम्̣ प्राप्य स हंयतॆ॥पञ्च_१.३९५॥
तच्-छत्रु-भूतॊ यम् अस्माकम्̣ मंत्रि-पदाहरणात्। उक्तम्̣ च-
पित्ड़्-पैतामहम्̣ स्थानम्̣ यॊ यस्यात्र जिगीषतॆ।
स तस्य सहजः शत्रुर् उच्छॆद्यॊ पि प्रियॆ स्थितः॥पञ्च_१.३९६॥
तन् मया स उदासीनतया समानीतॊ भय-प्रदानॆन यावत् तावद् अहम् अपि तॆन साचिव्यात् प्रच्यावितः। अथवा साध्व् इदम् उच्यतॆ-
दद्यात् साधुर् यदि निज-पदॆ दुर्जनाय प्रवॆशम्̣
तन्-नाशाय प्रभवति ततॊ वाञ्छमानः स्वयम्̣ सः।
तस्माद् दॆयॊ विपुल-मतिभिर् नावकाशॊ धमानाम्̣
जारापि स्याद् ग्ढ़-पतिर् इति श्रूयतॆ वाक्यतॊ त्र॥पञ्च_१.३९७॥
तॆन मया तस्यॊपरि वधॊपाय ऎव विरच्यतॆ। दॆश-त्यागाय वा भविष्यति। तच् च त्वाम्̣ मुक्त्वांयॊ न ज्ञास्यति। तद् उक्तम् ऎतत् तॆ स्वार्थायानुष्ठितम्। उक्तम्̣ च-
निस्त्रिम्̣शम्̣ ह्ड़्दयम्̣ क्ड़्त्वा वाणीम् इक्षु-रसॊपामाम्।
विकल्पॊ त्र न कर्तव्यॊ हंयात् तत्रापकारिणम्॥पञ्च_१.३९८॥
अपरम्̣ म्ड़्तॊ प्य् अस्माकम्̣ भॊज्यॊ भविष्यति। तद् ऎकम्̣ तावद् वर-साधनम्। अपरम्̣ साचिव्यम्̣ च भविष्यति त्ड़्प्तिश् चॆति। तद्-गुण-त्रयॆस्मिंन् उपस्थितॆ कस्मान् माम्̣ दूषयसि त्वम्̣ जाड्य-भावात्। उक्तम्̣ च-
परस्य पीडनम्̣ कुर्वन् स्वार्थ-सिढिम्̣ च पंडितः।
मूढ-बुढिर् न भक्षॆत वनॆ चतुरकॊ यथा॥पञ्च_१.३९९॥
करटक आह-कथम् ऎतत्?
स आह-

कथा १६ वज्र-दम्̣ष्ट्र-नाम-सिम्̣-कथा

अस्ति कस्मिम्̣श्चिद् वनॊद्दॆशॆ वज्र-दम्̣ष्ट्रॊ नाम सिम्̣हः। तस्य चतुरक-क्रव्यमुख-नामानौ श्ड़्गाल-व्ड़्कौ भ्ड़्त्य-भूतौ सदैवानुगतौ तत्रैव वनॆ प्रतिवसतः। अथांय-दिनॆ सिम्̣हॆन कदाचिद् आसन्न-प्रसवा प्रसव-वॆदनया स्व-यूथाद् भ्रष्टॊष्ट्र्य् उपविष्टा कस्मिम्̣श्चिद् वन-गहनॆ समासादिता। अथ ताम्̣ व्यापाद्य यावद् उदरम्̣ स्फॊटयति, तावज् जीवन् लघु-दासॆरक-शिशुर् निष्क्रांतः। सिम्̣हॊ पि दासॆरक्याः पिशितॆन सपरिवारः पराम्̣ त्ड़्प्तिम् उपागतः। परम्̣ स्नॆहाद् बाल-दासॆकम्̣ त्यक्तम्̣ ग्ढ़म् आनीयॆदम् उवाच-भद्र, न तॆस्ति म्ड़्त्यॊर् भयम्̣ मत्तॊ नांयस्माद् अपि। ततः स्वॆच्छयात्र वनॆ भ्राम्यताम् इति। यतस् तॆ शंकु-सद्ड़्शौ कर्णौ। ततः शंकुकर्णॊ नाम भविष्यति।
ऎवम् अनुष्ठितॆ चत्वारॊ पि न ऎक-स्थानॆ विहारिणः परस्परम् अनॆक-प्रकार-गॊष्ठी-सुखम् अनुभवंतस् तिष्ठंति। शंकुकर्णॊ पि यौवन-पदवीम् आरूढः क्षणम् अपि न तम्̣ सिम्̣हम्̣ मुञ्चति।
अथ कदाचिद् वज्र-दम्̣ष्ट्रस्य कॆनचिद् वंयॆन मत्त-गजॆन सह युढम् अभवत्। तॆन मद-वीर्यात् स दंत-प्रहारैस् तथा क्षत-शरीरॊ विहितॊ यथा प्रचलितुम्̣ न शक्नॊति। तदा क्षुत्-क्षाम-कंठस् तान् प्रॊवाच-भॊः! अंविष्यताम्̣ किञ्चित् सत्त्वम्̣ यॆनाहम् ऎवम्̣ स्थितॊ पि तम्̣ व्यापाद्यात्मनॊ युष्माकम्̣ च क्षुत्-प्रणाशम्̣ करॊमि।
तच् छ्रुत्वा तॆ त्रयॊ पि वनॆ संध्या-कालम्̣ यावद् भ्रांताः, परम्̣ न किञ्चित् सत्त्वम् आसादितम्। अथ चतुरकश् चिंतयामास-यदि शंकुकर्णॊ यम्̣ व्यापाद्यॆत ततः सर्वॆषाम्̣ कतिचिद् दिनानि त्ड़्प्तिर् भवति। परम्̣ नैनम्̣ स्वामी मित्रत्वाद् आश्रय-समाश्रितत्वाच् च विनाशयिष्यति। अथवा बुढि-प्रभावॆण स्वामिनम्̣ प्रतिबॊध्य तथा करिष्यॆ यथा व्यापादयिष्यति। उक्तम्̣ च-
अवध्यम्̣ वाथवागम्यम् अक्ड़्त्यम्̣ नास्ति किम्̣चन।
लॊकॆ बुढिमताम् अत्र तस्मात् ताम्̣ यॊजयाम्य् अहम्॥पञ्च_१.४००॥
ऎवम्̣ विचिंत्य शंकुकर्णम् इदम् आह-भॊः शंकुकर्ण! स्वामी तावत् पथ्यम्̣ विना क्षुधया परिपीड्यतॆ। स्वाम्य-भावाद् अस्माकम् अपि ध्रुवम्̣ विनाश ऎव। ततॊ वाक्यम्̣ किञ्चित् स्वाम्य्-अर्थॆ वदिष्यामि। तच् छ्रूयताम्।
शंकुकर्ण आह-भॊः शीघ्रम्̣ निवॆद्यताम्̣, यॆन तॆ वचनम्̣ शीघ्रम्̣ निर्विकल्पम्̣ करॊमि। अपरम्̣ स्वामिनॊहितॆ क्ड़्तॆ मया सुक्ड़्त-शतम्̣ क्ड़्तम्̣ भविष्यति।
अथ चतुरक आह-भॊ भद्र! आत्म-शरीरम्̣ द्विगुण-लाभॆन स्वामिनॆ प्रयच्छ, यॆन तॆ द्विगुणम्̣ शरीरम्̣ भवति। स्वामिनः पुनः प्राण-यात्रा भवति।
तद् आकर्ण्य शंकुकर्णः प्राह-भद्र! यद्य् ऎवम्̣ तन् मदीय-प्रयॊजनम् ऎतद् उच्यताम्। स्वाम्य्-अर्थः क्रियताम् इति। परम् अत्र धर्मः प्रतिभूः इति।
तॆ विचिंत्य सर्वॆ सिम्̣ह-सकाशम् आजग्मुः। ततश् चतुरक आह-दॆव! न किञ्चित् सत्त्वम्̣ प्राप्तम्। भगवान् आदित्यॊ प्य् अस्तम्̣ गतः। तद् यदि स्वामी द्विगुणम्̣ शरीरम्̣ प्रयच्छति। ततः शंकुकर्णॊ यम्̣ द्विगुण-व्ड़्ढ्या स्व-शरीरम्̣ प्रयच्छति धर्म-प्रतिभुवा।
