Tuesday, May 15, 2012

पञ्चतन्त्रम् ०५


लेखक: विष्णु शर्मा
पञ्चतन्त्रम्
चतुर्थ-तंत्रम्
अथ लब्ध-प्रणाशम्
अथॆदम् आरभतॆ लब्ध-प्रणाशम् नाम चतुर्थम् तंत्रम्। यस्यायम् आदिमः श्लॊकः-
समुत्पंनॆषु कार्यॆषु बुढिर् यस्य न हीयतॆ।
स ऎव दुर्गम्̣ तरति जलस्थॊ वानरॊ यथा॥पञ्च_४.१॥
तद् यथानुश्रूयतॆ-
प्रस्तावना-कथा वानर-मकर-व्ड़्त्तांतः
अस्ति कस्मिम्̣श्चित् समुद्रॊपकंठॆ महान् जंबू-पादपः सदा-फलः। तत्र च रक्तमुखॊ नाम वानरः प्रतिवसति स्म। तत्र च तस्य तरॊर् अधः कदाचित् करालमुखॊ नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकॊमल-बालुका-सनाथॆ तीरॊपांतॆ अंयविशत। ततश् च रक्तमुखॆन स प्रॊक्तः-भॊः! भवान् समभ्यागतॊ तिथिः। तद् भक्षयतु मया दत्तांय् अम्ड़्त-तुल्यानि जंबू-फलानि। उक्तम्̣ च-
प्रियॊ वा यदि वा द्वॆष्यॊ मूर्खॊ वा यदि पंडितः।
वैश्वदॆवांतम् आपन्नः सॊ तिथिः स्वर्ग-संक्रमः॥पञ्च_४.२॥
न प्ड़्च्छॆच् चरणम्̣ गॊत्रम्̣ न च विद्याम्̣ कुलम्̣ न च।
अतिथिम्̣ वैश्वदॆवांतॆ श्राढॆ च मनुर् अब्रवीत्॥पञ्च_४.३॥
दूर-मार्ग-श्रम-श्रांतम्̣ वैश्वदॆवांतम् आगतम्।
अतिथिम्̣ पूजयॆद् यस् तु स याति परमाम्̣ गतिम्॥पञ्च_४.४॥
अपूजितॊ तिथिर् यस्य ग्ढ़ाद् याति विनिःश्वसन्।
गच्छंति पितरस् तस्य विमुखाः सह दैवतैः॥पञ्च_४.५॥
ऎवम् उक्त्वा तस्मै जंबू-फलानि ददौ। सॊ पि तानि भक्षयित्वा तॆन सह चिरम्̣ गॊष्ठी-सुखम् अनुभूय भूयॊ पि स्व-भवनम् अगात्। ऎवम्̣ नित्यम् ऎव तौ वानर-मकरौ जंबू-च्छाया-स्थितौ विविध-शास्त्र-गॊष्ठ्या कालम्̣ नयंतौ सुखॆन तिष्ठतः। सॊ पि मकरॊ भक्षित-शॆषाणि जंबू-फलानि ग्ढ़म्̣ गत्वा स्व-पत्ंयै प्रयच्छति। अथांयतमॆ दिवसॆ तया स प्ड़्ष्टः-नाथ! क्वैवम्̣विधांय् अम्ड़्त-फलानि प्राप्नॊषि?
स आह-भद्रॆ! ममास्ति परम-सुह्ड़्द् रक्तमुखॊ नाम वानरः। स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति।
अथ तयाभिहितम्-यः सर्वदैवाम्ड़्त-प्रायाणीद्ड़्शानि फलानि भक्षयति, तस्य ह्ड़्दयम् अम्ड़्त-मयम्̣ भविष्यति। तद् यदि भार्यया तॆ प्रयॊजनम्̣, ततस् तस्य ह्ड़्दयम्̣ मह्यम्̣ प्रयच्छ। यॆन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भॊगान् भुनज्मि।
स आह-भद्रॆ! मा मैवम्̣ वद। यतः स प्रतिपंनॊ स्माकम्̣ भ्राता। अपरम्̣ फल-दाता। ततॊ व्यापादयितुम्̣ न शक्यतॆ। तत् त्यजैनम्̣ मिथाग्रहणम्। उक्तम्̣ च-
ऎकम्̣ प्रसूयतॆ माता द्वितीयम्̣ वाक् प्रसूयतॆ।
वाग्-जातम् अधिकम्̣ प्रॊचुः सॊदर्याद् अपि बांधवात्॥पञ्च_४.६॥
अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनम्̣ नांयथा क्ड़्तम्। तन् नूनम्̣ सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनम्̣ तत्र गमयसि। तत् त्वम्̣ ज्ञातॊ मया सम्यक्। यतः-
साह्लादम्̣ वचनम्̣ प्रयच्छति न मॆ नॊ वाञ्छितम्̣ किञ्चन
प्रायः प्रॊच्छ्वसिषि द्रुतम्̣ हुतवह-ज्वाला समम्̣ रात्रिषु।
कंठाश्लॆष-परिग्रहॆ शिथिलता यन् नादराच् चुंबसॆ
तत् तॆ धूर्त ह्ड़्दि स्थिता प्रियतमा काचिन् ममॆवापरा॥पञ्च_४.७॥
सॊ पि पत्ंयाः पादॊपसंग्रहम्̣ क्ड़्त्वांकॊपरि निधाय तस्याः कॊप-कॊटिम् आपन्नायाः सुदीनम् उवाच-
मयि तॆ पाद-पतितॆ किंकरत्वम् उपागतॆ।
त्वम्̣ प्राण-वल्लभॆ कस्मात् कॊपनॆ कॊपम् ऎष्यसि॥पञ्च_४.८॥
सापि तद्-वचनम् आकर्ण्याश्रु-प्लुत-मुखी तम् उवाच-
सार्धम्̣ मनॊरथ-शतैस् तव धूर्त कांता
सैव स्थिता मनसि क्ड़्त्रिम-भाव-रम्या।
अस्माकम् अस्ति न कथञ्चिद् इहावकाशम्̣
तस्मात् क्ड़्तम्̣ चरण-पात-विडंबनाभिः॥पञ्च_४.९॥
अपरम्̣ सा यदि तव वल्लभा न भवति, तत् किम्̣ मया भणितॊ पि ताम्̣ न व्यापादयसि। अथ यदि स वानरस् तत् कस् तॆन सह तव स्नॆहः? तत् किम्̣ बहुना? यदि तस्य ह्ड़्दयम्̣ न भक्षयामि, तन् मया प्रायॊपवॆशनम्̣ क्ड़्तम्̣ विढि।
ऎवम्̣ तस्यास् तन् निश्चयम्̣ ज्ञात्वा चिंता-व्याकुलित-ह्ड़्दयः स प्रॊवाच-अथवा साध्व् इदम् उच्यतॆ-
वज्र-लॆपस्य मूर्खस्य नारीणाम्̣ कर्कटस्य च।
ऎकॊ ग्रहस् तु मीनानाम्̣ नीली-मद्य-पयॊस् तथा॥पञ्च_४.१०॥
तत् किम्̣ करॊमि? कथम्̣ स मॆ वध्यॊ भवति। इति विचिंत्य वानर-पार्श्वम् अगमत्। वानरॊ पि चिराद् आयांतम्̣ तम्̣ सॊद्वॆगम् अवलॊक्य प्रॊवाच-भॊ मित्र! किम् अद्य चिर-वॆलायाम्̣ समायातॊ सि? कस्मात् साह्लादम्̣ नालपसि? न सुभाषितानि पठसि।
स आह-मित्र! अहम्̣ तव भ्रात्ड़्-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भॊः क्ड़्तघ्न! मा मॆ त्वम्̣ स्वमुखम्̣ दर्शय, यतस् त्वम्̣ प्रतिदिनम्̣ मित्रम् उपजीवसि। न च तस्य पुनः प्रत्युपकारम्̣ ग्ढ़-दर्शन-मात्रॆणापि करॊषि। तत् तॆ प्रायश्चित्तम् अपि नास्ति। उक्तम्̣ च-
ब्रह्मघ्नॆ च सुरापॆ च चौरॆ भग्न-व्रतॆ शठॆ।
निष्क्ड़्तिर् विहिता सद्भिः क्ड़्तघ्नॆ नास्ति निष्क्ड़्तिः॥पञ्च_४.११॥
तत् त्वम्̣ मम दॆवरम्̣ ग्ढ़ीत्वाद्य प्रत्युपकारार्थम्̣ ग्ढ़म् आनय। नॊ चॆत् त्वया सह मॆ पर-लॊकॆ दर्शनम् इति। तद् अहम्̣ तयैवम्̣ प्रॊक्तस् तव सकाशम् आगतः। तद् अद्य तया सह त्वद्-अर्थॆ कलहायतॊ ममॆयती वॆला विलग्ना। तद् आगच्छ मॆ ग्ढ़म्। तव भ्रात्ड़्-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-दॆश-बढ-वंदन-माला सॊत्कंठा तिष्ठति। मर्कट आह-भॊ मित्र! युक्तम् अभिहितम्̣ मद्-भ्रात्ड़्-पत्ंया। उक्तम्̣ च-
वर्जयॆत् कौलिकाकारम्̣ मित्रम्̣ प्राज्ञतरॊ नरः।
आत्मनः संमुखम्̣ नित्यम्̣ य आकर्षति लॊलुपः॥पञ्च_४.१२॥
तथा च-
ददाति प्रतिग्ढ़्णाति गुह्यम् आख्याति प्ड़्च्छति।
भुंक्तॆ भॊजयतॆ चैव षड्-विधम्̣ प्रीति-लक्षणम्॥पञ्च_४.१३॥
परम्̣ वयम्̣ वनचराः युष्मदीयम्̣ च जलांतॆ ग्ढ़म्। तत् कथम्̣ शक्यतॆ तत्र गंतुम्। तस्मात् ताम् अपि मॆ भ्रात्ड़्-पत्नीम् अत्रानय यॆन प्रणम्य तस्या आशीर्वादम्̣ ग्ढ़्णामि।
स आह-भॊ मित्र! अस्ति समुद्रांतरॆ सुरम्यॆ पुलिन-प्रदॆशॆस्मद्-ग्ढ़म् æ तन् मम प्ड़्ष्ठम् आरूधः सुखॆनाक्ड़्त-भयॊ गच्छ।
सॊ पि तच् छ्रुत्वा सानंदम् आह-भद्र! यद्य् ऎवम्̣ तत् किम्̣ विलंब्यतॆ। त्वर्यताम्। ऎषॊ हम्̣ तव प्ड़्ष्ठाम् आरूढः।
तथानुष्ठितॆगाधॆ जलधौ गच्छंतम्̣ मरकम् आलॊक्य भय-त्रस्त-मना वानरः प्रॊवाच-भ्रातः! शनैः शनैर् गम्यताम्। जल-कल्लॊलैः प्लाव्यतॆ मॆ शरीरम्।
तद् आकर्ण्य मकरश् चिंतयामास-असाव् अगाधम्̣ जलम्̣ प्राप्तॊ मॆ वशः सञ्जातः। मत्-प्ड़्ष्ठ-गतस् तिल-मात्रम् अपि चलितुम्̣ न शक्नॊति। तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, यॆनाभीष्ट-दॆवता-स्मरणम्̣ करॊति। आह च-मित्र, त्वम्̣ मया वधाय समानीतॊ भार्या-वाक्यॆन विश्वास्य। तत् स्मर्यताम् अभीष्ट-दॆवता।
स आह-भ्रातः! किम्̣ मया तस्यास् तवापि चापक्ड़्तम्̣ यॆन मॆ वधॊपायश् चिंतितः?
मकर आह-भॊः! तस्यास् तावत् तव ह्ड़्दयस्याम्ड़्तमय-फल-रसास्वादन-म्ड़्ष्टस्य भक्षणॆ दॊहदः सञ्जातः। तॆनैतद् अनुष्ठितम्।
प्रत्युत्पन्न-मतिर् वानर आह-भद्र! यद्य् ऎवम्̣ तत् किम्̣ त्वया मम तत्रैव न व्याह्ड़्तम्? यॆन स्व-ह्ड़्दयम्̣ जंबू-कॊटरॆ सदैव मया सुगुप्तम्̣ क्ड़्तम्। तद् भ्रात्ड़्-पत्ंया अर्पयामि। त्वयाहम्̣ शूंय-ह्ड़्दयॊ त्र कस्माद् आनीतः?
तद् आकर्ण्य मकरः सानंदम् आह-भद्र! यद्य् ऎवम्̣ तद् अर्पय मॆ ह्ड़्दयम्। यॆन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उठिष्ठति। अहम्̣ त्वाम्̣ तम् ऎव जंबू-पादपम्̣ प्रापयामि। ऎवम् उक्त्वा निवर्त्य जंबू-तलम् अगात्। वानरॊ पि कथम् अपि जल्पित-विविध-दॆवतॊपचार-पूजस् तीरम् आसादितवान्। ततश् च दीर्घतर-चंक्रमणॆन तम् ऎव जंबू-पादपम् आरूढश् चिंतयामास-अहॊ! लब्धास् तावत् प्राणाः। अथवा साध्व् इदम् उच्यतॆ-
न विश्वसॆद् अविश्वस्तॆ विश्वस्तॆपि न विश्वसॆत्।
विश्वासाद् भयम् उत्पन्नम्̣ मूलांय् अपि निक्ड़्ंतति॥पञ्च_४.१४॥
तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम्।
इति चिंतयमानम्̣ मकर आह-भॊ मित्र! अर्पय तद् ध्ड़्दयम्̣ यथा तॆ भ्रात्ड़्-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति।
अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक! किम्̣ कस्यचिद् ध्ड़्दय-द्वयम्̣ भवति? तद् आशु गम्यताम्̣ जंबू-व्ड़्क्षस्याधस्तान् न भूयॊ पि त्वयात्रागंतव्यम्। उक्तम्̣ च यतः-
सक्ड़्द् दुष्टम्̣ च यॊ मित्रम्̣ पुनः संधातुम् इच्छति।
स म्ड़्त्युम् उपग्ढ़्णाति गर्भम् अश्वतरी यथा॥पञ्च_४.१५॥
तच् छ्रुत्वा मकरः सम्̣विलक्षम्̣ चिंतितवान्-अहॊ! मयातिमूढॆन किम् अस्य स्व-चित्ताभिप्रायॊ निवॆदितः। तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासम्̣ गच्छति, तद् भूयॊ पि विश्वासयामि। आह च-मित्र! हास्यॆन मया तॆभिप्रायॊ लब्धः। तस्या न किञ्चित् तव ह्ड़्दयॆन प्रयॊजनम्। तद् आगच्छ प्राघुणिक-अंयायॆनास्मद्-ग्ढ़म्।
वानर आह-भॊ दुष्ट! गम्यताम्। अधुना नाहम् आगमिष्यामि। उक्तम्̣ च-
बुभुक्षितः किम्̣ न करॊति पापम्̣
क्षीणा जना निष्करुणा भवंति।
आख्याहि भद्रॆ प्रिय-दर्शनस्य
न गंगदत्तः पुनर् ऎति कूपम्॥पञ्च_४.१६॥
मकर आह-कथम् ऎतत्?
स आह-
कथा गंगदत्त-प्रियदर्शन-कथा
कस्मिम्̣श्चित् कूपॆ गंगदत्तॊ नाम मंडूक-राजः प्रतिवसति स्म। स कदाचिद् दायादैर् उद्वॆजितॊ रघट्ट-घटीम् आरुह्य निष्क्रांतः। अथ तॆन चिंतितम्-यत् कथम्̣ तॆसाम्̣ दायादानाम्̣ मया प्रत्यपकारः कर्तव्यः। उक्तम्̣ च-
आपदि यॆनापक्ड़्तम्̣ यॆन च हसितम्̣ दशासु विषमासु।
अपक्ड़्त्य तयॊर् उभयॊः पुनर् अपि जातम्̣ नरम्̣ मंयॆ॥पञ्च_४.१७॥
ऎवम्̣ चिंतयन् बिलॆ प्रविशंतम्̣ क्ड़्ष्णसर्पम् अपश्यत्। तम्̣ द्ड़्ष्ट्वा भूयॊ प्य् अचिंतयत्-यद् ऎनम्̣ तत्र कूपॆ नीत्वा सकल-दायादानाम् उच्छॆदम्̣ करॊमि। उक्तम्̣ च-
शत्रुभिर् यॊजयॆच् छत्रुम्̣ बलिना बलवत्तरम्।
स्व-कार्याय यतॊ न स्यात् काचित् पीडात्र तत्-क्षयॆ॥पञ्च_४.१८॥
तथा च-
शत्रुम् उन्मूलयॆत् प्राज्ञस् तीक्ष्णम्̣ तीक्ष्णॆन शत्रुणा।
व्यथा-करम्̣ सुखार्थाय कंटकॆनैव कंटकम्॥पञ्च_४.१९॥
ऎवम्̣ स विभाव्य बिल-द्वारम्̣ गत्वा तम् आहूतवान्-ऎह्य् ऎहि प्रिय-दर्शन! ऎहि!
तच् छ्रुत्वा सर्पश् चिंतयामास-य ऎवम्̣ माम् आह्वयति। स्वजातीयॊ न भवति। यतॊ नैषा सर्प-वाणी। अंयॆन कॆनापि सह मम मर्त्य-लॊकॆ संधानम्̣ नास्ति। तद् अत्रैव दुर्गॆ स्थितस् तावद् वॆद्मि कॊ यम्̣ भविष्यति। उक्तम्̣ च-
यस्य न जायतॆ शीलम्̣ न कुलम्̣ न च सम्̣श्रयः।
न तॆन संगतिम्̣ कुर्याद् इत्य् उवाच ब्ढ़स्पतिः॥पञ्च_४.२०॥
कदाचित्कॊ पि मंत्रवाद्य् औषध-चतुरॊ वा माम् आहूय बंधनॆ क्षिपति। अथवा कश्चित् पुरुषॊ वैरम् आश्रित्य कस्यचिद् भक्षणार्थॆ माम् आह्वयति। आह च-भॊः! कॊ भवान्?
स आह-अहम्̣ गंगदत्तॊ नाम मंडूकाधिपतिस् त्वत्-सकाशॆ मैत्र्य्-अर्थम् अभ्यागतः।
तच् छ्रुत्वा सर्प आह-भॊ! अश्रढॆयम् ऎतत् यत्-त्ड़्णानाम्̣ वह्निना सह संगमः। उक्तम्̣ च-
यॊ यस्य जायतॆ वध्यः स स्वप्नॆपि कथञ्चन।
न तत्-समीपम् अभ्यॆति तत् किम् ऎवम्̣ प्रजल्पसि॥पञ्च_४.२१॥
गंगदत्त आह-भॊः! सत्यम् ऎतत्। स्वभाव-वैरी त्वम् अस्माकम्। परम्̣ पर-परिभवात् प्राप्तॊ हम्̣ तॆ सकाशम्। उक्तम्̣ च-
सर्व-नाशॆ च सञ्जातॆ प्राणानाम् अपि सम्̣शयॆ।
अपि शत्रुम्̣ प्रणम्यापि रक्षॆत् प्राणांधनानि च॥पञ्च_४.२२॥
सर्प आह-कथय कस्मात् तॆ परिभवः।
स आह-दायादॆभ्यः।
सॊ प्य् आह-क्व तॆ आश्रयॊ वाप्याम्̣ कूपॆ तडागॆ ह्रदॆ वा। तत् कथय स्वाश्रयम्।
तॆनॊक्तम्-पाषाण-चय-निबढॆ कूपॆ।
सर्प आह-अहॊ अपदा वयम्। तत्रास्ति तत्र मॆ प्रवॆशः। प्रविष्टस्य च स्थानम्̣ नास्ति। यत्र स्थितस् तव दायादान् व्यापादयामि। तद् गम्यताम्। उक्तम्̣ च-
यच् छक्यम्̣ ग्रसितुम्̣ यस्य ग्रस्तम्̣ परिणमॆच् च यत्।
हितम्̣ च परिणामॆ यत् तद् आद्यम्̣ भूतिम् इच्छता॥पञ्च_४.२३॥
गंगदत्त आह-भॊः! समागच्छ त्वम्। अहम्̣ सुखॊपायॆन तत्र तव प्रवॆशम्̣ कारयिष्यामि। तथा तस्य मध्यॆ जलॊपांतॆ रम्यतरम्̣ कॊटरम् अस्ति। तत्र स्थितस् त्वम्̣ लीलया दायादान् व्यापादयिष्यसि।
तच् छ्रुत्वा सर्पॊ व्यचिंतयत्-अहम्̣ तावत् परिणत-वयाः। कदाचित् कथञ्चिन् मूषकम् ऎकम्̣ प्राप्नॊमि। तत् सुखावहॊ जीवनॊपायॊ यम् अनॆन कुलांगारॆण दर्शितः। तद् गत्वा तान् मंडूकान् भक्षयामि इति। अथवा साध्व् इदम् उच्यतॆ-
यॊ हि प्राण-परिक्षीणः सहाय-परिवर्जितः।
स हि सर्व-सुखॊपायाम्̣ व्ड़्त्तिम् आरचयॆद् बुधः॥पञ्च_४.२४॥
ऎवम्̣ विचिंत्य तम् आह-भॊ गंगदत्त! यद्य् ऎवम्̣ तद्-अग्रॆ भव। यॆन तत्र गच्छावः।
गंगदत्त आह-भॊः प्रियदर्शन! अहम्̣ त्वाम्̣ सुखॊपायॆन तत्र नॆष्यामि, स्थानम्̣ च दर्शयिष्यामि त ऎव भक्षणीयाः इति।
सर्प आह-सांप्रतम्̣ त्वम्̣ मॆ मित्रम्̣ जातम्। तन् न भॆतव्यम्। तव वचनॆन भक्षण्यास् तॆ दायादाः।
ऎवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिंग्य च तॆनैव सह प्रस्थितः। अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गॆण सर्पस् तॆनात्मना स्वालयम्̣ नीतः।
गंगदत्त आह-भद्र! कुतः त्वया मित्र-क्ड़्त्यम्। तत् सांप्रतम् अनॆनैव घटिका-यंत्र-मार्गॆण गम्यताम् इति।
सर्प आह-भॊ गंगदत्त! न सम्यग् अभिहितम्̣ त्वया। कथम् अहम्̣ तत्र गच्छामि? मदीय-बिल-दुर्गम् अंयॆन रुढम्̣ भविष्यति। तस्माद् अत्र-स्थस्य मॆ मंडूकम् ऎकैकम्̣ स्व-वर्गीयम्̣ प्रयच्छ। नॊ चॆत् सर्वान् अपि भक्षयिष्यामि इति।
तच् छ्रुत्वा गंगदत्तॊ व्याकुल-मना व्याचिंतयत्-अहॊ किम् ऎतन् मया क्ड़्तम्̣ सर्पम् आनयता। तद् यदि निषॆधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति। अथवा युक्तम् उच्यतॆ-
यॊ मित्रम्̣ कुरुतॆ मित्रम्̣ वीर्याभ्यधिकम् आत्मनः।
स करॊति न संदॆहः स्वयम्̣ हि विष-भक्षणम्॥पञ्च_४.२५॥
तत् प्रयच्छाम्य् अस्यैकैकम्̣ प्रतिदिनम्̣ सुह्ड़्दम्। उक्तम्̣ च-
सर्वस्व-हरणॆ युक्तम्̣ शत्रुम्̣ बुढि-युता नराः।
तॊषयंत्य् अल्प-दानॆन बाडवम्̣ सागरॊ यथा॥पञ्च_४.२६॥
तथा च-
यॊ दुर्बलॊ णून् अपि याच्यमानॊ
बलीयसा यच्छति नैव साम्ना।
प्रयच्छतॆ नैव च दर्श्यमानम्̣
खारीम्̣ स चूर्णस्य पुनर् ददाति॥पञ्च_४.२७॥
तथा च-
सर्व-नाशॆ समुत्पंनॆ अर्धम्̣ त्यजति पंडितः।
अर्धॆन कुरुतॆ कार्यम्̣ सर्व-नाशॊ हि दुस्तरः॥पञ्च_४.२८॥
न स्वल्पस्य क्ड़्तॆ भूरि नाशयॆन् मतिमान् नरः।
ऎतद् ऎव हि पांडित्यम्̣ यत् स्वल्पाद् भूरि-रक्षणम्॥पञ्च_४.२९॥
ऎवम्̣ निश्चिंत्य नित्यम् ऎकैकम् आदिशति। सॊ पि तम्̣ भक्षयित्वा तस्य परॊक्षॆंयान् अपि भक्षयति। अथवा साध्व् इदम् उच्यतॆ-
यथा हि मलिनैर् वस्त्रैर् यत्र तत्रॊपविश्यतॆ।
ऎवम्̣ चलित-वित्तस् तु वित्त-शॆषम्̣ न रक्षति॥पञ्च_४.३०॥
अथांय-दिनॆ तॆनापरान् मंडूकान् भक्षयित्वा गंगदत्त-सुतॊ यमुनादत्तॊ भक्षितः। तम्̣ भक्षितम्̣ मत्वा गंगदत्तस् तार-स्वरॆण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम। ततः स्व-पत्ंयाभिहितः-
किम्̣ क्रंदसि दुराक्रंद स्व-पक्ष-क्षय-कारक।
स्व-पक्षस्य क्षयॆ जातॆ कॊ नस् त्राता भविष्यति॥पञ्च_४.३१॥
तद् अद्यापि विचिंत्यताम् आत्मनॊ निष्क्रमणम् अस्य वधॊपायश् च। अथ गच्छता कालॆन सकलम् अपि कवलितम्̣ मंडूक-कुलम्। कॆवलम् ऎकॊ गंगदत्तस् तिष्ठति। ततः प्रियदर्शनॆन भणितम्-भॊः गंगदत्त! बुभुक्षितॊ हम्। निःशॆषिताः सर्वॆ मंडूकाः। तद् दीयताम्̣ मॆ किञ्चिद् भॊजनम्̣ यतॊ हम्̣ त्वयात्रानीतः।
स आह-भॊ मित्र! न त्वयात्र विषयॆ मयावस्थितॆन कापि चिंता कार्या। तद् यदि माम्̣ प्रॆषयति ततॊ अंय-कूप-स्थान् अपि मंडूकान् विश्वास्यात्रानयामि।
स आह-मम तावत् त्वम् अभक्ष्यॊ भ्रात्ड़्-स्थानॆ। तद् यद्य् ऎवम्̣ करॊषि तत् सांप्रतम्̣ पित्ड़्-स्थानॆ भवसि। तद् ऎवम्̣ क्रियताम् इति।
सॊ पि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-दॆवतॊपकल्पित-पूजॊपयाचितस् तत्-कूपाद् विनिष्क्रांतः। प्रियदर्शनॊ पि तद्-आकांक्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति। अथ चिराद् अनागतॆ गंगदत्तॆ प्रियदर्शनॊ अंय-कॊटर-निवासिनीम्̣ गॊधाम् उवाच-भद्रॆ! क्रियताम्̣ स्तॊकम्̣ साहाय्यम्। यतश् चिर-परिचितस् तॆ गंगदत्तः। तद् गत्वा तत्-सकाशम्̣ कुत्रचिज् जलाशयॆंविष्य मम संदॆशम्̣ कथय। यॆनागम्यताम् ऎकाकिनापि भवता द्रुततरम्̣ यद्य् अंयॆ मंडूका नागच्छंति। अहम्̣ त्वया विना नात्र वस्तुम्̣ शक्नॊमि। तथा यद्य् अहम्̣ तव विरुढम् आचरामि तत् सुक्ड़्तम् अंतरॆ मया विध्ड़्तम्।
गॊधापि तद्-वचनाद् गंगदत्तम्̣ द्रुततरम् अंविष्याह-भद्र गंगदत्त! स तव सुह्ड़्त्-प्रियदर्शनस् तव मार्गम्̣ समीक्षमाणस् तिष्ठति। तच् छीघ्रम् आगम्यताम् इति।
अपरम्̣ च तॆन तव विरूप-करणॆ सुक्ड़्तम् अंतरॆ ध्ड़्तम्। तन्-निःशङॆन मनसा समागम्यताम्। तद् आकर्ण्य गंगदत्त आह-
बुभुक्षितः किम्̣ न करॊति पापम्̣
क्षीणा नरा निष्करुणा भवंति।
आख्याहि भद्रॆ प्रिय-दर्शनस्य
न गंगदत्तः पुनर् ऎति कूपम्॥पञ्च_४.३२॥
ऎवम् उक्त्वा स ताम्̣ विसर्जयामास।
---
तद् भॊ दुष्ट-जलचर! अहम् अपि गंगदत्त इव त्वद्-ग्ढ़ॆ न कथञ्चिद् अपि यास्यामि।
तच् छ्रुत्वा मकर आह-भॊ मित्र! अथवात्राहम् अनशनात् प्राण-त्यागम्̣ तवॊपरि करिष्यामि।
वानर आह-मूढ! किम् अहम्̣ लंबकर्णॊ मूर्खः? द्ड़्ष्ट्वापायॊ पि स्वयम् ऎव तत्र गत्वात्मानम्̣ व्यापादयामि।
आगतश् च गतश् चैव गत्वा यः पुनर् आगतः।
अकर्ण-ह्ड़्दयॊ मूर्खस् तत्रैव निधनम्̣ गतः॥पञ्च_४.३३॥
मकर आह-भद्र! स कॊ लंभ-कर्णः। कथम्̣ द्ड़्ष्टापायॊ पि म्ड़्तः? तन् मॆ निवॆद्यताम्।
वानर आह-
कथा कराल-कॆसर-कथा
कस्मिम्̣श्चिद् वनॊद्दॆशॆ कराल-कॆसरॊ नाम सिम्̣हः प्रतिवसति स्म। तस्य च धूसरकॊ नाम श्ड़्गालः सदैवानुयायी परिचारकॊ स्ति। अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरॆ गुरुतराः प्रहाराः सञ्जाताः। यैः पदम् ऎकम् अपि चलितुम्̣ न शक्नॊति। तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कंठॊ दौर्बल्यम्̣ गतः। अंयस्मिंन् अहनि तम् अवॊचत्-स्वामिन्! बुभुक्षय पीडितॊ हम्। पदात् पदम् अपि चलितुम्̣ न शक्नॊमि। तत् कथम्̣ तॆ शुश्रूषाम्̣ करॊमि?