सिम्̣ह आह-भॊः, यद्य् ऎवम्̣ तत् सुंदरतरम्। व्यवहारस्यास्य धर्मः प्रतिभूः क्रियताम् इति।
अथ सिम्̣ह-वचनानंतरम्̣ व्ड़्क-श्ड़्गालाभ्याम्̣ विदारितॊभय-कुक्षिः शंकुकर्णः पञ्चत्वम् उपागतः।
अथ वज्र-दम्̣ष्ट्रश् चतुरकम् आह-भॊश् चतुरक! यावद् अहम्̣ नदीम्̣ गत्वा स्नानम्̣ दॆवतार्चन-विधिम्̣ क्ड़्त्वागच्छामि, तावत् त्वयात्रापमत्तॆन भाव्यम् इत्य् उक्त्वा नद्याम्̣ गतः।
अथ तस्मिन् गतॆ चतुरकश् चिंतयामास-कथम्̣ ममैकाकिनॊ भॊज्यॊ यम् उष्ट्रॊ भविष्यति इति विचिंत्य क्रव्यमुखम् आह-भॊः क्रव्यमुख! क्षुधालुर् भवान्। तद् यावद् असौ स्वामी नागच्छति, तावत् त्वम् अस्यॊष्ट्रस्य माम्̣सम्̣ भक्षय। अहम्̣ त्वाम्̣ स्वामिनॊ निर्दॊषम्̣ प्रतिपादयिष्यामि।
सॊ पि तच् छ्रुत्वा यावत् किञ्चिन् माम्̣सम् आस्वादयति तावच् चतुरकॆणॊक्तम्-भॊः क्रव्यमुख! समागच्छति स्वामी। तत् त्यक्त्वैनम्̣ दूरॆ तिष्ठ, यॆनास्य भक्षणम्̣ न विकल्पयति।
तथानुष्ठितॆ सिम्̣हः समायातॊ यावद् उष्ट्रम्̣ पश्यति तावद् रिक्तीक्ड़्त-ह्ड़्दयॊ दासॆरकः। ततॊ भ्ड़्कुटिम्̣ क्ड़्त्वा परुषतरम् आह-अहॊ कॆनैष उष्ट्र उच्छिष्टताम्̣ नीतॊ, यॆन तम् अपि व्यापादयामि।
ऎवम् अभिहितॆ क्रव्यमुखश् चतुरक-मुखम् अवलॊकयति। अथ चतुरकॊ विहस्यॊवाच-भॊः! माम् अनाद्ड़्त्य पिशितम्̣ भक्षयित्वाधुना मन्-मुखम् अवलॊकयसि। तद्-आस्वादयास्य दुर्णय-तरॊः फलम् इति।
तद् आकर्ण्य क्रव्यमुखॊ जीव-नाश-भयाद् दूर-दॆशम्̣ गतः। ऎतस्मिंन् अंतरॆ तॆन मार्गॆण दासॆरक-सार्थॊ भाराक्रांतः समायातः। तस्याग्रॆसरॊष्ट्रस्य कंठॆ महती घंटा बढा। तस्याः शब्दम्̣ दुरतॊ प्य् आकर्ण्य सिम्̣हॊ जंबुकम् आह-भद्र, ज्ञायताम्̣ किम् ऎष रौद्रः शब्दः श्रूयतॆश्रुत-पूर्वः?
तच् छ्रुत्वा, चतुरकः किञ्चिद् वनांतरम्̣ गत्वा सत्वरम् अभ्युपॆत्य प्रॊवाच-स्वामिन्! गम्यताम्̣ गम्यताम्̣ यदि शक्नॊषि गंतुम्।
सॊ ब्रवीत्-भद्र, किम् ऎवम्̣ माम्̣ व्याकुलयसि। तत् कथय किम् ऎतत्?
इति चतुरक आह-स्वामिन्, ऎष धर्मराजस् तवॊपरि कुपितः। यद् अनॆनाकालॆ दासॆरकॊ यम्̣ मदीयॊ व्यापादितः। तत् सहस्र-गुणम् उष्ट्रम् अस्य सकाशाद् ग्रहीष्यामि। इति निश्चित्य ब्ढ़न्-मानम् आदायाग्रॆसरस्यॊष्ट्रस्य ग्रीवायाम्̣ घंटाम्̣ बढ्वा बध्य-दासॆरक-सक्तान् अपि पित्ड़्-पितामहान् आदाय वैर-निर्यातनार्थम् आयात ऎव।
सिम्̣हॊ पि तच् छ्रुत्वा सर्वतॊ दूराद् ऎवावलॊक्य म्ड़्तम् उष्ट्रम्̣ परित्यज्य प्राण-भयात् प्रणष्टः। चतुरकॊ पि शनैः शनैस् तस्यॊष्ट्रस्य माम्̣सम्̣ भक्षयामास। अतॊ हम्̣ ब्रवीमि-परसय पीडनम्̣ कुर्वन् (३९९) इति।
अथ दमनकॆ गतॆ सञ्जीवकश् चिंतयामास-अहॊ किम् ऎतन् मया क्ड़्तम्? यच् छष्पादॊ पि माम्̣साशितस् तस्यानुगः सम्̣व्ड़्त्तः। अथवा साध्व् इदम् उच्यतॆ-
अगम्यानि पुमान् याति यॊ सॆव्याम्̣श् च निषॆवतॆ।
स म्ड़्त्युम् उपग्ढ़्णाति गर्भम् अश्वतरी यथा॥पञ्च_१.४०१॥
तत् किम्̣ करॊमि? क्व गच्छामि? कथम्̣ मॆ शांतिर् भविष्यति? अथवा तम् ऎव पिंगलकम्̣ गच्छामि। कदाचिन् माम्̣ शरणागतम्̣ रक्षति। प्राणैर् न वियॊजयति। यत उक्तम्̣ च-
धर्मार्थम्̣ यतताम् अपीह विपदॊ दॆवाद् यदि स्युः क्वचित्
तत् तासाम् उपशांतयॆ सुमतिभिः कार्यॊ विशॆषान् नयः।
लॊकॆ ख्यातिम् उपागतात्र सकलॆ लॊकॊक्तिर् ऎषा यतॊ
दग्धानाम्̣ किल वह्निना हित-करः सॆकॊ पि तस्यॊद्भवः॥पञ्च_१.४०२॥
तथा च-
लॊकॆथवा तनु-भ्ड़्ताम्̣ निज-कर्म-पाकम्̣
नित्यम्̣ समाश्रितवताम्̣ सुहित-क्रियाणाम्।
भावार्जितम्̣ शुभम् अथाप्य् अशुभम्̣ निकामम्̣
यद् भावि तद् भवति नात्र विचार-हॆतुः॥पञ्च_१.४०३॥
अपरम्̣ चांयत्र गतस्यापि मॆ कस्यचिद् दुष्ट-सत्त्वस्य माम्̣साशिनः सकाशान् म्ड़्त्युर् भविष्यति। तद् वरम्̣ सिम्̣हात्। उक्तम्̣ च-
महद्भिः स्पर्धमानस्य विपद् ऎव गरीयसी।
दंत-भंगॆपि नागानाम्̣ श्लाघ्यॊ गिरि-विदारणॆ॥पञ्च_१.४०४॥
तथा च-
महतॊ पि क्षयम्̣ लब्ध्वा श्लाघ्यम्̣ नीचॊ पि गच्छति।
दानार्थी मधुपॊ यद्वद् गज-कर्ण-समाहतः॥पञ्च_१.४०५॥
ऎवम्̣ निश्चित्य स स्थलित-गतिम्̣ मंदम्̣ गत्वा सिम्̣हाश्रयम्̣ पश्यंन् अपठत्-अहॊ, साध्व् इदम् उच्यतॆ-
अंतर्-लीन-भुजंगमम्̣ ग्ढ़म् इवांतःस्थॊग्र-सिम्̣हम्̣ वनम्̣
ग्राहाकीर्णम् इवाभिराम-कमल-च्छाया-सनाथम्̣ सरः।
कालॆनार्य-जनापवाद-पिशुनैः क्षुद्रैर् अनार्यैः श्रितम्̣