सिम्̣ह आह-भॊः! गच्छ अंवॆषय किञ्चित् सत्त्वम्। यॆनॆमाम् अवस्थाम्̣ गतॊ पि व्यापादयामि।
तद् आकर्ण्य श्ड़्गालॊ अंवॆषयन् कञ्चित् समीप-वर्तिनम्̣ ग्रामम् आसादितवान्। तत्र लंबकर्णॊ नाम गर्दभस् तडागॊपांतॆ प्रविरल-दूर्वांकुरान् क्ड़्च्छ्राद् आस्वादयन् द्ड़्ष्टः। ततश् च समीप-वर्तिना भूत्वा तॆनाभिहितः-माम! नमस्कारॊ यम्̣ मदीयः संभाव्यताम्। चिराद् द्ड़्ष्टॊ सि। तत् कथय किम् ऎवम्̣ दुर्बलताम्̣ गतः।
स आह-भॊ भगिनी-पुत्र! किम्̣ कथयामि। रजकॊ तिनिर्दयातिभारॆण माम्̣ पीडयति। घास-मुष्टिम् अपि न प्रयच्छति। कॆवलम्̣ दूर्वांकुरान् धूइ-मिश्रितान् भक्षयामि। तत् कुतॊ मॆ शरीरॆ पुष्टिः?
श्ड़्गाल आह-माम! यद्य् ऎवम्̣ तद् अस्ति मरकत-सद्ड़्श-शष्प-प्रायॊ नदी-सनाथॊ रमणीयतरः प्रदॆशः। तत्रागत्य मया सह सुभाषित-गॊष्ठी-सुखम् अनुभवम्̣स् तिष्ठ।
लंबकर्ण आह-भॊ भगिनी-सुत! युक्तम् उक्तम्̣ भवता। परम्̣ वयम्̣ ग्राम्याः पशवॊ रण्य-चारिणाम्̣ वध्याः। तत् किम्̣ तॆन भव्य-प्रदॆशॆन।
श्ड़्गाल आह- माम! मैवम्̣ वद। मद्-भुज-पञ्जर-परिरक्षितः स दॆशः। तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवॆशः। परमम् अनॆनैव दॊषॆण रजक-कदर्थितास् तत्र तिस्रॊ रासभ्यॊ नाथाः संति। ताश् च पुष्टिम् आपन्ना यौवनॊत्कटा इदम्̣ माम् ऊचुः-यदि त्वम् अस्माकम्̣ सत्यॊ मातुलस् तदा कम्̣चिद् ग्रामांतरम्̣ गत्वास्मद्-यॊग्यम्̣ कश्चित् पतिम् आनय। तद्-अर्थॆ त्वाम् अहम्̣ तत्र नयामि।
अथ श्ड़्गाल-वचनानि श्रुत्वा काम-पीडितांगस् तम् अवॊचत्-भद्र! यद्य् ऎवम्̣ तद्-अग्रॆ भव यॆनागच्छामि। अथवा साध्व् इदम् उच्यतॆ-
नाम्ड़्तम्̣ न विषम्̣ किञ्चिद् ऎकाम्̣ मुक्त्वा नितंबिनीम्।
यस्याः संगॆन जीव्यॆत म्रियतॆ च वियॊगतः॥पञ्च_४.३४॥
तथा च-
यासाम्̣ नाम्नापि कामः स्यात् संगमम्̣ दर्शनम्̣ विना।
तासाम्̣ द्ड़्क्-संगमम्̣ प्राप्य यन् न द्रवति कौतुकम्॥पञ्च_४.३५॥
तत्रानुष्ठितॆ श्ड़्गालॆन सह सिम्̣हांतिकम् आगतः। सिम्̣हॊ पि व्यथाकुलितस् तम्̣ द्ड़्ष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान्। अथ तस्य पलायमानस्य सिम्̣हॆन तल-प्रहारॊ दत्तः। स च मंद-भाग्यस्य व्यवसाय इव व्यर्थताम्̣ गतः। अत्रांतरॆ श्ड़्गालः कॊपाविष्टस् तम् उवाच-भॊः! किम् ऎवम्̣विधः प्रहारस् तॆ। यद् गर्दभॊ पि तव पुरतॊ बलाद् गच्छति। तत् कथम्̣ गजॆन सह युढम्̣ करिष्यसि? तद् द्ड़्ष्टम्̣ तॆ बलम्।
अथ सविलक्ष-स्मितम्̣ सिम्̣ह आह-भॊः! किम् अहम्̣ करॊमि। मया न क्रमः सज्जीक्ड़्त आसीत्। अंयथा गजॊ पि मत्-क्रमाक्रांता न गच्छति।
श्ड़्गाल आह-अद्याप्य् ऎक-वारम्̣ तवांतिकॆ तम् आनॆष्यामि। परम्̣ त्वया सज्जीक्ड़्त-क्रमॆण स्थातव्यम्।
सिम्̣ह आह-भद्र! यॊ माम्̣ प्रत्यक्षम्̣ द्ड़्ष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति? तद् अंयत् किम् अपि सत्त्वम् अंविष्यताम्।
श्ड़्गाल आह-किम्̣ तवानॆन व्यापारॆण? त्वम्̣ कॆवलम्̣ सज्जित-क्रमस् तिष्ठ।
तथानुष्ठितॆ श्ड़्गालॊ पि यावद् रासभ-मार्गॆण गच्छति, तावत् तत्रैव स्थानॆ चरन् द्ड़्ष्टः। अथ श्ड़्गालम्̣ द्ड़्ष्ट्वा रासभः प्राह-भॊ भगिनी-सुत! शॊभन-स्थानॆ त्वयाहम्̣ नीतः। द्राङ् म्ड़्त्यु-वशम्̣ गतः। तत् कथय किम्̣ तत् सत्त्वम्̣ यस्यातिरौद्र-वज्र-सद्ड़्श-कर-प्रहाराद् अहम्̣ मुक्तः।
तच् छ्रुत्वा प्रहसन् श्ड़्गाल आह-भद्र! रासभी त्वाम् आयांतम्̣ द्ड़्ष्ट्वा सानुरागम् आलिंगितुम्̣ समुठिता। त्वम्̣ च कातरत्वान् नष्टः। सा पुनर् न शक्ता त्वाम्̣ विना स्थातुम्। तया तु नशतस् तॆवलंबनार्थम्̣ हस्तः क्षिप्तः। नांय-कारणॆन। तद् आगच्छ। सा त्वत्-क्ड़्तॆ प्रायॊपवॆशनॊपविष्टा तिष्ठति। ऎतद् वदति-यल् लंबकर्णॊ यदि मॆ भर्ता न भवति तद् अहम् अग्नौ जलम्̣ वा प्रविशामि। पुनस् तस्य वियॊगम्̣ सॊढुम्̣ न शक्नॊमि इति। तत् प्रसादम्̣ क्ड़्त्वा तत्रागम्यताम्। नॊ चॆत् तव स्त्री-हत्या भविष्यति। अपरम्̣ भगवान् काम-कॊपम्̣ तवॊपरि करिष्यति। उक्तम्̣ च-
स्त्री-मुद्राम्̣ मकरध्वजस्य जयिनीम्̣ सर्वार्ध-संपत्-करीम्̣
तॆ मूढाः प्रविहाय यांति कुधियॊ मिथ्या-फलांवॆषिणः।
तॆ तॆनैव निहत्य निर्दयतरम्̣ नग्नीक्ड़्ता मुंडिताः
कॆचिद् रक्त-पटीक्ड़्ताश् च जटिलाः कापालिकाश् चापरॆ॥पञ्च_४.३६॥
अथासौ तद्-वचनम्̣ श्रढॆयतया श्रुत्वा भूयॊ पि तॆन सह प्रस्थितः। अथवा साध्व् इदम् उच्यतॆ-
जानंन् अपि नरॊ दैवात् प्रकरॊति विगर्हितम्।
कर्म किम्̣ कस्यचिल् लॊकॆ गर्हितम्̣ रॊचतॆ कथम्॥पञ्च_४.३७॥
अत्रांतरॆ सज्जित-क्रमॆण सिम्̣हॆन स लंबकर्णॊ व्यापादितः। ततस् तम्̣ हत्वा श्ड़्गालम्̣ रक्षकम्̣ निरूप्य स्वयम्̣ स्नानार्थम्̣ नद्याम्̣ गतः। श्ड़्गालॆनापि लौल्यॊत्सुक्यात् तस्य कर्ण-ह्ड़्दयम्̣ भक्षितम्। अत्रांतरॆ सिम्̣हॊ यावत् स्नात्वा क्ड़्तॆ दॆवार्चनः प्रतर्पित-पित्ड़्-गणः समायाति तावत् कर्ण-ह्ड़्दय-रहितॊ रासभस् तिष्ठति। तम्̣ द्ड़्ष्ट्वा कॊप-परीतात्मा सिम्̣हः श्ड़्गालम् आह-पाप! किम् इदम् अनुचितम्̣ कर्म समाचरितम्? यत् कर्ण-ह्ड़्दय-भक्षणॆनायम् उच्छिष्टताम्̣ नीतः।
श्ड़्गालः स-विनयम् आह-स्वामिन्! मा मैवम्̣ वद। यत् कर्ण-ह्ड़्दय-रहितॊ यम्̣ रासभ आसीत्, तॆनॆहागत्य त्वाम् अवलॊक्य भूयॊ प्य् आगतः।
अथ त्वद्-वचनम्̣ श्रढॆयम्̣ मत्वा सिम्̣हस् तॆनैव सम्̣विभज्य निःशंकित-मनास् तम्̣ भक्षितवान्।
---
अतॊ हम्̣ ब्रवीमि-आगतश् च गतश् चैव इति। तन् मूर्ख! कपटम्̣ क्ड़्तम्̣ त्वया। परम्̣ युधिष्ठिरॆणॆव सत्य-वचनॆन विनाशितम्। अथवा साध्व् इदम् उच्यतॆ-
स्वार्थम् उत्स्ड़्ज्य यॊ दंभी सत्यम्̣ ब्रूतॆ सुमंद-धीः।
स स्वार्थाद् भ्रश्यतॆ नूनम्̣ युधिष्ठिर इवापरः॥पञ्च_४.३८॥
मकर आह-कथम् ऎतत्?
स आह-
कथा युधिष्ठिराख्य-कुंभकार-कथा
कस्मिम्̣श्चित् अधिष्ठानॆ कुंभकारः प्रतिवसति स्म। स कदाचित् प्रमादाद् अर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्यॊपरि महता वॆगॆन धावन् पतितः। ततः खपर-कॊट्या पाटित-ललाई̀ऒऒ रुधिर-प्लावित-तनुः क्ड़्च्छ्राद् उठाय स्वाश्रयम्̣ गतः। ततश् चापथ्य-सॆवनात् स प्रहारस् तस्य करालताम्̣ गतः क्ड़्च्छ्रॆण नीरॊगताम्̣ नीतः।
अथ कदाचिद् दुर्भिक्ष-पीडितॆ दॆशॆ च कुंभकारः क्षुत्क्षाम-कंठः कैश्चिद् राज-सॆवकैः सह दॆशांतरम्̣ गत्वा कस्यापि राज्ञः सॆवकॊ बभूव। सॊ पि राजा तस्य ललाटॆ विकरालम्̣ प्रहार-क्षतम्̣ द्ड़्ष्ट्वा चिंतयामास, यद्-वीरः पुरुषः कश्चिद् अयम्। नूनम्̣ तॆन ललाट-पट्टॆ संमुख-प्रहारः।
अतस् तम्̣ समानादिभिः सर्वॆषाम्̣ राज-पुत्राणाम्̣ मध्यॆ विशॆष-प्रसादॆन पश्यति स्म। तॆपि राज-पुत्रास् तस्य तम्̣ प्रसादातिरॆकम्̣ पश्यंतम्̣ परमॆर्ष्या-धर्मम्̣ वहंतॊ राज-भयान् न किञ्चिद् ऊचुः।
अथांयस्मिंन् अहनि तस्य भूपतॆर् वीर-संभावनायाम्̣ क्रियमाणायाम्̣ विग्रहॆ समुपस्थितॆ प्रकल्प्यमानॆषु गजॆषु सम्̣नह्यमानॆषु वाजिषु यॊधॆषु। प्रगुणीक्रियमाणॆषु तॆन भूभुजा स कुंभकारः प्रस्तावानुगतम्̣ प्ड़्ष्टॊ निर्जनॆ-भॊ राज-पुत्र! किम्̣ तॆ नाम? का च जातिः? कस्मिन् संग्रामॆ प्रहारॊ यम्̣ तॆ ललाटॆ लग्नः?