दुःखॆन प्रविगाह्यतॆ स-चकितम्̣ राज्ञाम्̣ मनः सामयम्॥पञ्च_१.४०६॥
ऎवम्̣ पठन् दमनकॊक्ताकारम्̣ पिंगलकम्̣ द्ड़्ष्ट्वा प्रचकितः सम्̣व्ड़्त-शरीरॊ दूरतरम्̣ प्रणाम-क्ड़्तिम्̣ विनाप्य् उपविष्टः। पिंगलकॊ पि तथाविधम्̣ तम्̣ विलॊक्य दमनक-वाक्यम्̣ श्रद्दधानः कॊपात् तस्यॊपरि पपात।
अथ सञ्जीवकः खर-नख-विकर्तित-प्ड़्ष्ठः श्ड़्ंगाभ्याम्̣ तद्-उदरम् उल्लिख्य कथम् अपि तस्माद् अपॆतः श्ड़्ंगाभ्याम्̣ हंतुम् इच्छन् युढायावस्थितः। अथ द्वाव् अपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-कांक्षिणौ द्ड़्ष्ट्वा करटकॊ दमनकम् आह-भॊ मूढ-मतॆ! अनयॊर् विरॊधम्̣ वितंवता त्वया साधु न क्ड़्तम्। न च त्वम्̣ नीति-तत्त्वम्̣ वॆत्सि। नीतिविद्भिर् उक्तम्̣ च-
कार्याण्य् उत्तम-दंड-साहस-फलांय् आयास-साध्यानि
यॆ प्रीत्या सम्̣शमयंति नीति-कुशलाः साम्नैव तॆ मंत्रिणः।
निःसाराल्प-फलानि यॆ त्व् अविधिना वाञ्छंति दंडॊद्यमैस्
तॆषाम्̣ दुर्नय-चॆष्टितैर् नरपतॆर् आरॊप्यतॆ श्रीस् तुलाम्॥पञ्च_१.४०७॥
तद् यदि स्वाम्य्-अभिघातॊ भविष्यति तत् किम्̣ तव्दीय-मंत्र-बुढ्या क्रियतॆ। अथ सञ्जीवकॊ न बध्यतॆ तथाप्य् अभव्यम्। यतः प्राण-संदॆहात् तस्य च वधः। तन् मूढ! कथम्̣ त्वम्̣ मंत्रि-पदम् अभिलषसि। साम-सिढिम्̣ न वॆत्सि। तद् व्ड़्था मनॊरथॊ यम्̣ तॆ दंडरुचॆः। उक्तम्̣ च-
सामादि-दंड-पर्यंतॊ नयः प्रॊक्तः स्वयंभुवा।
तॆषाम्̣ दंडस् तु पापीयाम्̣स् तम्̣ पश्चाद् विनियॊजयॆत्॥पञ्च_१.४०८॥
तथा च-
साम्नैव यत्र सिढिर् न तत्र दंडॊ बुधॆन विनियॊज्यः।
पित्तम्̣ यदि शर्करया शाम्यति कॊ र्थः पटॊलॆन॥पञ्च_१.४०९॥
तथा च-
आदौ साम प्रयॊक्तव्यम्̣ पुरुषॆण विजानता।
साम-साध्यानि कार्याणि विक्रियाम्̣ यांति न क्वचित्॥पञ्च_१.४१०॥
न चंद्रॆण न चाउषध्या न सूर्यॆण न वह्निना।
साम्नैव विलयम्̣ याति विद्वॆष-प्रभवम्̣ तमः॥पञ्च_१.४११॥
तथा यत् त्वम्̣ मंत्रित्वम् अभिलषसि, तद् अप्य् अयुक्तम्। यतस् त्वम्̣ मंत्रि-गतिम्̣ न वॆत्सि। यतः पञ्च-विधॊ मंत्रः। स च कर्मणाम् आरंभॊपायः, पुरुष-द्रव्य-संपत्, दॆश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिढिश् चॆति। सॊ यम्̣ स्वाम्य्-अमात्ययॊर् ऎकतमस्य किम्̣ वा द्वयॊर् अपि विनिपातः समुत्पद्यतॆ लग्नः। तद् यदि काचिच् छक्तिर् अस्ति तद् विचिंत्यताम्̣ विनिपात-प्रतीकारः। भिन्न-संधानॆ हि मंत्रिणाम्̣ बुढि-परीक्षा। तन् मूर्ख! तत् कर्तुम् असमर्थत्वम्̣ यतॊ विपरीत-बुढिर् असि। उक्तम्̣ च-
मंत्रिणाम्̣ भिन्न-संधानॆ भिषजाम्̣ साम्̣निपातिकॆ।
कर्मणि व्यज्यतॆ प्रज्ञा सुस्थॆ कॊ वा न पंडितः॥पञ्च_१.४१२॥
अंयच् च-
घातयितुम् ऎव नीचः पर-कार्यम्̣ वॆत्ति न प्रसाधयितुम्।
पातयितुम् ऎव शक्तिर् नाखॊरुढर्तुम् अन्न-पिटकम्॥पञ्च_१.४१३॥
अथवा न तॆ दॊषॊ यम्। स्वामिनॊ दॊषः। यस् तॆ वाक्यम्̣ श्रद्दधाति। उक्तम्̣ च-
नराधिपा नीच-जनानुवर्तिनॊ
बुधॊपदिष्टॆन पथा न यांति यॆ।
विशंत्य् अतॊ दुर्गम-मार्ग-निर्गमम्̣
समस्त-संबाधम् अनर्थ-पञ्जरम्॥पञ्च_१.४१४॥
तद् यदि त्वम् अस्य मंत्री भविष्यसि तदांयॊ पि कश्चिन् नास्य समीपॆ साधु-जनः समॆष्यति। उक्तम्̣ च-
गुणालयॊ प्य् असन् मंत्री अंड़्पतिर् नाधिगम्यतॆ।
प्रसन्न-स्वादु-सलिलॊ दुष्ट-ग्राह्यॊ यथा ह्रदः॥पञ्च_१.४१५॥
तथा च शिष्ट-जन-रहितस्य स्वामिनॊ पि नाशॊ भविष्यति। उक्तम्̣ च-
चित्रास्वाद-कथैर् भ्ड़्त्यैर् अनायासित-कार्मुकैः।
यॆ रमंतॆ अंड़्पास् तॆषाम्̣ रमंतॆ रिपवः श्रिया॥पञ्च_१.४१६॥
तत् किम्̣ मूर्खॊपदॆशॆन। कॆवलम्̣ दॊषॊ न गुणः। उक्तम्̣ च-
नानाम्यम्̣ नमतॆ दारु नाश्मनि स्यात् क्षुर-क्रिया।
सूची-मुखम्̣ विजानीहि नाशिष्यायॊपश्यतॆ॥पञ्च_१.४१७॥
दमनक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा १७ वानर-यूथ-कथा

अस्ति कस्मिम्̣श्चित् पर्वतैक-दॆशॆ वानर-यूथम्। तच् च कदाचिद् धॆमंत-समयॆतिकठॊर-वात-सम्̣स्पर्श-वॆपमान-कलॆवरम्̣ तुषार-वर्षॊढत-प्रवर्ष-घन-धारा-निपात-समाहतम्̣ न कथञ्चिच् छांतिम् अगमत्। अथ कॆचिद् वानरा वह्नि-कण-सद्ड़्शानि गुञ्जा-फलांय् अवचित्य वह्नि-वाञ्छया फूत्कुर्वंतः समंतात् तस्थुः।
अथ सुचीमुखॊ नाम पक्षी तॆषाम्̣ तम्̣ व्ड़्थायासमवलॊक्य प्रॊवाच-भॊः, सर्वॆ मूर्खा यूयम्। नैतॆ वह्नि-कणाः गुञ्जा-फलानि ऎतानि। तत् किम्̣ व्ड़्था श्रमॆण। नैतस्माच् छीत-रक्षा भविष्यति। तद् अंविष्यताम्̣ कश्चिन् निर्वातॊ वन-प्रदॆशॊ गुहा गिरि-कंदरम्̣ वा। अद्यापि स-टॊपा मॆधा द्ड़्श्यंतॆ।
अथ तॆषाम् ऎकतमॊ व्ड़्ढ-वानरस् तम् उवाच-भॊ मूर्ख! किम्̣ तावद् अनॆन व्यापारॆण। तद् गम्यताम्। उक्तम्̣ च-
मुहुर् विघ्नित-कर्माणम्̣ द्यूत-कारम्̣ पराजितम्।
नालापयॆद् विवॆक-ज्ञॊ यदीच्छॆत् सिढिम् आत्मनः॥पञ्च_१.४१८॥
तथा च-
आखॆटकम्̣ व्ड़्थाक्लॆशम्̣ मूर्खम्̣ व्यसनसम्̣स्थितम्।
समालापॆन यॊ युंक्तॆ स गच्छति पराभवम्॥पञ्च_१.४१९॥
सॊ पि तम् अनाद्ड़्त्य भूयॊ पि वानरान् अनवरतम् आह-भॊः! किम्̣ व्ड़्था क्लॆशॆन? अथ यावद् असौ न कथञ्चित् प्रलपन् विरमति तावद् ऎकॆन वानरॆण व्यर्थ-श्रमत्वात् कुपितॆन पक्षाभ्याम्̣ ग्ढ़ीत्वा शिलायाम् आस्फालित उपरतश् च।
अतॊ हम्̣ ब्रवीमि-नानम्यम्̣ नमतॆ दारु इत्य् आदि। तथा च-
उपदॆशॊ हि मूर्खाणाम्̣ प्रकॊपाय न शांतयॆ।
पयः-पानम्̣ भुजंगानाम्̣ कॆवलम्̣ विष-वर्धनम्॥पञ्च_१.४२०॥
अंयच् च-
उपदॆशॊ न दातव्यॊ याद्ड़्शॆ ताद्ड़्शॆ नरॆ।
पश्य वानरमूर्खॆण सुग्ढ़ी निर्ग्ढ़ीक्ड़्ता॥पञ्च_१.४२१॥
दमनक आह-कथम् ऎतत्?
सॊ ब्रवीत्-

कथा १८

कस्मिम्̣श्चिद् वनॆ शमी-व्ड़्क्ष-शाखालंबित-वसथम्̣ क्ड़्त्वारण्य-चटक-दंपती प्रतिवसतः स्म। अथ कदाचित् तयॊः सुख-सम्̣स्थयॊर् हॆमंत-मॆघॊ मंदम्̣ मंदम्̣ वर्षितुम् आरब्धः। अत्रांतरॆ कश्चिच् छाखा-म्ड़्गॊ वातासार-समाहतः प्रॊढूषित-शरीरॊ दंतवीणाम्̣ वादयन् वॆपमानस् तस्याः शम्या मूलम् आसाद्यॊपविष्टः। अथ तम्̣ ताद्ड़्षम् अवलॊक्य चटका प्राह-भॊ भद्र!
हस्त-पाद-समॊपॆतॊ द्ड़्श्यसॆ पुरुषाक्ड़्तिः।
शीतॆन भिद्यसॆ मूढ कथम्̣ न कुरुषॆ ग्ढ़म्॥पञ्च_१.४२२॥
ऎतच् छ्रुत्वा ताम्̣ वानरः सकॊपम् आह-अधमॆ कस्मान् न त्वम्̣ मौन-व्रता भवसि? अहॊ धार्ष्ट्यम् अस्याः। अद्य माम् उपहसति-
सूची-मुखि दुराचारा रंडा पंडित-वादिनी।
नाशंकतॆ प्रजल्पंती तत् किम् ऎनाम्̣ न हन्म्य् अहम्॥पञ्च_१.४२३॥
ऎवम्̣ प्रलप्य ताम् आह-मुग्धॆ! किम्̣ मम चिंतया तव प्रयॊजनम्? उक्तम्̣ च-
वाच्यम्̣ श्रढा-समॆतस्य प्ड़्च्छतॆश् च विशॆषतः।
प्रॊक्तम्̣ श्रढा-विहीनस्य अरण्य-रुदितॊपमम्॥पञ्च_१.४२४॥
तत् किम्̣ बहुना तावत्। कुलाय-स्थितया तया पुनर् अप्य् अभिहितः। स तावत् ताम्̣ शमीम् आरुह्य तस्याः कुलायम्̣ शतधा खंडशॊ करॊत्। अतॊ हम्̣ ब्रवीमि-उपदॆशॊ न दातव्यः इति।
तन् मूर्ख! शिक्षापितॊ पि न शिक्षितस् त्वम्। अथवा न तॆ दॊषॊ स्ति, यतः साधॊः शिक्षा गुणाय संपद्यतॆ, नासाधॊः। उक्तम्̣ च-
किम्̣ करॊत्य् ऎव पांडित्यम् अस्थानॆ विनियॊजितम्।
अंधकार-प्रतिच्छंनॆ घटॆ दीप इवाहितः॥पञ्च_१.४२५॥
तद्-व्यर्थ-पांडित्यम् आश्रित्य मम वचनम् अश्ड़्ण्वंन् आत्मनः शांतिम् अपि वॆत्सि। तन् नूनम् अपजातस् त्वम्। उक्तम्̣ च-
जातः पुत्रॊ नुजातश् च अतिजातस् तथैव च।
अपजातश् च लॊकॆस्मिन् मंतव्याः शास्त्र-वॆदिभिः॥पञ्च_१.४२६॥
मात्ड़्-तुल्य-गुणॊ जातस् त्व् अनुजातः पितुः समः।
अतिजातॊ धिकस् तस्माद् अपजातॊ धमाधमः॥पञ्च_१.४२७॥
अप्य् आत्मनॊ विनाशम्̣ गणयति न खलः पर-व्यसन-ह्ड़्ष्टः।
प्रायॊ मस्तक-नाशॆ समर-मुखॆ अंड़्त्यति कबंधः॥पञ्च_१.४२८॥
अहॊ, साध्व् इदम् उच्यतॆ-
धर्म-बुढिः कुबुढिश् च द्वाव् ऎतौ विदितौ मम।
पुत्रॆण व्यर्थ-पांडित्यात् पिता धूमॆन घातितः॥पञ्च_१.४२९॥
दमनक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा २० क्ड़्ष्ण-सर्प-कथा

कस्मिम्̣श्चिद् दॆशॆ धर्मबुढिः पापबुढिश् च द्वॆ मित्रॆ प्रतिवसतः। अथ कदाचित् पापबुढिना चिंतितम्̣ यद्-अहम्̣ तावन् मूर्खॊ दारिद्र्यॊपॆतश् च। तद् ऎनम्̣ धर्मबुढिम् आदाय दॆशांतरम्̣ गत्वा अस्याश्रयॆणार्थॊपार्जनाम्̣ क्ड़्त्वैनम् अपि वञ्चयित्वा सुखीभवामि।
अथांयस्मिंन् अहनि पापबुढिर् धर्मबुढिम्̣ प्राह-भॊ मित्र! वार्धक-भावॆ किम्̣ त्व् आत्म-विचॆष्टितम्̣ स्मरसि। दॆशांतरम् अद्ड़्ष्ट्वा काम्̣ शिष्ट-जनस्य वार्त्ताम्̣ कथयिष्यसि? उक्तम्̣ च-
दॆशांतरॆषु बहु-विध-भाषा-वॆषादि यॆन न ज्ञातम्।
भ्रमता धरणी-पीठॆ तस्य फलम्̣ जन्मनॊ व्यर्थम्॥पञ्च_१.४३०॥
तथा च-
विद्याम्̣ वित्तम्̣ शिल्पम्̣ तावन् नाप्नॊति मानवः सम्यक्।
यावद् व्रजति न भूमौ दॆशाद् दॆशांतरम्̣ ह्ड़्ष्टः॥पञ्च_१.४३१॥