स आह-दॆव! नायम्̣ शस्त्र-प्रहारः। युधिष्ठिराभिधः कुलालॊ हम्̣ प्रक्ड़्त्या। मद्-गॆहॆनॆक-खर्पराण्य् आसन्। अथ कदाचिन् मद्य-पानम्̣ क्ड़्त्वा निर्गतः प्रधावन् खर्परॊपरि पतितः। तस्य प्रहार-विकारॊ यम्̣ मॆ ललाटॆ ऎवम्̣ विकरालताम्̣ गतः।
तद् आकर्ण्य राजा स-व्रीडम् आह-अहॊ वञ्चितॊ हम्̣ राजापुत्रानुकारिणानॆन कुलालॆन। तद् दीयताम्̣ द्राग् ऎतस्य चंद्रार्धः।
तथानुष्ठितॆ कुंभकार आह-मा मैवम्̣ कुरु। पश्य मॆ रणॆ हस्त-लाघवम्।
राजा प्राह-सर्व-गुण-संपंनॊ भवान्। तथापि गम्यताम्। उक्तम्̣ च-
शूद्रश् च क्ड़्त-विघ्नश् च दर्शनीयॊ सि पुत्रक।
यस्मिन् कुलॆ त्वम् उत्पंनॊ गजस् तत्र न हंयतॆ॥पञ्च_४.३९॥
कुलाल आह-कथम् ऎतत्?
राजा कथयति-
कथा सिम्̣-दंपती-कथा
कस्मिम्̣श्चिद् उद्दॆशॆ सिम्̣ह-दंपती प्रतिवसतः स्म। अथ सिम्̣ही पुत्र-द्वयम् अजीजनत्। सिम्̣हॊ पि नित्यम् ऎव म्ड़्गान् व्यापाद्य सिम्̣ह्यै ददाति। अथांयस्मिन् अहनि तॆन किम् अपि नासादितम्। यॆन भ्रमतॊ पि तस्य रविर् अस्तम्̣ गतः। अथ तॆन स्व-ग्ढ़म् आगच्छता श्ड़्गाल-शिशुः प्राप्तः। स च बालकॊ यम् इत्य् अवधार्य यत्नॆन दम्̣ष्ट्रामध्य-गतम्̣ क्ड़्त्वा सिम्̣ह्या जीवंतम् ऎव समर्पितवान्। ततः सिम्̣ह्याभिहितम्-भॊः कांत! त्वयानीतम्̣ किञ्चिद् अस्माकम्̣ भॊजनम्?
सिम्̣ह आह-प्रियॆ! मयाद्यैनम्̣ श्ड़्गाल-शिशुम्̣ परित्यज्य न किञ्चित् सत्त्वम् आसादितम्। स च मया बालॊ यम् इति मत्वा न व्यापादितॊ विशॆषात् स्वजातीयश् च। उक्तम्̣ च-
स्त्री-विप्रलिंगि-बालॆषु प्रहर्तव्यम्̣ न कर्हिचित्।
प्राण-त्यागॆपि सञ्जातॆ विश्वस्तॆषु विशॆषतः॥पञ्च_४.४०॥
इदानीम्̣ त्वम् ऎनम्̣ भक्षयित्वा पथ्यम्̣ कुरु। प्रभातॆंयत् किञ्चिद् उपार्जयिष्यामि। सा प्राह-भॊः कांत! त्वया बालकॊ यम् इति विचिंत्य न हतः। तत् कथम् ऎनम् अहम्̣ स्वॊदरार्थॆ विनाशयामि। उक्तम्̣ च-
अक्ड़्त्यम्̣ नैव कर्तव्यम्̣ प्राण-त्यागॆप्य् उपस्थितॆ।
न च क्ड़्त्यम्̣ परित्याज्यम् ऎष धर्मः सनातनः॥पञ्च_४.४१॥
तस्मान् ममायम्̣ त्ड़्तीयः पुत्रॊ भविष्यति। इत्य् ऎवम् उक्त्वा तम् अपि स्वस्तन-क्षीरॆण पराम्̣ पुष्टिम् अनयत्। ऎवम्̣ तॆ त्रयॊ पि शिशवः परस्परम् अज्ञात-जाति-विशॆषा ऎकाचार-विहारा बाल्य-समयम्̣ निर्वाहयंति। अथ कदाचित् तत्र वनॆ भ्रमंन् अरण्य-गजः समायातः। तम्̣ द्ड़्ष्ट्वा तौ सिम्̣ह-सुतौ द्वाव् अपि कुपिताननौ तम्̣ प्रति प्रचलितौ यावत् तावत् तॆन श्ड़्गाल-सुतॆनाभिहितम्-अहॊ! गजॊ यम्̣ युष्मत्-कुल-शत्रुः। तन् न गंतव्यम् ऎतस्याभिमुखम्।
ऎवम् उक्त्वा ग्ढ़म्̣ प्रधावितः। ताव् अपि ज्यॆष्ठ-बांधव-भंगान् निरुत्साहताम्̣ गतौ। अथवा साध्व् इदम् उच्यतॆ-
ऎकॆनापि सुधीरॆण सॊत्साहॆन रणम्̣ प्रति।
सॊत्साहम्̣ जायतॆ सैंयम्̣ भग्नॆ भंगम् अवाप्नुयात्॥पञ्च_४.४२॥
तथा च-
अत ऎव वाञ्छंति भूपा यॊधान् महाबलान्।
शूरान् वीरान् क्ड़्तॊत्साहान् वर्जयंति च कातरान्॥पञ्च_४.४३॥
अथ तौ द्वाव् अपि ग्ढ़म्̣ प्राप्य पित्रॊर् अग्रतॊ ज्यॆष्ठ-भ्रात्ड़्-चॆष्टितम् ऊचतुः-यथा गजम्̣ द्ड़्ष्ट्वा दूरतॊ पि नष्टः।
सॊ पि तद् आकर्ण्य कॊपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलॊचनस् त्रिशिखाम्̣ भ्रुकुटिम्̣ क्ड़्त्वा तौ निर्भर्त्सयन् परुषतर-वचनांय् उवाच-ततः सिम्̣ह्यै कांतॆ नीत्वा प्रबॊधितॊ सौ-वत्स! मैवम्̣ कदाचिज् जल्प। भवदीय-लघु-भ्रातराव् ऎतौ।
अथासौ प्रभूत-कॊपाविष्टस् ताम् उवाच-किम् अहम् ऎताभ्याम्̣ शौर्यॆण रूपॆण विद्याभ्यासॆन कौशलॆन वा हीनः? यॆन माम् उपहसतः। तन् मयावश्यम् ऎतौ व्यापादनीयौ।
तद् आकर्ण्य सिम्̣ही तस्य जीवितम् इच्छंत्य् अंतर् विहस्य प्राह-तत् सम्यक् श्ड़्णु। त्वम्̣ श्ड़्गाली-सुतः। क्ड़्पया मया स्वस्तन-क्षीरॆण पुष्टिम्̣ नीतः। तद् यावद् ऎतौ मत्-पुत्रौ शिशुत्वात् त्वाम्̣ श्ड़्गालम्̣ न जानीतः, तावद् द्रुततरम्̣ गत्वा स्वजातीयानाम्̣ मध्यॆ भव। नॊ चॆद् आभ्याम्̣ हतॊ म्ड़्त्यु-पथम्̣ समॆष्यसि। सॊ पि तद्-वचनम्̣ श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपस्ड़्त्य स्व-जात्या मिलितः। तस्मात् त्वम्̣ अपि यावद् ऎतॆ राज-पुत्रास् त्वाम्̣ कुलालम्̣ नजानंति, तावद् द्रुततरम् अपसर। नॊ चॆद् ऎतॆषाम्̣ सकाशाद् विडंबनाम्̣ प्राप्य मरिष्यामि। कुलालॊ पि तद् आकर्ण्य सत्वरम्̣ प्रणष्टः।
---
अतॊ हम्̣ ब्रवीमि-स्वार्थम् उत्स्ड़्ज्य यॊ दंभी (३८) इति।
धिङ् मूर्ख! यत् त्वया स्त्रियॊ र्थ ऎतत्-कार्यम् अनुष्ठातुम् आरब्धम्। न हि स्त्रीणाम्̣ कथञ्चिद् विश्वासम् उपगच्छॆत्। उक्तम्̣ च-
यद्-अर्थॆ स्व-कुलम्̣ त्यक्तम्̣ जीवितार्धम्̣ च हारितम्।
सा माम्̣ त्यजति निःस्नॆहा कः स्त्रीणाम्̣ विश्वसॆन् नरः॥पञ्च_४.४४॥
मकर आह-कथम् ऎतत्?
वानर आह-
कथा ब्राह्मण-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ कॊ पि ब्राह्मणः। तस्य च भार्या प्राणॆभ्यॊ प्य् अतिप्रियासीत्। सॊ पि प्रतिदिनम्̣ कुटुंबॆन सह कलहम्̣ कुर्वाणा न विश्राम्यति। सॊ पि ब्राह्मणः कलहम् असहमानॊ भार्या-वात्सल्यात् स्व-कुटुंबम्̣ परित्यज्य ब्राह्मण्या सह विप्रक्ड़्ष्टम्̣ दॆशांतरम्̣ गतः। अथ महाटवी-मध्यॆ ब्राह्मण्याभिहितः-आर्य-पुत्र! त्ड़्ष्णा माम्̣ बाधतॆ। तद् उदकम्̣ क्वाप्य् अंवॆषय।
अथासौ तद्-वचनानंतरम्̣ यावद्-उदकम्̣ ग्ढ़ीत्वा समागच्छति तावत् ताम्̣ म्ड़्ताम् अपश्यत्। अतिवल्लभतया विषादम्̣ कुर्वन् यावद् विलपति तावद् आकाशॆ वाचम्̣ श्ड़्णॊति। यथा हि-यदि ब्राह्मण त्वम्̣ स्वकीय-जीवितस्यार्धम्̣ ददासि ततस् तॆ जीवति ब्राह्मणी।
तच् छ्रुत्वा ब्राह्मणॆन शुचीभूय तिस्ड़्भिर् वाचॊभिः स्वजीवितार्धम्̣ दत्तम्। वाक्-समम् ऎव च ब्राह्मणी जीविता सा। अथ तौ जलम्̣ पीत्वा वन-फलानि भक्षयित्वा गंतुम् आरब्धौ। ततः क्रमॆण कस्यचिन् नगरस्य प्रदॆशॆ पुष्प-वाटिकाम्̣ प्रविश्य ब्राह्मणॊ भार्याम् अभिहितवान्-भद्रॆ, यावद् अहम्̣ भॊजनम्̣ ग्ढ़ीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम्।
इत्य् अभिधाय ब्राह्मणॊ नगर-मध्यॆ जगाम। अथ तस्याम्̣ पुष्प-वाटिकायाम्̣ पंगुर अर-घट्टम्̣ खॆलयन् दिव्य-गिरा गीतम् उद्गिरति। तच् च श्रुत्वा कुसुमॆषुणार्दिता ब्राह्मण्या तत्-सकाशम्̣ गत्वाभिहितम्-भद्र! यर्हि माम्̣ न कामयसॆ, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति।
पंगुर् अब्रवीत्-किम्̣ व्याधि-ग्रस्तॆन मया करिष्यसि?
साब्रवीत्-किम् अनॆनॊक्तॆन? अवश्यम्̣ त्वया सह मया संगमः कर्तव्यः।
तच् छ्रुत्वा तथा क्ड़्तवान्। सुरतानंतरम्̣ साब्रवीत्-इतः-प्रभ्ड़्ति यावज्-जीवम्̣ मयात्मा भवतॆ दत्तः। इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु।
सॊ ब्रवीत्-ऎवम् अस्तु।
अथ ब्राह्मणॊ भॊजनम्̣ ग्ढ़ीत्वा समागत्य तया सहभॊक्तुम् आरब्धः साब्रवीत्-ऎष पंगुर् बुभुक्षितः। तद् ऎतस्यापि कियंतम् अपि ग्रासम्̣ दॆहि इति।
तथानुष्ठितॆ ब्राह्मण्याभिहितम्̣-ब्राह्मण, सहाय-हीनस् त्वम्̣ यदा ग्रामांतरम्̣ गच्छसि, तदा मम वचन-सहायॊ पि नास्ति। तद् ऎनम्̣ पंगुम्̣ ग्ढ़ीत्वा गच्छावः।
सॊ ब्रवीत्-न शक्नॊम्य् आत्मानम् अप्य् आत्मनाम्̣ वॊढुम्। किम्̣ पुनर् ऎनम्̣ पंगुम्?
साब्रवीत्-पॆटाभ्यंतर-स्थम् ऎनम् अहम्̣ नॆष्यामि।
अथ तत्-क्ड़्तक-वचन-व्यामॊहित-चित्तॆन तॆन प्रतिपन्नम्। तथानुष्ठितॆंयस्मिन् दिनॆ कूपॊपकंठॆ विश्रांतॊ ब्राह्मणस् तया च पंगु-पुरुषासक्तया संप्रॆर्य कूपांतः पातितः। सापि पंगुम्̣ ग्ढ़ीत्वा कस्मिम्̣श्चिन् नगरॆ प्रविष्टा। तत्र शुल्क-चौर्य-रक्षा-निमित्तम्̣ राज-पुरुषैर् इतस् ततॊ भ्रमद्भिस् तन्-मस्तक-स्था पॆटी द्ड़्ष्टा बलाद् आच्छिद्य राजाग्रॆ नीता। राजा च यावत् ताम् उद्घाटयति तावत् तम्̣ पंगुम्̣ ददर्श। ततः सा ब्राह्मणी विलापम्̣ कुर्वती राज-पुरुषानुपदम् ऎव तत्रागता। राज्ञा प्ड़्ष्टा-कॊ व्ड़्त्तांतः? इति।
साब्रवीत्-ममैष भर्ता व्याधि-बाधितॊ दायाद-समूहैर् उद्वॆजितॊ मया स्नॆह-व्याकुलित-मानसया शिरसि क्ड़्त्वा भवदीय-नगर आनीतः।
तच् छ्रुत्वा राजाब्रवीत्-ब्राह्मणि! त्वम्̣ मॆ भगिनी। ग्राम-द्वयम्̣ ग्ढ़ीत्वा भर्ता सह भॊगान् भुञ्जाना सुखॆन तिष्ठ।
अथ स ब्राह्मणॊ दैव-वशात् कॆनापि साधुना कूपाद् उत्तारितः परिभ्रमम्̣स् तद् ऎव नगरम् आयातः। तया दुष्ट-भार्यया द्ड़्ष्टा राज्ञॆ निवॆदितः-राजन्! अयम्̣ मम भर्तुर् वैरी समायातः।
राज्ञापि वध आदिष्टः। साब्रवीत्-दॆव, अनया मम सक्तम्̣ किञ्चित् ग्ढ़ीतम् अस्ति। यदि त्वम्̣ धर्म-वत्सलः, तद् दापय।
राजाब्रवीत्-भद्रॆ! यत् त्वयास्य सक्तम्̣ किञ्चित् ग्ढ़ीतम् अस्ति तत् समर्पय।
सा प्राह-दॆव, मया न किञ्चिद् ग्ढ़ीतम्।
ब्राह्मण आह-यन् मया त्रिवाचिकम्̣ स्व-जीवितार्धम्̣ दत्तम्, तद् दॆहि।
अथ सा राज-भयात् तत्रैव त्रिवाचिकम् ऎव जीवितार्धम् अनॆन दत्तम् इति जल्पंती प्राणैर् विमुक्ता। ततः स-विस्मयम्̣ राजाब्रवीत्-किम् ऎतत् इति। ब्राह्मणॆनापि पूर्व-व्ड़्त्तांतः सकलॊ पि तस्मै निवॆदितः।
---
अतॊ हम्̣ ब्रवीमि-यद्-अर्थॆ स्व-कुलम्̣ त्यक्तम् (४४) इति।
वानरः पुनर् आह-साधु चॆदम् उपाख्यानकम्̣ श्रूयतॆ-
न किम्̣ दद्यान् न किम्̣ कुर्यात् स्त्रीभिर् अभ्यर्थितॊ नरः।
अनश्वा यत्र ह्रॆषंतॆ शिरः पर्वणि मुंडितम्॥पञ्च_४.४५॥
मकर आह-कथम् ऎतत्?
वानरः कथयति-

अतिप्रख्यात-बल-पौरुषॊ नॆक-नरॆंद्र-मुकुट-मरीचि-जाल-जटिली-क्ड़्त-पाद-पीठः शरच्-छशांक-किरण-निर्मल-यशाः समुद्र-पर्यंतायाः प्ड़्थिव्या भर्ता नंदॊ नाम राजा। यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवॊ वररुचिर् नाम। तस्य च प्रणय-कलहॆन जाया कुपिता। सा चातीव वल्लभानॆक-प्रकारम्̣ परितॊष्यमाणापि न प्रसीदति। ब्रवीति च भर्ता-भद्रॆ! यॆन प्रकारॆण तुष्यति तम्̣ वद। निश्चितम्̣ करॊमि।
ततः कथञ्चित् तयॊक्तम्̣-यदि शिरॊ मुंडयित्वा मम पादयॊर् निपतसि, तदा प्रसादाभिमुखी भवामि।
तथानुष्ठितॆ प्रसन्नासीत्। अथ नंदस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति। तॆनॊक्तम्-भद्रॆ! त्वया विना मुहूर्तम् अपि न जीवामि। पादयॊः पतित्वा त्वाम्̣ प्रसादयामि।
साब्रवीत्-यदि खलीनम्̣ मुखॆ प्रक्षित्याहम्̣ तव प्ड़्ष्ठॆ समारुह्य त्वाम्̣ धावयामि। धावितस् तु यद्य् अश्ववद् ध्रॆषसॆ, तदा प्रसन्ना भवामि।
राज्ञापि तथैवानुष्ठितम्। अथ प्रभात-समयॆ सभायाम् उपविष्टस्य राज्ञः समीपॆ वररुचिर् आयातः। तम्̣ च द्ड़्ष्ट्वा राजा पप्रच्छ-भॊ वररुचॆ! किम्̣ पर्वणि मुंडितम्̣ शिरस् त्वया?
सॊ ब्रवीत्-न किम्̣ दद्यात् (४५) इत्य् आदि। तद् भॊ दुस्ट मकर! त्वम् अपि नंद-वररुचि-वत् स्त्री-वश्यः। ततॊ भद्र आगतॆन त्वया माम्̣ प्रति वधॊपाय-प्रयासः प्रारब्धः। परम्̣ स्व-वाग्-दॊषॆणैव प्रकटीभूतः। अथवा साध्व् इदम् उच्यतॆ-
आत्मनॊ मुख-दॊषॆण बध्यंतॆ शुक-सारिकाः।
बकास् तत्र न बध्यंतॆ मौनम्̣ सर्वार्थ-साधनम्॥पञ्च_४.४६॥
तथा च-
सुगुप्तम्̣ रक्ष्यमाणॊ पि दर्शयन् दारुणम्̣ वपुः।
व्याघ्र-चर्म-प्रतिच्छंनॊ वाक्-क्ड़्तॆ रासभॊ हतः॥पञ्च_४.४७॥
मकर आह-कथम् ऎतत्?
वानरः कथयति-
कथा शुढपट-नाम-रजक-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ शुढपटॊ नाम रजकः प्रतिवसति स्म। तस्य च गर्दभ ऎकॊ स्ति। सॊ पि घासाभावाद् अतिदुर्बलताम्̣ गतः। अथ तॆन रजकॆनाटव्याम्̣ परिभ्रमता म्ड़्त-व्याघ्रॊ द्ड़्ष्टः। चिंतितम्̣ च-अहॊ! शॊभनम् आपतितम्। अनॆन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभम्̣ रात्रौ यव-क्षॆत्रॆषूत्स्रक्ष्यामि। यॆन व्याघ्रम्̣ मत्वा समीप-वर्तिनः क्षॆत्र-पाला ऎनम्̣ न निष्कासयिष्यंति।
तथानुष्ठितॆ रासभॊ यथॆच्छया यव-भक्षणम्̣ करॊति। प्रत्यूषॆ भूयॊ पि रजकः स्वाश्रयम्̣ नयति। ऎवम्̣ गच्छता कालॆन स रासभः पीवर-तनुर् जातः। क्ड़्च्छ्राद् बंधन-स्थानम् अपि नीयतॆ। अथांयस्मिंन् अहनि स मधॊढतॊ दूराद् रासभी-शब्दम् अश्ड़्णॊत्। तच्-छ्रवण-मात्रॆणैव स्वयम्̣ शब्दयितुम् आरब्धः।
अथ तॆ क्षॆत्र-पाला रासभॊ यम्̣ व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस् तम्̣ व्यापादितवंतः।
---
अतॊ हम्̣ ब्रवीमि-सुगुप्तम्̣ रक्ष्यमाणॊ पि (४७) इति। तत् किम्̣ श्यामलकवद् अत्यपमान-सहनाद् अर्ध-चंद्र-दानॆन यास्यसि।
मकर आह-कथम् ऎतत्?
वानर आह-
कथा महाधन-ईश्वर-नाम-भांडपति-कथा
अस्त्य् अत्र धरा-पीठॆ विकंटकम्̣ नाम पुरम्। तत्र महा-धन ईश्वरॊ नाम भांड-पतिः। तस्य चत्वारॊ जामात्ड़्का अवंती-पीठात् प्राघूर्णिका विकंटक-पुरॆ समायाताः। तॆ च यॆन महता गौरवॆणाभ्यर्चिता भॊजानाच्छादनादिभिः। ऎवम्̣ तॆषाम्̣ तत्र वसताम्̣ मास-षट्कम्̣ सञ्जातम्। तत ईश्वरॆण स्वभार्यॊक्ता यद् ऎतॆ जामातरः परम-गौरवॆणावर्जिताः स्वामि ग्ढ़ाणि न गच्छंति, तत् किम्̣ कथ्यतॆ? विनापमानम्̣ न यास्यंति। तद् अद्य भॊजन-वॆलायाम्̣ पाद-प्रक्षालनार्थम्̣ जलम्̣ न दॆयम्̣ यॆनापमानम्̣ ज्ञात्वा परित्यज्य गच्छंतीति।
तथानुष्ठितॆ गर्गः पाद-प्रक्षालनापमानात्, सॊमॊ लघ्व्-आसन-दानात्, दत्तः कदशनतॊ यातः। ऎवम्̣ तॆ त्रयॊ पि परित्यज्य गताः। चतुर्थः श्यामलकॊ यावन् न याति तावद् अर्ध-चंद्र-प्रदानॆन निष्कासितः।
---
अतॊ हम्̣ ब्रवीमि-
गर्गॊ हि पाद-शौचाल् लघ्व्-आसन-दानतॊ गतः सॊमः।
दत्तः कदशन-भॊज्याच् छ्यामलकश् चार्ध-चंद्रॆण॥पञ्च_४.४८॥
तत् किम् अहम्̣ रथकारवन् मूर्खॊ यतः स्वयम् अपि द्ड़्ष्ट्वा तॆ विकार-पश्चाद् विश्वसिमि। उक्तम्̣ च-
प्रत्यक्षॆपि क्ड़्तॆ पापॆ मूर्खः साम्ना प्रशाम्यति।
रथकारः स्वकाम्̣ भार्याम्̣ सजाराम्̣ शिरसावहत्॥पञ्च_४.४९॥
मकर आह-कथम् ऎतत्?
वानरः कथयति-
कथा १० रथकार-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ कश्चिद् रथकारः प्रतिवसति स्म। तस्य भार्या पुम्̣शलीति जनापवाद-सम्̣युक्ता। सॊ पि तस्याः परीक्षार्थम्̣ व्यचिंतयत्-कथम्̣ मयास्याः परीक्षणम्̣ कर्तव्यम्। न चैतद् युज्यतॆ कर्तुम्̣, यतः-
नदीनाम्̣ च कुलानाम्̣ च मुनीनाम्̣ च महात्मनाम्।
परीक्षा न प्रकर्तव्या स्त्रीणाम्̣ दुश्चरितस्य च॥पञ्च_४.४९॥
वसॊर् वीर्यॊत्पन्नाम् अभजत मुनिर् मत्स्य-तनयाम्̣
तथा जातॊ व्यासॊ शत-गुण-निवासः किम् अपरम्।
स्वयम्̣ वॆदान् व्यस्यन् शमित-कुरु-वम्̣श-प्रसविता
स ऎवाभा̆च् छ्रीमान् अहह विषमा कर्म-गतयः॥पञ्च_४.५०॥
कुलानाम् इति पांडवानाम् अपि महात्मनाम्̣ नॊत्पत्तिर् अधिगंतव्या यतः तॆ क्षॆत्रजा इति। स्त्री-दुश्चरितम्̣ संधुक्ष्यमाणम् अनॆक-दॊषान् प्रकटयति स्त्रीणाम् इति। तथा च-
यदि स्यात् पावकः शीतः प्रॊष्णॊ वा शश-लाञ्छनः।
स्त्रीणाम्̣ तदा सतीत्वम्̣ स्याद् यदि स्याद् दुर्जनॊ हितः॥पञ्च_४.५१॥
यथापि शुढाम् अशुढाम्̣ वापि जानामि लॊक-वचनात्। उक्तम्̣ च-
यन् न वॆदॆषु शास्त्रॆषु न द्ड़्ष्टम्̣ न च सम्̣श्रुतम्।
तत् सर्वम्̣ वॆत्ति लॊकॊ यम्̣ यत् स्याद् ब्रह्मांड-मध्यगम्॥पञ्च_४.५२॥
ऎवम्̣ संप्रधार्य ताम् अवॊचत-प्रियॆ, अहम्̣ प्रातर् ग्रामांतरम्̣ यास्यामि तत्र दिनानि कतिचिल् लगिष्यंति। तत् त्वया किञ्चित् पाथॆयम्̣ मम यॊग्यम्̣ कार्यम्।
सापि तद् आकर्ण्य हर्षित-चित्तौत्सुक्यॆन सर्व-कार्याणि संत्यज्य सिढम् अन्नम्̣ घ्ड़्त-शर्करा-प्रायम् अकरॊत्। अथवा साध्व् इदम् उच्यतॆ-
दुर्दिवसॆ घन-तिमिरॆ दुःख-चारासु नगर-वीथीषु।
पत्यौ विदॆश-यातॆ परम-सुखम्̣ जघन-चपलायाः॥पञ्च_४.५३॥
अथासौ प्रत्यूषॆ उठाय स्व-ग्ढ़ान् निर्गतः। सापि तम्̣ प्रस्थितम्̣ विज्ञाय प्रहसित-वदनांग-सत्कारम्̣ कुर्वाणा कथञ्चित् तम्̣ दिवसम् अत्यवाहयत्। ततश् च पूर्व-परिचितम्̣ विट-ग्ढ़म्̣ गत्वा तम् अभ्यर्थॊक्तवती यद्-ग्रामांतरम्̣ गतः स दुरात्मा मॆ पतिः। तद् अद्य त्वयास्मद्-ग्ढ़ॆ प्रसुप्तॆ जनॆ समागंतव्यम्।
तथानुष्ठितॆ स रथकारॊ प्य् अरण्यॆ दिनम् अतिवाह्य प्रदॊषॆ स्व-ग्ढ़म् अपर-द्वारॆण प्रविष्टः शय्या-तलॆ निभ्ड़्तॊ भूत्वा स्थितः। अत्रांतरॆ स दॆवदत्तः शयन आगत्यॊपविष्टः। तम्̣ द्ड़्ष्ट्वा रथकारॊ रॊषाविष्ट-चित्तॊ व्यचिंतयत्-किम् ऎनम् उठाय विनाशयाम्य् अथवा द्वाव् अप्य् ऎतौ सुप्तौ हॆलया हन्मि। परम्̣ पश्यामि तावच् चॆष्टितम् अस्याः श्ड़्णॊमि चानॆन सहालापान्। अत्रांतरॆ सा ग्ढ़-द्वारम्̣ निभ्ड़्तम्̣ पिधाय शयन-तलम् आरूढा। तस्यास् तच्-छयनम् आरॊहंत्या रथकार-शरीरॆ पादॊ लग्नः। ततॊ व्यचिंतयत्-नूनम् ऎतॆन दुरात्मना रथकारॆण मत्-परीक्षार्थम्̣ भाव्यम्। तत्-स्त्री-चरित-विज्ञानम्̣ किम् अपि करॊमि। ऎवम्̣ तस्याश् चिंतयंत्याः स दॆवदत्तः स्पर्शॊत्सुक्यॊ बभूव। ततश् च तयाक्ड़्ताऊजलि-पुटयाभिहितम्̣-भॊ महानुभव! न मॆ गात्रम्̣ त्वया स्प्रष्टव्यम्, यतॊ हम्̣ पतिव्रता महा-सती च। नॊ चॆच् छापम्̣ दत्त्वा त्वाम्̣ भस्मसात् करिष्यामि।
स आह-यद्य् ऎवम्̣ तर्हि किम् अर्थम्̣ त्वयाहूतः?