अथ तस्य तद्-वचनम् आकर्ण्य प्रह्ड़्ष्ट-मनास् तॆनैव सह गुरु-जनानुज्ञातः शुभॆहनि दॆशांतरम्̣ प्रस्थितः। तत्र च धर्मबुढि-प्रभावॆण भ्रमता पापबुढिना प्रभूततरम्̣ वित्तम् आसादितम्। ततश् च तौ द्वाव् अपि प्रभूतॊपार्जित-द्रव्यौ प्रह्ड़्ष्टौ स्व-ग्ढ़म्̣ प्रत्य् औत्सुक्यॆन प्रस्थितौ। उक्तम्̣ च-
प्राप्त-विद्यार्थ-शिल्पानाम्̣ दॆशांतर-निवासिनाम्।
क्रॊश-मात्रॊ पि भू-भागः शत-यॊजनवद् भवॆत्॥पञ्च_१.४३२॥
अथ स्व-स्थान-समीप-वर्तिना पापबुढिना धर्मबुढिर् अभिहितः-भद्र! न सर्वम् ऎतद् धनम्̣ ग्ढ़म्̣ प्रति नॆतुम्̣ युज्यतॆ। यतः कुटुंबिनॊ बांधवाश् च प्रार्थयिष्यंतॆ। तद् अत्रैव वन-गहनॆ क्वापि भूमौ निक्षिप्य किञ्चिन् मात्रम् आदाय ग्ढ़म्̣ प्रविशावः। भूयॊ पि प्रयॊजनॆ सञ्जातॆ तन्-मात्रम्̣ समॆत्यास्मात् स्थानान् नॆष्यावः। उक्तम्̣ च-
न वित्तम्̣ दर्शयॆत् प्राज्ञः कस्यचित् स्वल्पम् अप्य् अहॊ।
मुनॆर् अपि यतस् तस्य दर्शनाच् चलतॆ मनः॥पञ्च_१.४३३॥
तथा च-
यथामिषम्̣ जलॆ मत्स्यैर् भक्ष्यतॆ श्वापदैर् भुवि।
आकाशॆ पक्षिभिश् चैव तथा सर्वत्र वित्तवान्॥पञ्च_१.४३४॥
तद् आकर्ण्य धर्मबुढिर् आह-भद्र ऎवम्̣ क्रियताम्। तथानुष्ठितॆ द्वाव् अपि तौ स्व-ग्ढ़म्̣ गत्वा सुखॆन सम्̣स्थितवंतौ। अथांयस्मिंन् अहनि पापबुढिर् निशीथॆटव्याम्̣ गत्वा तत् सर्वम्̣ वित्तम्̣ समादाय गर्तम्̣ पूरयित्वा स्व-भवनम्̣ जगाम।
अथांयॆद्युर् धर्मबुढिम्̣ समॆत्य प्रॊवाच-सखॆ बहु-कुटुंबा वयम्̣ वित्ताभावात् सीदामः। तद् गत्वा तत्र स्थानॆ किम्̣चिन् मात्रम्̣ धनम् आनयावः।
सॊ ब्रवीत्-भद्र, ऎवम्̣ क्रियताम्।
अथ द्वाव् अपि गत्वा तत् स्थानम्̣ यावत् खनतस् तावद् रिक्तम्̣ भांडम्̣ द्ड़्ष्टवंतौ। अत्रांतरॆ पापबुढिः शिरस् ताडयन् प्रॊवाच-भॊ धर्मबुढॆ! त्वया ह्ड़्तम् ऎतद् धनम्̣, नांयॆन। यतॊ भूयॊ पि गर्तापूरणम्̣ क्ड़्तम्। तत् प्रयच्छ मॆ तस्यार्धम्। अंयथाहम्̣ राज-कुलॆ निवॆदयिष्यामि।
स आह-भॊ दुरात्मन्! मा मैवम्̣ वद। धर्मबुढिः खल्व् अहम्। नैतच् चौर-कर्म करॊमि। उक्तम्̣ च-
मात्ड़्वत् पर-दाराणि पर-द्रव्याणि लॊष्टवत्।
आत्मवत् सर्व-भूतानि वीक्षंतॆ धर्म-बुढयः॥पञ्च_१.४३५॥
ऎवम्̣ द्वाव् अपि विवदमानौ धर्माधिकारिणम्̣ गतौ? प्रॊचतुश् च परस्परम्̣ दूषयंतौ। अथ धर्माधिकरणाधिष्ठित-पुरुषैर् दिव्यार्थम्̣ यावन् नियॊजितौ तावत् पापबुढिर् आह-
अहॊ न सम्यग्-द्ड़्ष्टॊ अंयायः। उक्तम्̣ च-
विवादॆ अंविष्यतॆ पत्रम्̣ तद्-अभावॆपि साक्षिणः।
साक्ष्य् अभावात् ततॊ दिव्यम्̣ प्रवदंति मनीषिणः॥पञ्च_१.४३६॥
तद् अत्र विषयॆ मम व्ड़्क्ष-दॆवताः साक्षि-भूतास् तिष्ठंति। ता अप्य् आवयॊर् ऎकतरम्̣ चौरम्̣ साधुम्̣ वा करिष्यंति। अथ तैः सर्वैर् अभिहितम्-भॊ युक्तम् उक्तम्̣ भवता। उक्तम्̣ च-
अंत्यजॊ पि यदा साक्षी विवादॆ संप्रजायतॆ।
न तत्र युज्यतॆ दिव्यम्̣ किम्̣ पुनर् वन-दॆवताः॥पञ्च_१.४३७॥
तद् अस्माकम् अप्य् अत्र विषयॆ महत् कौतूहलम् वर्ततॆ। प्रत्यूष-समयॆ युवाभ्याम् अप्य् अस्माभिः सह तत्र वनॊद्दॆशॆ गंतव्यम् इति। ऎतस्मिंन् अंतरॆ पापबुढिः स्व-ग्ढ़म्̣ गत्वा स्व-जनकम् उवाच-तात, प्रभूतॊ यम्̣ मयार्थॊ धर्मबुढॆश् चॊरितः। स च तव वचनॆन परिणतिम्̣ गच्छति। अंयथास्माकम्̣ प्राणैः सह यास्यति।
स आह-वत्स, द्रुतम्̣ वद यॆन प्रॊच्य तद् द्रव्यम्̣ स्थिरताम्̣ नयामि।
पापबुढिर् आह-तात, अस्ति तत्-प्रदॆशॆ महा-शमी। तस्याम्̣ महत् कॊटरम् अस्ति। तत्र त्वम्̣ साम्̣प्रतम् ऎव प्रविश। ततः प्रभातॆ यदाहम्̣ सत्य-श्रावणम्̣ करॊमि, तदा त्वया वाच्यम्̣ यद् धर्मबुढिश् चौर इति।
तथानुष्ठितॆ प्रत्यूषॆ स्नात्वा पापबुढिः धर्मबुढि-पुरः-सरॊ धर्माधिकरणकैः सह ताम्̣ शमीम् अभ्यॆत्य तार-स्वरॆण प्रॊवाच।
आदित्यचंद्राव् अनिलॊ नलश् च
द्यौर् भूमिर् आपॊ ह्ड़्दयम्̣ यमश् च।
अहश् च रात्रिश् च उभॆ च संध्यॆ
धर्मॊ हि जानाति नरस्य व्ड़्त्तम्॥पञ्च_१.४३८॥
भगवति वन-दॆवतॆ! आवयॊर् मध्यॆ यश् चौर तत् कथयत।
अथ पापबुढि-पिता शमी-कॊटर-स्थः प्रॊवाच-भॊ, धर्मबुढिना ह्ड़्तम् ऎतद् धनम्।
तद् आकर्ण्य सर्वॆ तॆ राज-पुरुषा विस्मयॊत्फुल्ल-लॊचना यावद् धर्मबुढॆर् वित्त-हरणॊचितम्̣ निग्रहम्̣ शास्त्र-द्ड़्ष्ट्यावलॊकयंति तावद् धर्मबुढिना तच् छमी-कॊटरम्̣ वह्नि-भॊज्य-द्रव्यैः परिवॆष्ट्य वह्निना संदीपितम्। अथ ज्वलति तस्मिन् शमी-कॊटरॆर्ध-दग्ध-शरीरः स्फुटितॆक्षणः करुणम्̣ परिदॆवयन् पापबुढि-पिता निश्चक्राम। ततश् च तैः सर्वैः प्ड़्ष्टः-भॊ किम् इदम्?