सा प्राह-भॊः! श्ड़्णुष्वैकाग्र-मनाः। अहम् अद्य प्रत्यूषॆ दॆवता-दर्शनार्थम्̣ चंडिकायतनम्̣ गता। तत्राकस्मात् खॆ वाणी सञ्जाता-पुत्रि, किम्̣ करॊमि। भक्तासि मॆ त्वम्। परम्̣ षण्मासाभ्यंतरॆ विधि-नियॊगाद् विधवा भविष्यसि। ततॊ मयाभिहितम्̣-भगवति! यया त्वम् आपदम्̣ वॆत्सि तथा तत्-पर्तीकारम् अपि जानासि। तद् अस्ति कश्चिद् उपायॊ यॆन मॆ पतिः शत-सम्̣वत्सर-जीवी भवति। ततस् तयाभिहितम्̣-वत्सॆ, संन् अपि नास्ति यतस् तवायत्तः स प्रतीकारः। तच् छ्रुत्वा मयाभिहितम्̣-दॆवि! यन् मत्-प्राणैर् भवति तद् आदॆशय यॆन करॊमि। ततॊ दॆव्याभिहितम्̣-यद्य् अद्य दिनॆ पर-पुरुषॆण सहैकस्मिञ् छयनॆ समारुह्यालिंगनम्̣ करॊषि, तदा तव भर्त्ड़्-सक्तॊ पम्ड़्त्युस् तस्य सञ्चरित, त्वद्-भर्ता पुनर् वर्ष-शतम्̣ जीवति। तॆन मया त्वम् अभ्यर्थितः। तयॊ यत् किञ्चित् कर्तुम् अनास् तत् कुरुष्व, नहि दॆवता-वचनम् अंयथा भविष्यतीति निश्चयः। ततॊ अंतर्हास-विकास-मुखः स तद्-उचितम् आचचार।
सॊ पि रथकारॊ मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकांकित-तनुः शय्या-तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रतॆ! साधु कुल-नंदिनि! साधु! अहम्̣ दुर्जन-वचन-शंकित-ह्ड़्दयस् त्वत्-परीक्षार्थम्̣ ग्रामांतर-व्याजम्̣ क्ड़्त्वात्र निभ्ड़्तम्̣ खट्वा-तलॆ लीनः स्थितः। तद् ऎहि, आलिंगय माम्। त्वम्̣ स्व-भर्त्ड़्-भक्तानाम्̣ मुख्या नारीणाम्̣, यद् ऎवम्̣ ब्रह्म-व्रतम्̣ पर-संगॆपि पालितवती। मद्-आयुर्-व्ड़्ढि-क्ड़्तॆपम्ड़्त्यु-विनाशार्थम्̣ च त्वम् ऎवम्̣ क्ड़्तवती। ताम् ऎवम् उक्त्वा स-स्नॆहम् आलिंगितवान्। स्व-स्कंधॆ ताम् आरॊप्य तम् अपि दॆवदत्तम् उवाच-भॊः महानुभाव! मत्-पुण्यैस् त्वम् इहागतः। त्वत्-प्रसादात् प्राप्ताम् अद्य मया वर्ष-शत-प्रमाणम् आयुः। ततस् त्वम् अपि माम्̣ समालिंगय स्कंधम्̣ मॆ समारॊह। इति जल्पंन् अनिच्छंतम् अपि दॆवदत्तम्̣ बलाद् आलिंग्य स्कंधॆ समारॊपितवान्। ततश् च तूर्य-ध्वनि-च्छंदॆन अंड़्त्यन् सकल-ग्ढ़-द्वारॆषु बभ्राम।
---
अतॊ हम्̣ ब्रवीमि-प्रत्यक्षॆपि क्ड़्तॆ पापॆ (४९)। तन् मूढ! द्ड़्ष्ट-विकारस् त्वम्, तत् कथम्̣ तत्र ग्ढ़म्̣ गच्छामि। अथवा यन् माम्̣ त्वम्̣ विश्वासयसि तत् तॆ दॊषॊ नास्ति, यत् ईद्ड़्शी स्वभाव-दुष्टा युष्मज्-जातिर् या शिष्ट-संगाद् अपि सौम्यत्वम्̣ न याति। अथवा स्वभावॊ यम्̣ दुष्टानाम्। उक्तम्̣ च-
सद्भिः संबॊध्यमानॊ पि दुरात्मा पाप-पौरुषः।
घ्ड़्ष्यमाण इवांगारॊ निर्मलत्वम्̣ न गच्छति॥पञ्च_४.५४॥
तन् मूर्ख! स्त्री-लुब्ध! स्त्री-जित! अंयॆपि यॆ त्वद्-विधा भवंति तॆ स्व-कार्यम्̣ विभवम्̣ मित्रम्̣ च परित्यजंति तत्-क्ड़्तॆ। उक्तम्̣ च-
या ममॊद्विजतॆ नित्यम्̣ साद्य माम् अवगूहतॆ।
प्रिय-कारक भद्रम्̣ तॆ यन् ममास्ति हरस्व तत्॥पञ्च_४.५५॥
मकर आह-कथम् ऎतत्?
वानरॊ ब्रवीत्-
कथा ११ कामातुर-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ कामातुरॊ नाम महाधनॊ व्ड़्ढ-वणिक्। तॆन म्ड़्त-भार्यॆण कामॊपहत-चॆतसा काचिन् निर्धन-वणिक्-सुता प्रभूतम्̣ वित्तम्̣ दत्त्वॊद्वाहिता। अथ सा दुःखाभिभूता तम्̣ व्ड़्ढ-वणिजम्̣ द्रष्टुम् अपि न शशाक। अथवा साध्व् इदम् उच्यतॆ-
श्वॆतम्̣ पदम्̣ शिरसि यत् तु शिरॊरुहाणाम्̣
स्थानम्̣ परम्̣ परिभवस्य तद् ऎव पुम्̣साम्।
आरॊपितास्थि-शकलम्̣ परिह्ड़्त्य यांति
चांडाल-कूपम् इव दूरतरम्̣ तरुण्यः॥पञ्च_४.५६॥
तथा च-
गात्रम्̣ संकुचितम्̣ गति-विगलिता दंताश् च नाशम्̣ गताह्
द्ड़्ष्टिर् भ्राम्यति रूपम् ऎव ह्रसतॆ वक्त्रम्̣ च लालायतॆ।
वाक्यम्̣ नैव करॊति बांधव-जनः पत्नी न शुश्रूषतॆ
हा कष्टम्̣ जरयाभिभूत-पुरुषः पुत्रैर् अवज्ञायतॆ॥पञ्च_४.५७॥
अथ कदाचित् सा तॆन सहैक-शयनॆ पराङ्-मुखी यावत् तिष्ठति तावत् तस्य ग्ढ़ॆ चौरः प्रविष्टः। सापि तम्̣ चौरम् अवलॊक्य भय-व्याकुला व्ड़्ढम् अपि पतिम्̣ गाढम्̣ समालिलिंग। सॊ पि विस्मयात् पुलकांकित-सर्व-गात्रश् चिंतयामास-अहॊ! किम् ऎषा माम् अद्यावगूहतॆ। अहॊ चित्रम् ऎतत्! ततश् च यावन् निपुणतयावलॊकयति तावत् चौरः प्रविष्टः कॊणैक-दॆशॆ तिष्ठति। पुनर् अप्य् अचिंतयत्-नूनम् ऎषा चौरस्य भयान् माम् आलिंगति। तज् ज्ञात्वा चौरम् आह-या ममॊद्विजतॆ नित्यम्̣ साद्य (५५) इति। भूयॊ पि निर्गच्छंतम् अवादीत्-भॊ चॊर! नित्यम् ऎव त्वया रात्राव् आगंतव्यम्̣ मदीयॊ यम्̣ विभवस् त्वदीय इति।
---
अतॊ हम्̣ ब्रवीमि-या ममॊद्विजतॆ इत्य् आदि। किम्̣ बहुना, तॆन च स्त्री-लुब्धॆन स्वम्̣ सर्वम्̣ चौरस्य समर्पितम्। त्वयापि तथानुष्ठितम्।
अथैव तॆन सह वदतॊ मकरस्य जलचरॆणैकॆनागत्याभिहितम्-भॊ मकर! त्वदीया भार्यानशनॊपविष्टा त्वयि चिरयति प्रणयाभिभवाद् विपन्ना। ऎवम्̣ तद्-वज्र-पात-सद्ड़्श-वचनम् आकर्ण्यातीव्र-व्याकुलित-ह्ड़्दयः प्रलपितम् ऎवम्̣ चकार-अहॊ किम् इदम्̣ सञ्जातम्̣ मॆ मंद-भागस्य। उक्तम्̣ च-
न ग्ढ़म्̣ ग्ढ़म् इत्य् आहुर् ग्ढ़िणी ग्ढ़म् उच्यतॆ।
ग्ढ़म्̣ तु ग्ढ़िणी-हीनम्̣ कांतारान् नातिरिच्यतॆ॥पञ्च_४.५८॥
अंयच् च-
व्ड़्क्ष-मूलॆपि दयिता यत्र तिष्ठति तद् ग्ढ़म्।
प्रासादॊ पि तया हीनॊ रण्य-सद्ड़्शः स्म्ड़्तः॥पञ्च_४.५९॥
माता यस्य ग्ढ़ॆ नास्ति भार्या च प्रिय-वादिनी।
अरण्यम्̣ तॆन गंतव्यम्̣ यथारण्यम्̣ तथा ग्ढ़म्॥पञ्च_४.६०॥
तन् मित्र! क्षम्यताम्। मया तॆपराधः क्ड़्तः। संप्रत्य् अहम्̣ तु स्त्री-वियॊगाद् वैश्वानर-प्रवॆशम्̣ करिष्यामि। तन् मूढ! आनंदॆपि जातॆ त्वम्̣ विषादम्̣ गतः। ताद्ड़्ग्-भार्यायाम्̣ म्ड़्तायाम् उत्सवः कर्तुम्̣ युज्यतॆ। उक्तम्̣ च यतः-
या भार्या दुष्ट-चरित्रा सततम्̣ कलह-प्रिया।
भार्या-रूपॆण सा ज्ञॆया विदग्धैर् दारुणा जरा॥पञ्च_४.६१॥
तस्मात् सर्व-प्रयत्नॆन नामापि परिवर्जयॆत्।
स्त्रीणाम् इह हि सर्वासाम्̣ य इच्छॆत् सुखम् आत्मनः॥पञ्च_४.६२॥
यद्-अंतस् तन् न जिह्वायाम्̣ यज् जिह्वायाम्̣ न तद्-बहिः।
यद्-बहिस् तन् न कुर्वंति विचित्र-चरिताः स्त्रियः॥पञ्च_४.६३॥
कॆ नाम न विनश्यंति मिथ्या-ज्ञानान् नितंबिनीम्।
रम्याम्̣ तॆ उपसर्पंति दीपाभाम्̣ शलभा यथा॥पञ्च_४.६४॥
अंतर्-विष-मया ह्य् ऎता बहिश् चैव मनॊरमाः।
गुञ्जा-फल-समाकारा यॊषितः कॆन निर्मिताः॥पञ्च_४.६५॥
ताडिता अपि दंडॆन शस्त्रैर् अपि विखंडिताः।
न वशम्̣ यॊषितॊ यांति न दानैर् न च सम्̣स्तवैः॥पञ्च_४.६६॥
आस्ताम्̣ तावत् किम् अंयॆन दौरात्म्यॆनॆह यॊषिताम्।
विध्ड़्तम्̣ स्वॊदरॆणापि घ्नंति पुत्रम् अपि स्वकम्॥पञ्च_४.६७॥
रूक्षायाम्̣ स्नॆह-सद्-भावम्̣ कठॊरायाम्̣ सुमार्दवम्।
नीरसायाम्̣ रसम्̣ बालॊ बालिकायाम्̣ विकल्पयॆत्॥पञ्च_४.६८॥
मकर आह-भॊ मित्र! अस्त्व् ऎतत्। परम्̣ किम्̣ करॊमि? ममानर्थ-द्वयम् ऎतत् सञ्जातम्। ऎकस् तावद् ग्ढ़-भंगः। अपरस् त्वद्-विधॆन मित्रॆण सह चित्त-विश्लॆषः। अथवा भवत्य् ऎवम्̣ दैव-यॊगात्। उक्तम्̣ च यतः-
याद्ड़्शम्̣ मम पांडित्यम्̣ ताद्ड़्शम्̣ द्विगुणम्̣ तव।
नाभूज् जारॊ न भर्ता च किम्̣ निरीक्षसि नग्निकॆ॥पञ्च_४.६९॥
वानर आह-कथम् ऎतत्?