इत्य् उक्तॆ इदम्̣ सर्वम्̣ कुक्ड़्त्यम्̣ पापबुढॆः कारणाज् जातम् इत्य् उक्त्वा म्ड़्तः। ततस् तॆ राज-पुरुषाः पापबुढिम्̣ शमी-शाखायाम्̣ प्रतिलंब्य धर्मबुढिम्̣ प्रशम्̣स्यॆदम् ऊचुः-
अहॊ साध्व् इदम् उच्यतॆ-
उपायम्̣ चिंतयॆत् प्राज्ञस् तथापायम् अपि चिंतयॆत्।
पश्यतॊ बक-मूर्खस्य नकुलैर् भक्षिताः सुताः॥पञ्च_१.४३९॥
धर्म-बुढिः प्राह-कथम् ऎतत्?
तॆ प्रॊचुः-

कथा २१

अस्ति कस्मिम्̣श्चिद् वनॊद्दॆशॆ बहु-बक-सनाथॊ वट-पादपः। तस्य कॊटरॆ क्ड़्ष्ण-सर्पः प्रतिवसति स्म। स च बक-बालकान् अजात-पक्षान् अपि सदैव भक्षयन् कालम्̣ नयति। अथैकॊ बकस् तॆन भक्षितांय् अपत्यानि द्ड़्ष्ट्वा शिशु-वैराग्यात् सरस्-तीरम् आसाद्य बाष्प-पूरैत-नयनॊ धॊ-मुखस् तिष्ठति। तम्̣ च ताद्ड़्क्-चॆष्टितम् अवलॊक्य कुलीरकः प्रॊवाच-माम किम् ऎवम्̣ रुद्यतॆ भवताद्य?
स आह-भद्र किम्̣ करॊमि? मम मंद-भाग्यस्य बालकाः कॊटर-निवासिना सर्पॆण भक्षिताः। तद्-दुःख-दुःखितॊ हम्̣ रॊदिमि। तत् कथय मॆ यद्य् अस्ति कश्चिद् उपायस् तद्-विनाशाय।
तद् आकर्ण्य कुलीरकश् चिंतयामास-अयम्̣ तावद् अस्मत्-सहज-वैरी। तथॊपदॆशम्̣ प्रयच्छामि सत्यांड़्तम्̣ यथांयॆपि बकाः सर्वॆ संक्षयम् आयांति। उक्तम्̣ च-
नवनीत-समाम्̣ वाणीम्̣ क्ड़्त्वा चित्तम्̣ तु निर्दयम्।
तथा प्रबॊध्यतॆ शत्रुः सांवयॊ म्रियतॆ यथा॥पञ्च_१.४४०॥
आह च-माम, यद्य् ऎवम्̣ तन् मत्स्य-माम्̣स-खंडानि नकुलस्य बिल-द्वारात् सर्प-कॊटरम्̣ यावत् प्रक्षिप यथा नकुलस् तन्-मार्गॆण गत्वा तम्̣ दुष्ट-सर्पम्̣ विनाशयति।
अथ तथानुष्ठितॆ मत्स्य-माम्̣सानुसारिणा नकुलॆन तम्̣ क्ड़्ष्ण-सर्पम्̣ निहत्य तॆपि तद्-व्ड़्क्षाश्रयाः सर्वॆ बकाश् च शनैः शनैर् भक्षिताः। अतॊ वयम्̣ ब्रूमः-उपायम्̣ चिंतयॆद् इति।
ऎवम्̣ मूढ! त्वयाप्य् अपायश् चिंतितॊ नॊपायः पाप-बुढिवत्। तन् न भवसि त्वम्̣ सज्जनः। कॆवलम्̣ पाप-बुढिर् असि। ज्ञातॊ मया स्वामिनः प्राण-संदॆहानयनात्। प्रकटीक्ड़्तम्̣ त्वया स्वयम् ऎवात्मनॊ दुष्टत्वम्̣ कौटिल्यम्̣ च। अथवा साध्व् इदम् उच्यतॆ-
यत्नाद् अपि कः पश्यॆच् छिखिनाम् आहार-निःसरण-मार्गम्।
यदि जलद-ध्वनि-मुदितास् त ऎव मूढा न अंड़्त्यॆयुः॥पञ्च_१.४४१॥
यदि त्वम्̣ स्वामिनम् ऎनाम्̣ दशाम्̣ नयसि तद् अस्मद्-विधस्य का गणना? तस्मान् ममासंनॆन भवता न भाव्यम्। उक्तम्̣ च-
तुलाम्̣ लॊह-सहस्रस्य यत्र खादंति मूषकाः।
राजम्̣स् तत्र हरॆच् छ्यॆनॊ बालकम्̣ नात्र सम्̣शयः॥पञ्च_१.४४२॥
दमनक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा २२ जीर्णधन-नाम-वणिक्-पुत्र-कथा

अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ जीर्णधनॊ नाम वणिक्-पुत्रः। स च द्रव्य-क्षयाद् दॆशांतर-गमन-मना व्यचिंतयत्-
यत्र दॆशॆ अथ वा स्थानॆ भॊगान् भुक्त्वा स्ववीर्यतः।
तस्मिन् विभवहीनॊ यॊ वसॆत् स पुरुषाधमः॥पञ्च_१.४४३॥
तथा च-
यॆनाहम्̣कारयुक्तॆन चिरम्̣ विलसितम्̣ पुरा।
दीनम्̣ वदति तत्रैव यः परॆषाम्̣ स निंदितः॥पञ्च_१.४४४॥
तस्य च ग्ढ़ॆ सहस्र-लॊह-भार-घटिता पूर्व-पुरुषॊपार्जिता तुलासीत्। ताम्̣ च कस्यचिद् छ्रॆष्टिनॊ ग्ढ़ॆ निक्षॆप-भूताम्̣ क्ड़्त्वा दॆशांतरम्̣ प्रस्थितः। ततः सुचिरम्̣ कालम्̣ दॆशांतरम्̣ यथॆच्छया भ्रांत्वा पुनः स्व-पुरम् आगत्य तम्̣ श्रॆष्ठिनम् उवाच-भॊः श्रॆष्ठिन्! दीयताम्̣ मॆ सा निक्षॆप-तुला।
स आह-भॊ! नास्ति सा त्वदीया तुला। मूषिकैर् भक्षिता।
जीर्णधन आह-भॊः श्रॆष्ठिन्! नास्ति दॊषस् तॆ यदि मूषिकैर् भक्षितॆति। ईद्ड़्ग् ऎवायम्̣ सम्̣सारः। न किम्̣चिद् अत्र शाश्वतम् अस्ति। परम् अहम्̣ नद्याम्̣ स्नानार्थम्̣ गमिष्यामि। तत् त्वम् आत्मीयम्̣ शिशुम् ऎनम्̣ धनदॆव-नामानम्̣ मया सह स्नानॊपकरण-हस्तम्̣ प्रॆषयॆति।
सॊ पि चौर्य-भयात् तस्य शंकितः स्व-पुत्रम् उवाच-वत्स, पित्ड़्व्यॊ यम्̣ तव स्नानार्थम्̣ नद्याम्̣ यास्यति। तद् गम्यताम् अनॆन सार्धम्̣ स्नानॊपकरणम् आदायॆति। अहॊ साध्व् इदम् उच्यतॆ-
न भक्त्या कस्यचित् कॊ पि प्रियम्̣ प्रकुरुतॆ नरः।
मुक्त्वा भयम्̣ प्रलॊभम्̣ वा कार्य-कारणम् ऎव वा॥पञ्च_१.४४५॥
तथा च-