मकरॊ ब्रवीत्-
कथा १२ हालिक-दंपती-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ हालिक-दंपती प्रतिवसतः स्म। सा च हालिक-भार्या पत्युर् व्ड़्ढ-भावात् सदैवांय-चित्ता न कथञ्चिद् ग्ढ़ॆ स्थैर्यम् आलंबतॆ। कॆवलम्̣ पर-पुरुषान् अंवॆषमाणा परिभ्रमति। अथ कॆनचित् पर-वित्तापहारकॆण धूर्तॆन सा लक्षिता विजनॆ प्रॊक्ता च-सुभगॆ! म्ड़्त-भार्यॊ हम्। त्वद्-दर्शनॆन स्मर-पीडितश् च। तद् दीयताम्̣ मॆ रति-दक्षिणा।
ततस् तयाभिहितम्-भॊः सुभग! यद्य् ऎवम्̣ तद् अस्ति मॆ पत्युः प्रभूतम्̣ धनम्। स च व्ड़्ढत्वात् प्रचलितुम् अप्य् असमर्थः। ततस् तद्-धनम् आदायाहम् आगच्छामि। यॆन त्वया सहांयत्र गत्वा यथॆच्छया रति-सुखम् अनुभविष्यामि।
सॊ ब्रवीत्-रॊचतॆ मह्यम् अप्य् ऎतत्। तत् प्रत्यूषॆत्र स्थानॆ शीघ्रम् ऎव समागंतव्यम्, यॆन शुभतरम्̣ किञ्चिन् नगरम्̣ गत्वा त्वया सह जीव-लॊकः सफलीक्रियतॆ।
सापि तथॆति प्रतिज्ञाय प्रहसित-वदना स्व-ग्ढ़म्̣ गत्वा रात्रौ प्रसुप्तॆ भर्तरि सर्वम्̣ वित्तम् आदाय प्रत्यूष-समयॆ तत्-कथित-स्थानम् उपाद्रवत्। धूर्तॊ पि ताम् अग्रॆ विधाय दक्षिणाम्̣ दिशम् आश्रित्य सत्वर-गतिः प्रस्थितः।
ऎवम्̣ तयॊर् व्रजतॊर् यॊजन-द्वय-मात्रॆणाग्रतः काचिन् नदी समुपस्थिता। ताम्̣ द्ड़्ष्ट्वा धूर्तश् चिंतयामास-किम् अहम् अनया यौवन-प्रांतॆ वर्तमानया करिष्यामि। किम्̣ च कदाप्य् अस्याः प्ड़्ष्ठतः कॊ पि समॆष्यति। तन् मॆ महान् अनर्थः स्यात्। तत् कॆवलम् अस्या वित्तम् आदाय गच्छामि।
इति निश्चित्य ताम् उवाच-प्रियॆ! सुदुस्तरॆयम्̣ महानदा। तद् अहम्̣ द्रव्य-मात्राम्̣ पारॆ ध्ड़्त्वा समागच्छामि। ततस् त्वाम् ऎकाकिनीम्̣ स्व-प्ड़्ष्ठम् आरॊप्य सुखॆनॊत्तारयिष्यामि।
सा प्राह-सुभग! ऎवम्̣ क्रियताम्। इत्य् उक्त्वाशिषम्̣ वित्तम्̣ तस्मै समर्पयामास।
अथ तॆनाभिहितम्̣-भद्रॆ! परिधानाच्छादन-वस्त्रम् अपि समर्पय। यॆन जल-मध्यॆ निःशंकम्̣ व्रजसि। तथानुष्ठितॆ धूर्तॊ वित्तम्̣ वस्त्र-युगलम्̣ चादाय यथाचिंतित-विषयम्̣ गतः।
सापि कंठ-निवॆशित-हस्त-युगला सॊद्वॆगा नदी-पुलिन-दॆश उपविष्टा यावत् तिष्ठति तावद् ऎतस्मिंन् अंतरॆ काचिच् छ्ड़्गालिका माम्̣स-पिंड-ग्ढ़ीत-वदना तत्राजगाम। आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्तॆ। ऎवम्̣ च द्ड़्ष्ट्वा सा माम्̣स-पिंडम्̣ समुत्स्ड़्ज्य तम्̣ मत्स्यम्̣ प्रत्युपाद्रवत्। अत्रांतरम्̣ आकाशाद् आवतीर्थम्̣ कॊ पि प्रत्युपाद्रवत्। अत्रांतरम् आकाशाद् अवतीर्य कॊ पि ग्ड़्ध्रस् तम्̣ माम्̣स-पिंडम् आदाय पुनः खम् उत्पतात। मत्स्यॊ पि श्ड़्गालिकाम्̣ द्ड़्ष्ट्वा नद्याम्̣ प्रविवॆश। सा श्ड़्गालिकाम्̣ द्ड़्ष्ट्वा नद्याम्̣ प्रविवॆश। सा श्ड़्गालिका व्यर्थ-श्रमा ग्ड़्ध्रम् अवलॊकयंती तया नग्निकया स-स्मितम् अभिहिता-
ग्ड़्ध्रॆणापह्ड़्तम्̣ माम्̣सम्̣ मत्स्यॊ पि सलिलम्̣ गतः।
मत्स्य-माम्̣स-परिभ्रष्टॆ किम्̣ निरीक्ष्यसि जंबुकॆ॥पञ्च_४.७०॥
मित्रम्̣ ह्य् अमित्रताम्̣ यातम् अपरम्̣ मॆ प्रिया मित्रा।
ग्ढ़म् अंयॆन च व्याप्तम्̣ किम् अद्यापि भविष्यति॥पञ्च_४.७१॥
अथवा युक्तम् इदम् उच्यतॆ-
क्षतॆ प्रहारा निपतंत्य् अभीक्ष्णम् अन्न-क्षयॆ वर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवंति वामॆ विधौ सर्वम् इदम्̣ नराणाम्॥पञ्च_४.७२॥
तत् किम्̣ करॊमि? किम् अनॆन सह युढम्̣ करॊमि? किम्̣ वा साम्नैव संबॊध्य ग्ढ़ान् निःसारयामि? किम्̣ वा भॆदम्̣ दानम्̣ वा करॊमि? अथवामुम् ऎव वानर-मित्रम्̣ प्ड़्च्छामि? उक्तम्̣ च-
यः प्ड़्ष्ट्वा कुरुतॆ कार्यम्̣ प्रष्टव्यान् स्व-हितान् गुरून्।
न तस्य जायतॆ विघ्नः कस्मिम्̣श्चिद् अपि कर्मणि॥पञ्च_४.७३॥
ऎवम्̣ संप्रधार्य भूयॊ पि तम् ऎव जंबू-व्ड़्क्षम् आरूढम्̣ कपिम् अप्ड़्च्छत्-भॊ मित्र! पश्य मॆ मंद-भाग्यताम्। तत् संप्रति ग्ढ़म् अपि मॆ बलवत्तरॆण मकरॆण रुढम्। तद् अहम्̣ त्वाम्̣ प्रष्टुम् अभ्यागतः। कथय किम्̣ करॊमि? सामादीनाम् उपायानाम्̣ मध्यॆ कस्यात्र विषयः?
स आह-भॊः क्ड़्तघ्न पाप-चारिन्! मया निषिढॊ पि किम्̣ भूयॊ माम् अनुसरसि। नाहम्̣ तव मूर्खस्यॊपदॆशम् अपि दास्यामि।
तच् छ्रुत्वा मकरः प्राह-भॊ मित्र! सापराधस्य मॆ पूर्व-स्नॆहम् अनुस्म्ड़्त्य हितॊपदॆशम्̣ दॆहि।
वानर आह-नाहम्̣ तॆ कथयिष्यामि। यद् भार्या-वाक्यॆन भवताहम्̣ समुद्रॆ प्रक्षिप्तुम्̣ नीतः। तद् ऎवम्̣ न युक्तम्। यद्यपि भार्या सर्व-लॊकाद् अपि वल्लभा भवति, तथापि न मित्राणि बांधवाश् च भार्या-वाक्यॆन समुद्रॆ प्रक्षिप्यंतॆ। तन् मूर्ख! मूढत्वॆन नाशस् तव मया प्राग् ऎव निवॆदित आसीत्, यतः-
सताम्̣ वचनम् आदिष्टम्̣ मदॆन न करॊति यः।
स विनाशम् अवाप्नॊति घंटॊष्ट्र इव सत्वरम्॥पञ्च_४.७४॥
मकर आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा १३ उज्ज्वलक-रथकार-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ उज्ज्वलकॊ नाम रथकारः प्रतिवसति स्म। स चातीव दारिद्र्यॊपहतश् चिंतितवान्-अहॊ! धिग् इयम्̣ दरिद्रतास्मद्-ग्ढ़ॆ। यतः सर्वॊ पि जनः स्व-कर्मणैव रतस् तिष्ठति। अस्मदीयः पुनर् व्यापारॊ नात्राधिष्ठानॆर्हति। यतः सर्व-लॊकानाम्̣ चिरंतनाश् चतुर्भूमिका ग्ढ़ाः संति। मम च नात्र। तत् किम्̣ मदीयॆन रथकारत्वॆन प्रयॊजनम्? इति चिंतयित्वा दॆशान् निष्क्रांतः।
यावत् किञ्चिद् वनम्̣ गच्छति तावद् गह्वराकार-वन-गहन-मध्यॆ सूर्यास्तम् अनवॆलायाम्̣ स्व-यूथाद् भ्रष्टाम्̣ प्रसव-वॆदनया पीड्यमानाम् उष्ट्रीम् अपश्यत्। स च दासॆरक-युक्ताम् उष्ट्रीम्̣ ग्ढ़ीत्वा स्व-स्थानाभिमुखः प्रस्थितः। ग्ढ़म् आसाद्य रज्जुम्̣ ग्ढ़ीत्वा ताम् उष्ट्रिकाम्̣ बबंध। ततश् च तीक्ष्णम्̣ परशुम् आदाय तस्याः पल्लवानयनार्थम्̣ पर्वतैक-दॆशॆ गतः। तत्र च नूतनानि कॊमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारॊप्य तस्याग्रॆ निचिक्षॆप। तया च तानि शनैः शनैर् भक्षितानि। पश्चात् पल्लव-भक्षण-प्रभावाद् अहर्निशम्̣ पीवर-तनुर् उष्ट्री सञ्जाता। सॊ पि दासॆरकॊ महान् उष्ट्रः सञ्जातः। ततः स नित्यम् ऎव दुग्धम्̣ ग्ढ़ीत्वा स्व-कुटुंबम्̣ परिपालयति।
अथ रथकारॆण वल्लभत्वाद् दासॆरक-ग्रीवायाम्̣ महती घंटा प्रतिबढा। पश्चाद् रथकारॊ व्यचिंतयत्-अहॊ! किम् अंयैर् दुष्क्ड़्त-कर्मभिः। यावन् ममैतस्माद् ऎवॊष्ट्रापरिपालनाद् अस्य कुटुंबस्य भव्यम्̣ सञ्जातम्। तत् किम् अंयॆन व्यापारॆण?
ऎवम्̣ विचिंत्य ग्ढ़म् आगत्य प्रियाम् आह-भद्रॆ! समीचीनॊ यम्̣ व्यापारः। तव संमतिश् चॆत् कुतॊ पि धनिकात् किञ्चिद् द्रव्यम् आदाय मया गुर्जर-दॆशॆ गंतव्यम्̣ कलभ-ग्रहणाय। तावत् त्वयैतौ यत्नॆन रक्षणीयौ। यावद् अहम् अपराम् उष्ट्रीम्̣ नीत्वा समागच्छामि।
ततश् च गुर्जर-दॆशम्̣ गत्वॊष्ट्रीम्̣ ग्ढ़ीत्वा स्व-ग्ढ़म् आगतः। किम्̣ बहुना? तॆन तथा क्ड़्तम्̣ यथा तस्य प्रचुरा उष्ट्राः करभाश् च संमिलिताः। ततस् तॆन महद् उष्ट्र-यूथम्̣ क्ड़्त्वा रक्षा-पुरुषॊ ध्ड़्तः। तस्य प्रतिवर्षम्̣ व्ड़्त्त्या करभम् ऎकम्̣ प्रयच्छति। प्रतिवर्षम् अंयच् चाहर्निशम्̣ दुग्ध-पानम्̣ तस्य निरूपितम्। ऎवम्̣ रथकारॊ पि नित्यम् ऎवॊष्ट्री-करभ-व्यापारम्̣ कुर्वन् सुखॆन तिष्ठति।
अथ तॆ दासॆरका अधिष्ठानॊपवनाहार्थम्̣ गच्छंति। कॊमल-वल्लीर् यथॆच्छया भक्षयित्वा महति सरसि पानीयम्̣ पीत्वा सायंतन-समयॆ मंदम्̣ मंदम्̣ लीलया ग्ढ़म् आगच्छंति। स च पूर्व-दासॆरकॊ मदातिरॆकात् प्ड़्ष्ठ आगत्य मिलति। ततस् तैः कलभैर् अभिहितम्-अहॊ! मंद-मतिर् अयम्̣ दासॆरकॊ यथा यूथाद् भ्रष्टः प्ड़्ष्ठॆ स्थित्वा घंटाम्̣ वादयंन् आगच्छति। यदि कस्यापि दुष्ट-सत्त्वस्य मुखॆ पतिष्यति, तन् नूनम्̣ म्ड़्त्युम् अवाप्स्यति।
अथ तस्य तद्-वनम्̣ गाहमानस्य कश्चित् सिम्̣हॊ घंटा-रवम् आकर्ण्य समायातः। यावद् अवलॊकयति, तावद् उष्ट्री-दासॆरकाणाम्̣ यूथम्̣ गच्छति। ऎकस् तु पुनः प्ड़्ष्ठॆ क्रीडाम्̣ कुर्वन् वल्लरीश् चरन् यावत् तिष्ठति, तावद् अंयॆ दासॆरकाः पानीयम्̣ पीत्वा स्व-ग्ढ़ॆ गताः। सॊ पि वनान् निष्क्रम्य यावद् दिशॊ वलॊकयति, तावन् न कञ्चिन् मार्गम्̣ पश्यति वॆत्ति च। यूथाद् भ्रष्टॊ मंदम्̣ मंदम्̣ ब्ढ़च्-छब्दम्̣ कुर्वन् यावत् कियद्-दूरम्̣ गच्छति, तावत् तच्-छब्दानुसारी सिम्̣हॊ पि क्रमम्̣ क्ड़्त्वा निभ्ड़्तॊ यम्̣ व्यवस्थितः। ततॊ यावद् उष्ट्रः समीपम् आगतः, तावत् सिम्̣हॆन लंभयित्वा ग्रीवायाम्̣ ग्ढ़ीतॊ मारितश् च।
---
अतॊ हम्̣ ब्रवीमि-सताम्̣ वचनम् आदिष्टम् (७४) इति।
अथ तच् छ्रुत्वा मकरः प्राह-
उपदॆश-प्रदात्ड़्̄णाम्̣ नराणाम्̣ हितम् इच्छताम्।
परस्मिंन् इह लॊकॆ च व्यसनम्̣ नॊपपद्यतॆ॥पञ्च_४.७५॥
तत सर्वथा क्ड़्तघ्नस्यापि मॆ कुरु प्रसादम् उपदॆश-प्रदानॆन। उक्तम्̣ च-
उपकारिषु यः साधुः साधुत्वॆ तस्य कॊ गुणः।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यतॆ॥पञ्च_४.७६॥
तद् आकर्ण्य वानरः प्राह-भद्र! यद्य् ऎवम्̣ तर्हि तत्र गत्वा तॆन सह युढम्̣ कुरु। उक्तम्̣ च-
हतस् त्वम्̣ प्राप्स्यसि स्वर्गम्̣ जीवन् ग्ढ़म् अथॊ यशः।
युध्यमानस्य तॆ भावि गुण-द्वयम् अनुत्तमम्॥पञ्च_४.७७॥
उत्तमम्̣ प्रणिपातॆन शूरम्̣ भॆदॆन यॊजयॆत्।
नीचम् अल्प-प्रदानॆन सम-शक्तिम्̣ पराक्रमैः॥पञ्च_४.७८॥
मकर आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा १४ महाचतुरकाख्य-श्ड़्गाल-कथा
आसीत् कस्मिम्̣श्चिद् दॆशॆ महा-चतुरकॊ नाम श्ड़्गालः। तॆन कदाचिद् अरण्यॆ स्वयम्̣ म्ड़्तॊ गजः समासादितः। तस्य समंतात् परिभ्रमति, परम्̣ कठिनाम्̣ त्वचम्̣ भॆत्तुम्̣ न शक्नॊति। अथात्रावसर इतश् चॆतश् च विचरन् कश्चित् सिम्̣हस् तत्रैव प्रदॆशॆ समाययौ।
अथ सिम्̣हम्̣ समागतम्̣ द्ड़्ष्ट्वा स क्षिति-तल-विंयस्त-मौलि-मंडलः सम्̣यॊजित-कर-युगलः स-विनयम् उवाच-स्वामिन्! त्वदीयॊ हम्̣ लागुडिकः स्थितस् त्वद्-अर्थॆ गजम् इमम्̣ रक्षामि। तद् ऎनम्̣ भक्षयतु स्वामी।
तम्̣ प्रणतम्̣ द्ड़्ष्ट्वा सिम्̣हः प्राह-भॊः! नाहम् अंयॆन हतम्̣ सत्त्वम्̣ कदाचिद् अपि भक्षयामि। तत् तवैव गजॊ यम्̣ मया प्रसादीक्ड़्तः।
तच् छ्रुत्वा श्ड़्गालः सानंदम् आह-युक्तम् इदम्̣ स्वामिनॊ निज-भ्ड़्त्यॆषु। उक्तम्̣ च यतः-
अंत्यावस्थॊ पि महान् स्वामि-गुणान् न जहाति शुढतया।
न श्वॆत-भावम् उज्झति शंखः शिखि-भुक्त-मुक्तॊ पि॥पञ्च_४.७९॥
अथ सिम्̣हॆ गतॆ कश्चिद् व्याघ्रः समाययौ। तम् अपि द्ड़्ष्ट्वासौ व्यचिंतयत्-अहॊ! ऎकस् तावद् दुरात्मा प्रणिपातॆनापवाहितः। तत् कथम् इदानीम् ऎनम् अपवाहयिष्यामि? नूनम्̣ शूरॊ यम्। न खलु भॆदम्̣ विना साध्यॊ भविष्यति। उक्तम्̣ च यतः-
न यत्र शक्यतॆ कर्तुम्̣ साम दानम् अथापि वा।
भॆदस् तत्र प्रयॊक्तव्यॊ यतः स वश-कारकः॥पञ्च_४.८०॥
किम्̣ च सर्व-गुण-संपंनॊ पि भॆदॆन बध्यतॆ। उक्तम्̣ च यतः-
अंतः-स्थॆनाविरुढॆन सुव्ड़्त्तॆनातिचारुणा।
अंतर्-भिंनॆन संप्राप्तम्̣ मौक्तिकॆनापि बंधनम्॥पञ्च_४.८१॥
ऎवम्̣ संप्रधार्य तस्याभिमुखॊ भूत्वा गर्वाद् उन्नत-कंधरः स-संभ्रमम् उवाच-माम! कथम् अत्र भवान् म्ड़्त्यु-मुखॆ प्रविष्टः। यॆनैष गजः सिम्̣हॆन व्यापादितः। स च माम् ऎतद् रक्षणम्̣ नियुज्य नद्याम्̣ स्नानार्थम्̣ गतः। तॆन च गच्छता मम समादिष्टम्-यदि कश्चिद् इह व्याघ्रः समायाति, त्वया सुगुप्तम्̣ माम् आवॆदनीयम्। यॆन वनम् इदम्̣ मया निर्व्याघ्रम्̣ कर्तव्यम्। यतः पूर्वम्̣ व्याघ्रॆणैकॆन मया व्यापादितॊ गजः शूंयॆ भक्षयित्वॊच्छिष्टताम्̣ नीतः। तद्-दिनाद् आरभ्य व्याघ्रान् प्रति प्रकुपितॊ स्मि।
तच् छ्रुत्वा व्याघ्रः संत्रस्तम् आह-भॊ भागिनॆय! दॆहि मॆ प्राण-दक्षिणाम्। त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्यॆया। ऎवम् अभिधाय सत्वरम्̣ पलायाञ्चक्रॆ।
अथ गतॆ व्याघ्रॆ तत्र कश्चिद् द्वीपी समायातः। तम् अपि द्ड़्ष्ट्वासौ व्यचिंतयत्-द्ड़्ढ-दम्̣ष्ट्रॊ यम्̣ चित्रकः। तद् अस्य पार्श्वाद् अस्य गजस्य यथा चर्म-च्छॆदॊ भवति तथा करॊमि। ऎवम्̣ निश्चित्य तम् अप्य् उवाच-भॊ भगिनी-सुत! किम् इति चिराद् द्ड़्ष्टॊ सि। कथम्̣ च बुभुक्षित इव लक्ष्यसॆ? तद् अतिथिर् असि मॆ। ऎष गजः सिम्̣हॆन हतस् तिष्ठति। अहम्̣ चास्य तद्-आदिष्टॊ रक्षा-पालः। परम्̣ तथापि यावत् सिम्̣हॊ न समायाति, तावद् अस्य गजस्य माम्̣सम्̣ भक्षयित्वा त्ड़्प्तिम्̣ क्ड़्त्वा द्रुततरम्̣ व्रज।
स आह-माम, तद् ऎवम्̣ तन् न कार्यम्̣ मॆ माम्̣साशनॆन, यतॊ जीवन् नरॊ भद्र-शतानि पश्यति। उक्तम्̣ च-यच् छक्यम्̣ ग्रसितम्̣ यस्य ग्रस्तम्̣ परिणमॆच् च यत् (२३) इत्य् आदि। तत् सर्वथा तद् ऎव भुज्यतॆ यद् ऎव परिणमति। तद् अहम् इतॊ पयास्यामि।
श्ड़्गाल आह-भॊ अधीर! विश्रब्धॊ भूत्वा भक्षय त्वम्। तस्यागमनम्̣ दूरतॊ पि तवाहम्̣ निवॆदयिष्यामि। तथानुष्ठितॆ दीव्पिना भिन्नाम्̣ त्वचम्̣ विज्ञाय जंबूकॆनाभिहितम्-भॊ भगिनी-सुत! गम्यताम्। ऎष सिम्̣हः समायाति।
तच् छ्रुत्वा चित्रकॊ दूरम्̣ प्रणष्टः। अथ यावद् असौ तद्-भॆद-क्ड़्त-द्वारॆण किञ्चिन् माम्̣सम्̣ भक्षयति, तावद् अतिसंक्रुढॊ परः श्ड़्गालः समाययौ। अथ तम् आत्म-तुल्य-पराक्रमम्̣ द्ड़्ष्ट्वा-उत्तमम्̣ प्रणिपातॆन शूरम्̣ भॆदॆन यॊजयॆत् (७८) इति श्लॊकम्̣ पठन् तद्-अभिमुख-क्ड़्त-प्रयाणः स्व-दम्̣ष्ट्राभिस् तम्̣ विदार्य दिशॊ भागम्̣ क्ड़्त्वा स्वयम्̣ सुखॆन चिर-कालम्̣ हस्ति-माम्̣सम्̣ बुभुजॆ।
ऎवम्̣ त्वम् अपि तम्̣ रिपुम्̣ स्व-जातीयम्̣ युढॆन परिभूय दिशॊ-भागम्̣ कुरु। नॊ चॆत् पश्चाद् बढ-मूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि। उक्तम्̣ च यतः-
संभाव्यम्̣ गॊषु संपन्नम्̣ संभाव्यम्̣ ब्राह्मणॆ तपः।
संभाव्यम्̣ स्त्रीषु चापल्यम्̣ संभाव्यम्̣ जातितॊ भयम्॥पञ्च_४.८२॥
अंयच् च-
सुभिक्षाणि विचित्राणि शिथिलाः पौर-यॊषितः।
ऎकॊ दॊषॊ विदॆशस्य स्वजातिर् यद् विरुध्यतॆ॥पञ्च_४.८३॥
मकर आह-कथम् ऎतत्?
वानरॊ ब्रवीत्-
कथा १५ चित्रांग-नाम-सारमॆय-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ चित्रांगॊ नाम सारमॆयः। तत्र च चिर-कालम्̣ दुर्भिक्षम्̣ पतितम्। अन्नाभावात् सारमॆयादयॊ निष्कुलताम्̣ गंतुम् आरब्धाः। अथ चित्रांगः क्षुत्क्षाम-कंठस् तद्-भयाद् दॆशांतरम्̣ गतः। तत्र च कस्मिम्̣श्चित् पुरॆ कस्यचिद् ग्ढ़-मॆधिनॊ ग्ढ़िण्याः प्रसादॆन प्रतिदिनम्̣ ग्ढ़म्̣ प्रविश्य विविधान्नानि भक्षयन् पराम्̣ त्ड़्प्तिम्̣ गच्छति। परम्̣ तद्-ग्ढ़ाद् बहिर् निष्क्रांतॊ अंयैर् मदॊढत-सारमॆयैः सर्व-दिक्षु परिव्ड़्त्य सर्वांगम्̣ दम्̣ष्ट्राभिर् विदार्यतॆ। ततस् तॆन विचिंतितवान्-अहॊ! वरम्̣ स्व-दॆशॊ यत्र दुर्भिक्षॆपि सुखॆन स्थीयतॆ। न च कॊ पि युढम्̣ करॊति। तद् ऎवम्̣ स्व-नगरम्̣ व्रजामि इत्य् अवधार्य स्व-स्थानम्̣ प्रति जगाम।
अथासौ दॆशांतरात् समायातः सर्वैर् अपि स्वजनैः प्ड़्ष्टः-भॊश् चित्रांग! कथयास्माकम्̣ दॆशांतर-वार्ताम्। कीद्ड़्ग् दॆशः? किम्̣ चॆष्टितम्̣ लॊकस्य? क आहारः? कश् च व्यवहारस् तत्र इति।
स आह-किम्̣ कथ्यतॆ विदॆशस्य स्वरूप-विषयः? सुभिक्षाणि विचित्राणि शिथिलाः पौर-यॊषितः (८३) इति पठति।
सॊ पि मकरस् तद्-उपदॆशम्̣ श्रुत्वा क्ड़्त-मरण-निश्चयॊ वानरम् अनुज्ञाप्य स्वाश्रयम्̣ गतः। तत्र च तॆन स्व-ग्ढ़-प्रविष्टॆनाततायिना सह विग्रहम्̣ क्ड़्त्वा द्ड़्ढ-सत्त्वावष्टंभनाच् च तम्̣ व्यापाद्य स्वाश्रयम्̣ च लब्ध्वा सुखॆन चिर-कालम् अतिष्ठत्। साध्व् इदम् उच्यतॆ-
अक्ड़्त्वा पौरुषम्̣ या श्रीः किम्̣ तयालस-भाग्यया।
कुरंगॊ पि समश्नाति दैवाद् उपनतम्̣ त्ड़्णम्॥पञ्च_४.८४॥
इति श्री-विष्णु-शर्म-विरचितॆ पञ्चतंत्रॆ लब्ध-प्रणाशम् नाम चतुर्थम् तंत्रम् समाप्तम्॥४।|

No comments:

Post a Comment