अत्यादरॊ भवॆद् यत्र कार्य-कारण-वर्जितः।
तत्र शंका प्रकर्तव्या परिणामॆसुखावहा॥पञ्च_१.४४६॥
अथासौ वणिक्-शिशुः स्नानॊपकरणम् आदाय प्रह्ड़्ष्ट-मनास् तॆनाभ्यागतॆन सह प्रस्थितः। तथानुष्ठितॆ वणिक् स्नात्वा तम्̣ शिशुम्̣ नदी-गुहायाम्̣ प्रक्षिप्य तद्-द्वारम्̣ ब्ढ़च्-छिलयाच्छाद्य सत्वरम्̣ ग्ढ़म् आगतः। प्ड़्ष्टश् च तॆन वणिजा-भॊ भ्यागत तत् कथ्यताम्̣ कुत्र मॆ शिशुर् यस् त्वया सह नदीम्̣ गतः इति।
स आह-नदी-तटात् स श्यॆनॆन ह्ड़्त इति।
श्रॆष्ठ्य् आह-मिथ्या-वादिन्! किम्̣ क्वचिच् छ्यॆनॊ बालम्̣ हर्तुम्̣ शक्नॊति? तत् समर्पय मॆ सुतम्, अंयथा राज-कुलॆ निवॆदयिष्यामीति।
स आह-भॊः सत्यवादिन्! यथा श्यॆनॊ बालम्̣ न नयति तथा मूषिका अपि लॊह-भार-घटिताम्̣ तुलाम्̣ न भक्षयंति। तद् अर्पय मॆ तुलाम्̣ यदि दारकॆण प्रयॊजनम्। ऎवम्̣ विवदमानौ द्वाव् अपि राज-कुलम्̣ गतौ।
तत्र श्रॆष्ठी तार-स्वरॆण प्रॊवाच-भॊ ब्रह्मण्यम् अब्रह्मण्यम्। मम शिशुर् अनॆन चौरॆणापह्ड़्तः।
अथ धर्माधिकारिणस् तम् ऊचुः-भॊः समर्प्यताम्̣ श्रॆष्ठि-सुतः।
स आह-किम्̣ करॊमि? पश्यतॊ मॆ नदी-तटाच् छ्यॆनॆनापह्ड़्तः शिशुः।
तच् छ्रुत्वा तॆ प्रॊचुः-भॊ न सत्यम् अभिहितम्̣ भवता। किम्̣ श्यॆनः शिशुम्̣ हर्तुम्̣ समर्थॊ भवति?
स आह-भॊ भॊः श्रूयताम्̣ मद्-वचः।
तुलाम्̣ लॊह-सहस्रस्य यत्र खादंति मूषिकाः।
राजम्̣स् तत्र हरॆच् छ्यॆनॊ बालकम्̣ नात्र सम्̣शयः॥पञ्च_१.४४७॥
तॆ प्रॊचुः-कथम् ऎतत्?
ततः श्रॆष्ठी सभ्यानाम् अग्रॆ सर्वम्̣ व्ड़्त्तांतम्̣ निवॆदयामास। ततस् तैर् विहस्य द्वाव् अपि तौ परस्परम्̣ संबॊध्य तुला-शिशु-प्रदानॆन संतॊषितौ।
---
अतॊ हम्̣ ब्रवीमि-तुलाम्̣ लॊह-सहस्रस्य इति।
तन् मूर्ख! सञ्जीवक-प्रसादम् असहमानॆन त्वयैतत् क्ड़्तम्। अहॊ साध्व् इदम् उच्यतॆ-
प्रायॆणात्र कुलांवितम्̣ कुकुलजाः श्री-वल्लभम्̣ दुर्भगा
दातारम्̣ क्ड़्पणा ड़्जून् अंड़्जवॊ वित्तॆ स्थितम्̣ निर्धनाः।
वैरूप्यॊपह्ड़्ताश् च कांत-वपुषम्̣ धर्माश्रयम्̣ पापिनॊ
नाना-शास्त्र-विचक्षणम्̣ च पुरुषम्̣ निंदंति मूर्खाः सदा॥पञ्च_१.४४८॥
तथा च-
मूर्खाणाम्̣ पंडिता द्वॆष्या निर्धनानाम्̣ महाधनाः।
व्रतिनः पाप-शीलानाम् असतीनाम्̣ कुल-स्त्रियः॥पञ्च_१.४४९॥
तन् मूर्ख त्वया हितम् अप्य् अहितम्̣ क्ड़्तम्। उक्तम्̣ च-
पंडितॊ पि वरम्̣ शत्रुर् न मूर्खॊ हित-कारकः।
वानरॆण हतॊ राजा विप्राश् चीरॆण रक्षिताः॥पञ्च_१.४५०॥
दमनक आह--कथम् ऎतत्?
सॊ ब्रवीत्-

कथा २३

कस्यचिद् राज्ञॊ नित्यम्̣ वानरॊ तिभक्ति-परॊ अंग-सॆवकॊ अंतः-पुरॆ अप्य् अप्रतिषिढ-प्रसरॊ तिविश्वास-स्थानम् अभूत्। ऎकदा राज्ञॊ निद्राम्̣ गतस्य वानरॆ व्यजनम्̣ नीत्वा वायुम्̣ विदधति राज्ञॊ वक्षः-स्थलॊपरि मक्षिकॊपविष्टा। व्यजनॆन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र ऎवॊपविशति। ततस् तॆन स्वभाव-चपलॆन मूर्खॆण वानरॆण क्रुढॆन सता तीक्ष्णम्̣ खड्गम् आदाय तस्या उपरि प्रहारॊ विहितः। ततॊ मक्षिकॊड्डीय गता, परम्̣ तॆन शित-धारॆणासिना राज्ञॊ वक्षॊ द्विधा जातम्̣ राजा म्ड़्तश् च। तस्माच् चिरायुर् इच्छता अंड़्पॆण मूर्खॊ नुचरॊ न रक्षणीयः।
अपरम् ऎकस्मिन् नगरॆ कॊ पि विप्रॊ महा-विद्वान् परम्̣ पूर्व-जन्म-यॊगॆन चौरॊ वर्ततॆ। तस्मिन् पुरॆंय-दॆशाद् आगताम्̣श् चतुरॊ विप्रान् बहूनि वस्तूनि विक्रीणतॊ द्ड़्ष्ट्वा चिंतितवान्-अहॊ कॆनॊपायॆनैषाम्̣ धनम्̣ लभॆ। इति विचिंत्य तॆषाम्̣ पुरॊ नॆकानि शास्त्रॊक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तॆषाम्̣ मनसि विश्वासम् उत्पाद्य सॆवा कर्तुम् आरब्धा। अथवा साध्व् इदम् उच्यतॆ-
असती भवति सलज्जा क्षारम्̣ नीरम्̣ च शीतलम्̣ भवति।
दंभी भवति विवॆकी प्रियवक्ता भवति धूर्तजनः॥पञ्च_१.४५१॥
अथ तस्मिन् सॆवाम्̣ कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि। ततस् तानि जंघा-मध्यॆ तत्-समक्षम्̣ प्रक्षिप्य स्व-दॆशम्̣ प्रति गंतुम् उद्यमॊ विहितः। ततः स धूर्त-विप्रस् तान् विप्रान् गंतुम् उद्यतान् प्रॆक्ष्य चिंता-व्याकुलित-मनाः सम्̣जातः-
अहॊ धनम् ऎतन् न किम्̣चिन् मम चटितम्। अथैभिः सह यामि। पथि क्वापि विषम्̣ दत्त्वैतान् निहत्य सर्व-रत्नानि ग्ढ़्णामि। इति विचिंत्य तॆषाम् अग्रॆ स-करुणम्̣ विलप्यॆदम् आह-भॊ मित्राणि! यूयम्̣ माम् ऎकाकिनम्̣ मुक्त्वा गंतुम् उद्यताः। तन् मॆ मनॊ भवद्भिः सह स्नॆह-पाशॆन बढम्̣ भवद्-विरह-नाम्नैवाकुलम्̣ सञ्जातम्̣ यथा ध्ड़्तिम्̣ क्वापि न धत्तॆ। यूयम् अनुग्रहम्̣ विधाय सहाय-भूतम्̣ माम् अपि सहैव नयत।
तद्-वचः श्रुत्वा तॆ करुणार्द्र-चित्तास् तॆन समम् ऎव स्व-दॆशम्̣ प्रति प्रस्थिताः। अथाध्वनि तॆषाम्̣ पञ्चानाम् अपि पल्ली-पुर-मध्यॆ व्रजताम्̣ ध्वांक्षाः कथयितुम् आरब्धाः-रॆ रॆ किराताः! धावत धावत। स-पाद-लक्ष-धनिनॊ यांति। ऎतान् निहत्य धनम्̣ नयत।
ततः किरातैर् ध्वांक्ष-वचनम् आकर्ण्य सत्वरम्̣ गत्वा तॆ विप्रा लगुड-प्रहारैर् जर्जरी-क्ड़्त्य वस्त्राणि मॊचयित्वा विलॊकिताः, परम्̣ धनम्̣ किम्̣चिन् न लब्धम्। तदा तैः किरातैर् अभिहितम्-भॊः पांथाः! पुरा कदापि ध्वांक्ष-वचनम् अंड़्तम्̣ नासीत्। ततॊ भवताम्̣ सम्̣निधौ क्वापि धनम्̣ विद्यतॆ तद् अर्पयत। अंयथा सर्वॆषाम् अपि वधम्̣ विधाय चर्म विदार्य प्रत्यंगम्̣ प्रॆक्ष्य धनम्̣ नॆष्यामः।
तदा तॆषाम् ईद्ड़्शम्̣ वचनम् आकर्ण्य चौर-विप्रॆण मनसि चिंतितम्-यदैषाम्̣ विप्राणाम्̣ वधम्̣ विधायांगम्̣ विलॊक्य रत्नानि नॆष्यंति, तदापि माम्̣ वधिष्यंति ततॊ हम्̣ पूर्वम् ऎवात्मानम् अरत्नम्̣ समर्प्यैतान् मुञ्चामि। उक्तम्̣ च-
म्ड़्त्यॊर् बिभॆषि किम्̣ बाल न स भीतम्̣ विमुञ्चति।
अद्य वाब्द-शतांतॆ वा म्ड़्त्युर् वै प्राणिनाम्̣ ध्रुवः॥पञ्च_१.४५२॥
तथा च-
गवार्थॆ ब्राह्मणार्थॆ च प्राण-त्यागम्̣ करॊति यः।
सूर्यस्य मंडलम्̣ भित्त्वा स याति परमाम्̣ गतिम्॥पञ्च_१.४५३॥
इति निश्चित्याभिहितम्̣-भॊः किराताः! यद्य् ऎवम्̣ ततॊ माम्̣ पूर्वम्̣ निहत्य विलॊकयत। ततस् तैस् तथानुष्ठितॆ तम्̣ धन-रहितम् अवलॊक्यापरॆ चत्वारॊ पि मुक्ताः।
---
अतॊ हम्̣ ब्रवीमि-पंडितॊ पि वरम्̣ शत्रुः इति।
अथैवम्̣ सम्̣वदतॊः सञ्जीवकः क्षणम् ऎकम्̣ पींगलकॆन सह युढम्̣ क्ड़्त्वा तस्य खर-नखर-प्रहाराभिहितॊ गतासुर् वसुंधरा-पीठॆ निपपात। अथ तम्̣ गतासुम् अवलॊक्य पिंगलकस् तद्-गुण-स्मरणार्द्र-ह्ड़्दयः प्रॊवाच-भॊः, अयुक्तम्̣ मया पापॆन क्ड़्तम्̣ सञ्जीवकम्̣ व्यापादयता। यतॊ विश्वास-घाताद् अंयन् नास्ति पापतरम्̣ कर्म। उक्तम्̣ च-
मित्र-द्रॊही क्ड़्तघ्नश् च यश् च विश्वास-घातकः।
तॆ नरा नरकम्̣ यांति यावच् चंद्र-दिवाकरौ॥पञ्च_१.४५४॥
भूमि-क्षयॆ राज-विनाश ऎव
भ्ड़्त्यस्य वा बुढिमतॊ विनाशॆ।
नॊ युक्तम् उक्तम्̣ ह्य् अनयॊः समत्वम्̣
नष्टापि भूमिः सुलभा न भ्ड़्त्याः॥पञ्च_१.४५५॥
तथा मया सभा-मध्यॆ स सदैव प्रशम्̣सितः।
तत् किम्̣ कथयिष्यामि तॆषाम् अग्रतः। उक्तम्̣ च-
उक्तॊ भवति यः पूर्वम्̣ गुणवान् इति सम्̣सदि।
न तस्य दॊषॊ वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.४५६॥
ऎवम्̣-विधम्̣ प्रलपंतम्̣ दमनकः समॆत्य सहर्षम् इदम् आह-दॆव, कातरतमस् तवैष अंयायॊ यद् द्रॊह-कारिणम्̣ शष्प-भुजम्̣ हत्वॆठम्̣ शॊचसि। तन् नैतद् उपपन्नम्̣ भूभुजाम्। उक्तम्̣ च-
पिता वा यदि वा भ्राता पुत्रॊ भार्याथवा सुह्ड़्त्।
प्राण-द्रॊहम्̣ यदा गच्छॆद् धंतव्यॊ नास्ति पातकम्॥पञ्च_१.४५७॥
तथा च-
राजा घ्ड़्णी ब्राह्मणः सर्व-भक्षी
स्त्री चात्रपा दुष्टमतिः सहायः।
प्रॆष्यः प्रतीपॊ धिक्ड़्तः प्रसादी
त्याज्या अमी यश् च क्ड़्तम्̣ न वॆत्ति॥पञ्च_१.४५८॥
अपि च-
सत्यांड़्ता च परुषा प्रिय-वादिनी च
हिम्̣स्रा दयालुर् अपि चार्थ-परा वदांया।
भूरि-व्यथा प्रचुर-वित्त-समागमा च
वॆश्यांगनॆव अंड़्प-नीतिर् अनॆक-रूपा॥पञ्च_१.४५९॥
अपि च-
अक्ड़्तॊपद्रवः कश्चिन् महान् अपि न पूज्यतॆ।
पूजयंति नरा नागान् न तार्क्ष्यम्̣ नाग-घातिनम्॥पञ्च_१.४६०॥
तथा च-
अशॊच्यान् अंवशॊचस् त्वम्̣ प्रज्ञा-वादाम्̣श् च भाषसॆ।
गतासून् अगतासूम्̣श् च नानुशॊचंति पंडिताः॥पञ्च_१.४६१॥
ऎवम्̣ तॆन संबॊधितः पिंगलकः सञ्जीवक-शॊकम्̣ त्यक्त्वा दमनक-साचिव्यॆन राज्यम् अकरॊत्।
इति श्री-विष्णु-शर्म-विरचितॆ पञ्चतंत्रॆ
मित्र-भॆदॊ नाम प्रथमम्̣ तंत्रम्।|

1 comment: