Tuesday, May 15, 2012

पञ्चतन्त्रम् ०३


लेखक: विष्णु शर्मा
पञ्चतन्त्रम्
अथ मित्र-संप्राप्तिः
अथॆदम् आरभ्यतॆ मित्र-संप्राप्तिर् नाम द्वितीयम्̣ तंत्रम्। यस्यायम् आद्यः श्लॊकः-
असाधना अपि प्राज्ञा बुढिमनॊत् बहु-श्रुताः।
साधयंत्य् आशु कार्याणि काकाखु-म्ड़्ग-कूर्मवत्॥पञ्च_२.१॥
तद् यथानुश्रूयतॆ-
प्रस्तावना-कथा लघुपतनक-चित्रग्रीव-व्ड़्त्तांतः
अस्ति दाक्षिणात्यॆ जनपदॆ महिलारॊप्यम्̣ नाम नगरम्। तस्य नातिदूरस्थॊ महॊच्छ्रायवान् नाना-विहंगॊपभुक्त-फलः कीटैर् आव्ड़्त-कॊटरश् छायाश्वासित-पथिक-जन-समूहॊ अंयग्रॊध-पादपॊ महान्। अथवा युक्तम्-
छाया-सुप्त-म्ड़्गः शकुंत-निवहैर् विष्वग्-विलुप्त-च्छदः
कीटैर् आव्ड़्त-कॊटरः कपि-कुलैः स्कंधॆ क्ड़्त-प्रश्रयः।
विश्रब्धम्̣ मधुपैर् निपीत-कुसुमः श्लाघ्यः स ऎव द्रुमः
सर्वांगैर् बहु-सत्त्व-संग-सुखदॊ भू-भार-भूतॊ परः॥पञ्च_२.२॥
तत्र च लघुपतनकॊ नाम वायसः प्रतिवसति स्म। स कदाचित् प्राण-यात्रार्थम्̣ पुरम् उद्दिश्य प्रचलितॊ यावत् पश्यति, तावज् जाल-हस्तॊ तिक्ड़्ष्ण-तनुः स्फुटित-चरण ऊर्ध्व-कॆशॊ यम-किंकराकारॊ नरः सम्̣मुखॊ बभूव। अथ तम्̣ द्ड़्ष्ट्वा शंकित-मना व्यचिंतयत्-यद् अयम्̣ दुरात्माद्य ममाश्रय-वट-पादप-संमुखॊ भ्यॆति। तन् न ज्ञायतॆ किम् अद्य वट-वासिनाम्̣ विहंगमानाम्̣ संक्षयॊ भविष्यति न वा।
ऎवम्̣ बहुविधम्̣ विचिंत्य तत्-क्षणान् निव्ड़्त्य तम् ऎव बट-पादपम्̣ गत्वा सर्वान् विहंगमान् प्रॊवाच-भॊः! अयम्̣ दुरात्मा लुब्धकॊ जाल-तंडुल-हस्तः समभ्यॆति। तत् सर्वथा तस्य न विश्वसनीयम्। ऎष जालम्̣ प्रसार्य तंडुलान् प्रक्षॆप्स्यति। तॆ तंडुला भवद्भिः सर्वैर् अपि कालकूट-सद्ड़्शा द्रष्टव्याः।
ऎवम्̣ वदतस् तस्य स लुब्धकस् तत्र बट-तल आगत्य जालम्̣ प्रसार्य सिंदु-वार-सद्ड़्शाम्̣स् तंडुलान् प्रक्षिप्य नातिदूरम्̣ गत्वा निभ्ड़्तः स्थितः। अथ यॆ पक्षिणस् तत्र स्थितास् तॆ लघु-पतनक-वाक्यार्गलया निवारितास् ताम्̣स् तंडुलान् हालाहालांकुरान् इव वीक्षमाणा निभ्ड़्तास् तस्थुः।
अत्रांतरॆ चित्रग्रीवॊ नाम कपॊतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमम्̣स् ताम्̣स् तंडुलान् दूरतॊ पि पश्यन् लघुपतनकॆन निवार्यमाणॊ पि जिह्वा-लौल्याद् भक्षणार्थम् अपतत्। स-परिवारॊ निबढश् च। अथवा साध्व् इदम् उच्यतॆ-
जिह्वा-लौल्य-प्रसक्तानाम्̣ जल-मध्य-निवासिनाम्।
अचिंतितॊ वधॊ ज्ञानाम्̣ मीनानाम् इव जायतॆ॥पञ्च_२.३॥
अथवा दैव-प्रतिपतिकूलतया भवत्य् ऎवम्। न तस्य दॊषॊ स्ति। उक्तम्̣ च-
पौलस्त्यः कथम् अंय-दार-हरणॆ दॊषम्̣ न विज्ञातवान्
रामॆणापि कथम्̣ न हॆम-हरिणस्यासंभवॊ लक्षितः।
अक्षैश् चापि युधिष्ठिरॆण सहसा प्राप्तॊ ह्य् अनर्थः कथम्̣
प्रत्यासन्न-विपत्ति-मूढ-मनसाम्̣ प्रायॊ मतिः क्षीयतॆ॥पञ्च_२.४॥
तथा च-
क्ड़्तांत-पाश-बढानाम्̣ दैवॊपहत-चॆतसाम्।
बुढयः कुब्ज-गामिंयॊ भवंति महताम् अपि॥पञ्च_२.५॥
अत्रांतरॆ लुब्धकस् तान् बढान् विज्ञाय प्रह्ड़्ष्ट-मनाः प्रॊद्यत-यष्टिस् तद्-वधार्थम्̣ प्रधावितः। चित्रग्रीवॊ प्य् आत्मानम्̣ स-परिवारम्̣ बढम्̣ मत्वा लुब्धकम् आयांतम्̣ द्ड़्ष्ट्वा तान् कपॊतान् ऊचॆ-अहॊ, न भॆतव्यम्। उक्तम्̣ च-
व्यसनॆष्व् ऎव सर्वॆषु यस्य बुढिर् न हीयतॆ।
स तॆषाम्̣ पारम् अभ्यॆति तत्-प्रभावाद् असम्̣शयम्॥पञ्च_२.६॥
संपत्तौ च विपत्तौ च महताम् ऎक-रूपता।
उदयॆ सविता रक्तॊ रक्तश् चास्त-मयॆ तथा॥पञ्च_२.७॥
तत् सर्वॆ वयम्̣ हॆलयॊड्डीय स-पाश-जाला अस्यादर्शनम्̣ गत्वा मुक्तिम्̣ प्राप्नुमः। नॊ चॆद् भय-विक्लवाः संतॊ हॆलया समुत्पातम्̣ न करिष्यथ। ततॊ म्ड़्त्युम् अवाप्स्यथ। उक्तम्̣ च-
तंतवॊ प्य् आयता नित्यम्̣ तंतवॊ बहुलाः समाः।
बहून् बहुत्वाद् आयासान् सहंतीत्य् उपमा सताम्॥पञ्च_२.८॥
तथानुष्ठितॆ लुब्धकॊ जालम् आदायाकाशॆ गच्छताम्̣ तॆषाम्̣ प्ड़्ष्ठतॊ भूमिस्थॊ पि पर्यधावत्। तत ऊर्ध्वानंः श्लॊकम् ऎनम् अपठत्।
जालम् आदाय गच्छंति सम्̣हताः पक्षिणॊ प्य् अमी।
यावच् च विवदिष्यंतॆ पतिष्यंति न सम्̣शयः॥पञ्च_२.९॥
लघुपतनकॊ पि प्राण-यात्रा-क्रियाम्̣ त्यक्त्वा किम् अत्र भविष्यंतीति कुतूहलात् तत्-प्ड़्ष्ठतॊ नुसरति। अथ द्ड़्ष्टॆर् अगॊचरताम्̣ गतान् विज्ञाय लुब्धकॊ निराशः श्लॊकम् अपठन् निव्ड़्त्तश् च-
नहि भवति यन् न भाव्यम्̣ भवति च भाव्यम्̣ विनापि यत्नॆन।
करतल-गतम् अपि नश्यति यस्य हि भवितव्यता नास्ति॥पञ्च_२.१०॥
तथा च-
पराङ्मुखॆ विधौ चॆत् स्यात् कथञ्चिद् द्रविणॊदयः।
तत् सॊ अंयद् अपि संग्ढ़्य याति शंख-निधिर् यथा॥पञ्च_२.११॥
तद् आस्ताम्̣ तावद् विहंगामिष-लॊभॊ यावत् कुटुंब-वर्तनॊपाय-भूतम्̣ जालम् अपि मॆ नष्टम्। चित्रग्रीवॊ पि लुब्धकम् अदर्शनीभूतम्̣ ज्ञात्वा तान् उवाच-भॊः! निव्ड़्त्तः स दुरात्मा लुब्धकः। तत् सर्वैर् अपि स्वस्थैर् गम्यताम्̣ महिलारॊप्यस्य प्राग्-उत्तर-दिग्-भागॆ। तत्र मम सुह्ड़्द् धिरण्यकॊ नाम मूषकः सर्वॆषाम्̣ पाश-च्छॆदम्̣ करिष्यति। उक्तम्̣ च-
सर्वॆषाम् ऎव मर्त्यानाम्̣ व्यसनॆ समुपस्थितॆ।
वाङ्-मात्रॆणापि साहाय्यम्̣ मित्राद् अंयॊ न संदधॆ॥पञ्च_२.१२॥
ऎवम्̣ तॆ कपॊताश् चित्रग्रीवॆण संबॊधिता महिलारॊप्यॆ नगरॆ हिरण्यक-बिल-दुर्गम्̣ प्रापुः। हिरण्यकॊ पि सहस्र-मुख-बिल-दुर्गम्̣ प्रविष्टः संन् अकुतॊभयः सुखॆनास्त। अथवा साध्व् इदम् उच्यतॆ-
दम्̣ष्ट्रा-विरहितः सर्पॊ मद-हीनॊ यथा गजः।
सर्वॆषाम्̣ जायतॆ वश्यॊ दुर्ग-हीनस् तथा अंड़्पः॥पञ्च_२.१३॥
तथा च-
न गजानाम्̣ सहस्रॆण न च लक्षॆण वाजिनाम्।
तत् कर्म सिध्यतॆ राज्ञाम्̣ दुरॆणैकॆन यद् रणॆ॥पञ्च_२.१४॥
शतम् ऎकॊ पि संधत्तॆ प्राकारस्थॊ धनुर्धरः।
तस्माद् दुर्गम्̣ प्रशम्̣संति नीति-शास्त्र-विदॊ जनाः॥पञ्च_२.१५॥
अथ चित्रग्रीवॊ बिलम् आसाद्य तार-स्वरॆण प्रॊवाच-भॊ भॊ मित्र हिरण्यक! सत्वरम् आगच्छ। महती मॆ व्यसनावस्था वर्ततॆ।
तच् छ्रुत्वा हिरण्यकॊ पि बिल-दुर्गांतर्गतः सन् प्रॊवाच-भॊः! कॊ भवान्? किम् अर्थम् आयातः? किम्̣ कारणम्? कीद्ड़्क् तॆ व्यसनावस्थानाम्? तत् कथ्यताम् इति।
तच् छ्रुत्वा चित्रग्रीव आह-भॊः! चित्रग्रीवॊ नाम कपॊत-राजॊ हम्̣ तॆ सुह्ड़्त्। तत् सत्वरम् आगच्छ। गुरुतरम्̣ प्रयॊजनम् अस्ति।
तद् आकर्ण्य पुलकित-तनुः प्रह्ड़्ष्टात्मा स्थिर-मनास् त्वरमाणॊ निष्क्रांतः। अथवा साध्व् इदम् उच्यतॆ-
सुह्ड़्दः स्नॆह-संपन्ना लॊचनानंद-दायिनः।
ग्ढ़ॆ ग्ढ़वताम्̣ नित्यम्̣ नागच्छंति महात्मनाम्॥पञ्च_२.१६॥
आदित्यस्यॊदयम्̣ तात तांबूलम्̣ भारती कथा।
इष्टा भार्या सुमित्रम्̣ च अपूर्वाणि दिनॆ दिनॆ॥पञ्च_२.१७॥
सुह्ड़्दॊ भवनॆ यस्य समागच्छंति नित्यशः।
चित्तॆ च तस्य सौख्यस्य न किञ्चित् प्रतिमम्̣ सुखम्॥पञ्च_२.१८॥
अथ चित्रम्̣ ग्रीवम्̣ सपरिवारम्̣ पाश-बढम् आलॊक्य हिरण्यकः स-विषादम् इदम् आह-भॊः, किम् ऎतत्?
स आह-भॊः, जानंन् अपि किम्̣ प्ड़्च्छसि? उक्तम्̣ च यतः-
यस्माच् च यॆन च यदा च यथा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म।
तस्माच् च तॆन च तदा च तथा च तच् च
तावच् च तत्र च क्ड़्तांत-वशाद् उपैति॥पञ्च_२.१९॥
तत् प्राप्तम्̣ मयैतद् बंधनम्̣ जिह्वा-लौल्यात्। सांप्राप्तम्̣ त्वम्̣ सत्वरम्̣ पाश-विमॊक्षम्̣ कुरु। तद् आकर्ण्य हिरण्यकः प्राह-
अर्धार्धाद् यॊजन-शताद् आमिषम्̣ वीक्षतॆ खगः।
सॊ पि पार्श्व-स्थितम्̣ दैवाद् बंधनम्̣ न च पश्यति॥पञ्च_२.२०॥
तथा च-
रवि-निशाकरयॊर् ग्रह-पीडनम्̣
गज-भुजंग-विहंगम-बंधनम्।
मतिमताम्̣ च निरीक्ष्य दरिद्रता
विधिर् अहॊ बलवान् इति मॆ मतिः॥पञ्च_२.२१॥
तथा च-
व्यॊमैकांत-विचारिणॊ पि विहगाः संप्राप्नुवंत्य् आपदम्̣
बध्यंतॆ निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि।
दुर्नीतम्̣ किम् इहास्ति किम्̣ च सुक्ड़्तम्̣ कः स्थान-लाभॆ गुणः
कालः सर्व-जनान् प्रसारित-करॊ ग्ढ़्णाति दूराद् अपि॥पञ्च_२.२२॥
ऎवम् उक्त्वा चित्रग्रीवस्य पाशम्̣ छॆत्तुम् उद्यतम्̣ स तम् आह-भद्र, मा मैवम्̣ कुरु। प्रथमम्̣ मम भ्ड़्त्यानाम्̣ पाश-च्छॆदम्̣ कुरु। तद् अनु ममापि च।
तच् छ्रुत्वा कुपितॊ हिरण्यकः प्राह-भॊः! न युक्तम् उक्तम्̣ भवता। यतः स्वामिनॊ नंतरम्̣ भ्ड़्त्याः।
स आह-भद्र, मा मैवम्̣ वद। मद्-आश्रयाः सर्व ऎतॆ वराकाः। अपरम्̣ स्व-कुटुंबम्̣ परित्यज्य समागताः। तत् कथम् ऎतावन्-मात्रम् अपि सम्̣मानम्̣ न करॊमि। उक्तम्̣ च-
यः सम्̣मानम्̣ सदा धत्तॆ भ्ड़्त्यानाम्̣ क्षितिपॊ धिकम्।
वित्ताभावॆपि तम्̣ द्ड़्ष्ट्वा तॆ त्यजंति न कर्हिचित्॥पञ्च_२.२३॥
तथा च-
विश्वासः संपदाम्̣ मूलम्̣ तॆन यूथपतिर् गजः।
सिम्̣हॊ म्ड़्गाधिपत्यॆपि न म्ड़्गैः परिवार्यतॆ॥पञ्च_२.२४॥
अपरम्̣ मम कदाचित् पाश-च्छॆदॆ कुर्वतस् तॆ दंत-भंगॊ भवति। अथवा दुरात्मा लुब्धकः संभ्यॆति। तन् नूनम्̣ नरक-पात ऎव। उक्तम्̣ च-
सदाचारॆषु भ्ड़्त्यॆषु सम्̣सीदत्सु च यः प्रभुः।
सुखी स्यान् नरकम्̣ याति परत्रॆह च सीदति॥पञ्च_२.२५॥
तच् छ्रुत्वा प्रह्ड़्ष्टॊ हिरण्यकः प्राह-भॊः, वॆद्म्य् अहम्̣ राज-धर्मम्। परम्̣ मया तव परीक्षा क्ड़्ता। तत् सर्वॆषाम्̣ पूर्वम्̣ पाश-च्छॆदम्̣ करिष्यामि। भवान् अप्य् अनॆन बहु-कपॊत-परिवारॆण भविष्यति। उक्तम्̣ च-
कारुण्यम्̣ सम्̣विभागश् च यथा भ्ड़्त्यॆषु लक्ष्यतॆ।
चित्तॆनानॆन तॆ शंक्या त्रैलॊक्यस्यापि नाथता॥पञ्च_२.२६॥
ऎवम् उक्त्वा सर्वॆषाम्̣ पाश-च्छॆदम्̣ क्ड़्त्वा हिरण्यकश् चित्रग्रीवम् आह-मित्र, गम्यताम् अधुना स्वाश्रयम्̣ प्रति। भूयॊ पि व्यसनॆ प्राप्तॆ समागंतव्यम् इति।
तान् संप्रॆष्य पुनर् अपि दुर्गम्̣ प्रविष्टः। चित्रग्रीवॊ पि सपरिवारः स्वाश्रयम् अगमत्। अथवा साध्व् इदम् उच्यतॆ-
मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अपि वै यतः।
तस्मान् मित्राणि कुर्वीत समानांय् ऎव चात्मनः॥पञ्च_२.२७॥
लघुपतनकॊ पि वायसः सर्वम्̣ तम्̣ चित्रग्रीव-बंधु-मॊक्षम् अवलॊक्य विस्मितमना व्यचिंतयत्-अहॊ बुढिर् अस्य हिरण्यकस्य शक्तिश् च दुर्ग-सामग्री च। तद् ईद्ड़्ग् ऎव विधि-विहंगानाम्̣ बंधन-मॊक्षात्मकः। अहम्̣ च न कस्यचिद् विश्वसिमि चल-प्रक्ड़्तिश् च। तदाप्य् ऎनम्̣ मित्रम्̣ करॊमि। उक्तम्̣ च-
अपि संपूर्णता-युक्तैः कर्तव्याः सुह्ड़्दॊ बुधैः।
नदीशः परिपूर्णॊ पि चंद्रॊदयम् अपॆक्षतॆ॥पञ्च_२.२८॥
ऎवम्̣ संप्रधार्य पादपाद् अवतीर्य बिल-द्वारम् आश्रित्य चित्रग्रीववच् छब्दॆन हिरण्यकम्̣ समाहूतवान्-ऎह्य् ऎहि भॊ हिरण्यक, ऎहि।
तच् छब्दम्̣ श्रुत्वा हिरण्यकॊ व्यचिंतयत्-किम् अंयॊ पि कश्चित् कपॊतॊ बंधन-शॆषस् तिष्ठति यॆन माम्̣ व्याहरति। आह च-भॊः! कॊ भवान्?
स आह-अहम्̣ लघुपतनकॊ नाम वायसः।
तच् छ्रुत्वा विशॆषाद् अंतर्लीनॊ हिरण्यक आह-भॊः! द्रुतम्̣ गम्यताम् अस्मात् स्थानात्।
वायस आह-अहम्̣ तव पार्श्वॆ गुरु-कार्यॆण समागतः। तत् किम्̣ न क्रियतॆ मया सह दर्शनम्?
हिरण्यक आह-न मॆस्ति त्वया सह संगमॆन प्रयॊजनम् इति।
स आह-भॊः! चित्रग्रीवस्य मया तव सकाशात् पाश-मॊक्षणम्̣ द्ड़्ष्टम्। तॆन मम महती प्रीतिः सञ्जाता। तत् कदाचिन् ममापि बंधनॆ जातॆ तव पार्श्वान् मुक्तैर् भविष्यति। तत् क्रियताम्̣ मया सह मैत्री।
हिरण्यक आह-अहॊ त्वम्̣ भॊक्ता। अहम्̣ तॆ भॊज्य-भूतः। तत् का त्वया सह मम मैत्री? तद् गम्यताम्। मैत्री विरॊध-भावात् कथम्? उक्तम्̣ च-
ययॊर् ऎव समम्̣ वित्तम्̣ ययॊर् ऎव समम्̣ कुलम्।
तयॊर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयॊः॥पञ्च_२.२९॥
तथा च-
यॊ मित्रम्̣ कुरुतॆ मूढ आत्मनॊ सद्ड़्शम्̣ कुधीः।
हीनम्̣ वाप्य् अधिकम्̣ वापि हास्यताम्̣ यात्य् असौ जनः॥पञ्च_२.३०॥
तद् गम्यताम् इति।
वायस आह-भॊ हिरण्यक! ऎषॊ हम्̣ तव दुर्ग-द्वार उपविष्टः। यदि त्वम्̣ मैत्री न करॊषि ततॊ हम्̣ प्राण-मॊक्षणम्̣ तवाग्रॆ करिष्यामि। अथवा प्रायॊपवॆशनम्̣ मॆ स्यात् इति।
हिरण्यक आह-भॊः! त्वया वैरिणा सह कथम्̣ मैत्रीम्̣ करॊमि? उक्तम्̣ च-
वैरिणा न हि संदध्यात् सुश्लिष्टॆनापि संधिना।
सुतप्तम् अपि पानीयम्̣ शमयत्य् ऎव पावकम्॥पञ्च_२.३१॥
वायस आह-भॊः! त्वया सह दर्शनम् अपि नास्ति। कुतॊ वैरम्? तत् किम् अनुचितम्̣ वदसि?
हिरण्यक आह-द्विविधम्̣ वैरम्̣ भवति। सहजम्̣ क्ड़्त्रिमम्̣ च। तत् सहज-वैरी त्वम् अस्माकम्। उक्तम्̣ च-
क्ड़्त्रिमम्̣ नाशम् अभ्यॆति वैरम्̣ द्राक् क्ड़्त्रिमैर् गुणैः।
प्राण-दानम्̣ विना वैरम्̣ सहजम्̣ याति न क्षयम्॥पञ्च_२.३२॥
वायस आह-भॊः! द्विविधस्य वैरस्य लक्षणम्̣ श्रॊतुम् इच्छामि। तत् कथ्यताम्।
हिरण्यक आह-भॊः! कारणॆन निर्व्ड़्तम्̣ क्ड़्त्रिमम्। तत्-तद्-अर्हॊपकार-करणाद् गच्छति। स्वाभाविकम्̣ पुनः कथम् अपि न गच्छति। तद् यथा नकुल-सर्पाणाम्̣, शष्पभुङ्-नखायुधानाम्̣, जल-वह्ंयॊः, दॆव-दैत्यानाम्̣, सारमॆय-मार्जराणाम्̣, ईश्वर-दरिद्राणाम्̣, सपत्नीनाम्̣, सिम्̣ह-गजानाम्̣, लुब्धक-हरिणानाम्̣, श्रॊत्रिय-भ्रष्ट-क्रियाणाम्̣, मूर्क-पंडितानाम्̣, पतिव्रता-कुलटानाम्̣, सज्जन-दुर्जनानाम्। न कश्चित् कॆनापि व्यापादितः, तथापि प्राणान् संतापयंति।
वायस आह-भॊः! अकारणम् ऎतत्। श्रूयताम्̣ मॆ वचनम्-
कारणान् मित्रताम् ऎति कारणाद् याति शत्रुताम्।
तस्मान् मित्रत्वम् ऎवात्र यॊज्यम्̣ वैरम्̣ न धीमता॥पञ्च_२.३३॥
तस्मात् कुरु मया सह समागमम्̣ मित्र-धर्मार्थम्।
हिरण्यक आह-भॊः, श्रूयताम्̣ नीति-सर्वस्वम्-
सक्ड़्द् दुष्टम् अपीष्टम्̣ यः पुनः संधातुम् इच्छति।
स म्ड़्त्युम् उपग्ढ़्णाति गर्भम् अश्वतरी यथा॥पञ्च_२.३४॥
अथवा गुणवान् अहम्̣, न मॆ कश्चिद् वैर-यातनाम्̣ करिष्यति। ऎतद् अपि न संभाव्यम्। उक्तम्̣ च-
सिम्̣हॊ व्याकरणस्य कर्तुर् अहरत् प्राणान् पिर्यान् पाणिनॆर्
मीमाम्̣सा-क्ड़्तम् उन्ममाथ सहसा हस्ती मुनिम्̣ जैमिनिम्।
छंदॊ-ज्ञान-निधिम्̣ जघान मकरॊ वॆला-तटॆ पिंगलम्
अज्ञानाव्ड़्त-चॆतसाम् अतिरुषा कॊ र्थस् तिरश्चाम्̣ गुणैः॥पञ्च_२.३५॥
वायस आह-अस्त्य् ऎतत्। यथापि श्रूयताम्-
उपकाराच् च लॊकानाम्̣ निमित्तान् म्ड़्ग-पक्षिणाम्।
भयाल् लॊभाच् च मूर्खाणाम्̣ मैत्री स्याद् दर्शनात् सताम्॥पञ्च_२.३६॥
म्ड़्द्-घट इव सुख-भॆद्यॊ दुःसंधानश् च दुर्जनॊ भवति।
सुजनस् तु कनक-घट इव दुर्भॆदः सुकर-संधिश् च॥पञ्च_२.३७॥
इक्षॊर् अग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशॆषः।
तद्वत् सज्जन-मैत्री-विपरीतानाम्̣ तु विपरीता॥पञ्च_२.३८॥
तथा च-
आरंभ-गुर्वी क्षयिणी क्रमॆण लघ्वी पुरा व्ड़्ढिमती च पश्चात्।
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायॆव मैत्री खल-सज्जनानाम्॥पञ्च_२.३९॥
तत् साधुर् अहम्। अपरम्̣ त्वाम्̣ शपथादिभिर् निर्भयम्̣ करिष्यामि।
स आह-न मॆस्ति तॆ शपथैः प्रत्ययः। उक्तम्̣ च-
शपथैः संधितस्यापि न विश्वासम्̣ व्रजॆद् रिपॊः।
श्रूयतॆ शपथम्̣ क्ड़्त्वा व्ड़्त्रः शक्रॆण सूदितः॥पञ्च_२.४०॥
न विश्वासम्̣ विना शत्रुर् दॆवानाम् अपि सिध्यति।
विश्वासात् त्रिदशॆंद्रॆण दितॆर् गर्भॊ विदारितः॥पञ्च_२.४१॥
अंयच् च-
ब्ढ़स्पतॆर् अपि प्राज्ञस् तस्मान् नैवात्र विश्वसॆत्।
य इच्छॆद् आत्मनॊ बुढिम् आयुष्यम्̣ च सुखानि च॥पञ्च_२.४२॥
तथा च-
सुसूक्ष्मॆणापि रंध्रॆण प्रविश्याभ्यंतरम्̣ रिपुः।
नाशयॆच् च शनैः पश्चात् प्लवम्̣ सलिल-पूरवत्॥पञ्च_२.४३॥
न विश्वसॆद् अविश्वस्तॆ विश्वस्तॆपि न विश्वसॆत्।
विश्वासाद् भयम् उत्पन्नम्̣ मूलांय् अपि निक्ड़्ंतति॥पञ्च_२.४४॥
न बध्यतॆ ह्य् अविश्वस्तॊ दुर्बलॊ पि बलॊत्कटैः।
विश्वस्ताश् चाशु बध्यंतॆ बलवंतॊ पि दुर्बलैः॥पञ्च_२.४५॥
सुक्ड़्त्यम्̣ विष्णु-गुप्तस्य मित्राप्तिर् भार्गवस्य च।
ब्ढ़स्पतॆर् अविश्वासॊ नीतिर्-संधिस् त्रिधा स्थितः॥पञ्च_२.४६॥
तथा च-
महताप्य् अर्थ-सारॆण यॊ विश्वसिति शत्रुषु।
भार्यासु सुविरक्तासु तद्-अंतम्̣ तस्य जीवितम्॥पञ्च_२.४७॥
तच् छ्रुत्वा लघुपतनकॊ पि निरुत्तरश् चिंतयामास-अहॊ, बुढि-प्रागल्भ्यम् अस्य नीति-विषयॆ। अथवा स ऎवास्यॊपरि मैत्री-पक्षपातः। स आह-भॊ हिरण्यक!
सताम्̣ साप्तपदम्̣ मैत्रम् इत्य् आहुर् विबुधा जनाः।
तस्मात् त्वम्̣ मित्रताम्̣ प्राप्तॊ वचनम्̣ मम तच् छ्ड़्णु॥पञ्च_२.४८॥
दुर्गस्थॆनापि त्वया मया सह नित्यम् ऎवालापॊ गुण-दॊष-सुभाषित-गॊष्ठी-कथाः सर्वदा कर्तव्याः, यद्य् ऎवम्̣ न विश्वसिषि।
तच् छ्रुत्वा हिरण्यकॊ पि व्यचिंतयत्-विदग्ध-वचनॊ यम्̣ द्ड़्श्यतॆ लघुपतनकः सत्य-वाक्यश् च तद् युक्तम् अनॆन मैत्री-करणम्। परम्̣ कदाचिन् मम दुर्गॆ चरण-पातॊ पि न कार्यः। उक्तम्̣ च-
भीत-भीतैः पुरा शत्रुर् मंदम्̣ मंदम्̣ विसर्पति।
भूमौ प्रहॆलया पश्चाज् जार-हस्तॊ अंगनास्व् इव॥पञ्च_२.४९॥
तच् छ्रुत्वा वायस आह-भद्र, ऎवम्̣ भवतु। ततः-प्रभ्ड़्ति तौ द्वाव् अपि सुभाषित-गॊष्ठी-सुखम् अनुभवंतौ तिष्ठतः। परस्परम्̣ क्ड़्तॊपकारौ कालम्̣ नयतः। लघुपतनकॊ पि माम्̣स-शकलानि मॆध्यानि बलिशॆषाण्य् अंयानि वात्सल्याह्ड़्तानि पक्वान्न-विशॆषाणि हिरण्यकार्थम् आनयति। हिरण्यकॊ पि तंडुलान् अंयाम्̣श् च भक्ष्य-विशॆषाल् लघुपतनकार्थम्̣ रात्राव् आह्ड़्त्य तत्-कालायातस्यार्पयति। अथवा युज्यतॆ द्वयॊर् अप्य् ऎतत्। उक्तम्̣ च-
ददाति प्रतिग्ढ़्णाति गुह्यम् आख्याति प्ड़्च्छति।
भुंक्तॆ भॊजायतॆ चैव षड्-विधम्̣ प्रीति-लक्षणम्॥पञ्च_२.५०॥
नॊपकारं विना प्रीतिः कथञ्चित् कस्यचिद् भवॆत्।
उपयाचितदानॆन यतॊ दॆवा अभीष्टदाः ॥ पञ्च_२.५१॥
तावत्प्रीतिर्भवॆल्लोकॆ यावद् दानं प्रदीयतॆ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्॥ पञ्च_२.५२॥
पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम्।
यत्प्रभावादपि द्वॆषॊ मित्रतां याति तत्क्षणात् ॥ पञ्च_२.५३॥
पुत्राद् अपि प्रियतरम्̣ खलु तॆन दानम्̣
मंयॆ पशॊर् अपि विवॆक-विवर्जितस्य।
दत्तॆ खलॆ तु निखिलम्̣ खलु यॆन दुग्धम्̣
नित्यम्̣ ददाति महिषी ससुतापि पश्य॥पञ्च_२.५४॥
किम्̣ बहुना-
प्रीतिम्̣ निरंतराम्̣ क्ड़्त्वा दुर्भॆद्याम्̣ नख-माम्̣सवत्।
मूषकॊ वायसश् चैव गतौ क्ड़्त्रिम-मित्रताम्॥पञ्च_२.५५॥
ऎवम्̣ स मूषकस् तद्-उपकार-रञ्जितस् तथा विश्वस्तॊ यथा तस्य पक्ष-मध्यॆ प्रविष्टस् तॆन सह सर्वदैव गॊष्ठीम्̣ करॊति। अथांयस्मिंन् अहनि वायसॊ श्रु-पूर्ण-नयनः समभ्यॆत्य सगद्गदम्̣ तम् उवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मॆ सांप्रतम्̣ दॆशस्यास्यॊपरि तद् अंयत्र यास्यामि।
हिरण्यक आह-भद्र किम्̣ विरक्तॆः कारणम्।
स आह-भद्र, श्रूयताम्̣। अत्र दॆशॆ महत्यानाव्ड़्ष्ट्या दुर्भिक्षम्̣ सञ्जातम्। दुर्भिक्षत्वाज् जनॊ बुभुक्षा-पीडितः कॊ पि बलि-मात्रम् अपि न प्रयच्छति। अपरम्̣ ग्ढ़ॆ ग्ढ़ॆ बुभुक्षित-जनैर् विहंगानाम्̣ बंधनाय पाशाः प्रगुणीक्ड़्ताः संति। अहम् अप्य् आयुः-शॆषतया पाशॆन बढ उढरितॊ स्मि। ऎतद् विरक्तॆः कारणम् æ| तॆनाहम्̣ विदॆशम्̣ चलित इति बाष्प-मॊक्षम्̣ करॊमि।
हिरण्यक आह-अथ भवान् क्व प्रस्थितः?
स आह-अस्ति दक्षिणा-पथॆ वन-गहन-मध्यॆ महासरः। तत्र त्वत्तॊ धिकः परम-सुह्ड़्त् कूर्मॊ मंथरकॊ नाम। स च मॆ मत्स्य-माम्̣स-खंडानि दास्यति। तद्-भक्षणात् तॆन सह सुभाषित-गॊष्ठी-सुखम् अनुभवन् सुखॆन कालम्̣ नॆष्यामि। नाहम् अत्र विहंगानाम्̣ पाश-बंधनॆन क्षयम्̣ द्रष्टुम् इच्छामि। उक्तम्̣ च-
अनाव्ड़्ष्टि-हतॆ दॆशॆ सस्यॆ च प्रलयम्̣ गतॆ।
धंयास् तात न पश्यंति दॆश-भंगम्̣ कुल-क्षयम्॥पञ्च_२.५६॥
कॊ तिभारः समर्थानाम्̣ किम्̣ दूरम्̣ व्यवसायिनाम्।
कॊ विदॆशः सविद्यानाम्̣ कः परः प्रिय-वादिनाम्॥पञ्च_२.५७॥
विद्वत्त्वम्̣ च अंड़्पत्वम्̣ च नैव तुल्यम्̣ कदाचन।
स्व-दॆशॆ पूज्यतॆ राजा विद्वान् सर्वत्र पूज्यतॆ॥पञ्च_२.५८॥
हिरण्यक आह-यद्य् ऎवम्̣ तद् अहम् अपि त्वया सह गमिष्यामि। ममापि महद् दुःखम्̣ वर्ततॆ।
वायस आह-भॊः! तव किम्̣ दुःखम्? तत् कथय।
हिरण्यक आह-भॊः! बहु वक्तव्यम् अस्त्य् अत्र विषयॆ। तत्रैव गत्वा सर्वम्̣ सविस्तरम्̣ कथयिष्यामि।
वायस आह-अहम्̣ तावद् आकाश-गतिः। तत् कथम्̣ भवतॊ मया सह गमनम्?
स आह-यदि मॆ प्राणान् रक्षसि तदा स्व-प्ड़्ष्ठम् आरॊप्य माम्̣ तत्र प्रापयिष्यसि। नांयथा मम गतिर् अस्ति।
तच् छ्रुत्वा सानंदम्̣ वायस आह-यद्य् ऎवम्̣ तद् धंयॊ हम्̣ यद् भवतापि सह तत्र कालम्̣ नयामि। अहम्̣ संपातादिकान् अषाव् उड्डीन-गति-विशॆषान् वॆद्मि। तत् समारॊह मम प्ड़्ष्ठम्̣, यॆन सुखॆन त्वाम्̣ तत्-सरः प्रापयामि।
हिरण्यक आह-उड्डीनानाम्̣ नामानि श्रॊतुम् इच्छामि।
स आह-
संपातम्̣ विप्र-पातम्̣ च महा-पातम्̣ निपातनम्।
वक्रम्̣ तिर्यक् तथा चॊर्ध्वम् अष्टमम्̣ लघु-सम्̣ज्ञकम्॥पञ्च_२.५९॥
तच् छ्रुत्वा हिरण्यकस् तत्-क्षणाद् ऎव तद् उपरि समारूढः। सॊ पि शनैः शनैस् तम् आदाय संपातॊड्डीन-प्रस्थितः क्रमॆण तत्-सरः प्राप्तः। ततॊ लघुपतनकम्̣ मूषकाधिष्ठितम्̣ विलॊक्य दूरतॊ पि दॆश-काल-विद-सामांय-काकॊ यम् इति ज्ञात्वा सत्वरम्̣ मंथरकॊ जलॆ प्रविष्टः। लघुपतनकॊ पि तीरस्थ-तरु-कॊटरॆ हिरण्यकम्̣ मुक्त्वा शाखाग्रम् आरुह्य तार-स्वरॆण प्रॊवाच-भॊ मंथरक! आगच्छागच्छ। तव मित्रम् अहम्̣ लघुपतनकॊ नाम वायसश् चिरात् सॊत्कंठः समायातः। तद् आगत्यालिंगय माम्। उक्तम्̣ च-
किम्̣ चंदनैः स-कर्पूरैस् तुहिनैः किम्̣ च शीतलैः।
सर्वॆ तॆ मित्र-गात्रस्य कलाम्̣ नार्हंति षॊडशीम्॥पञ्च_२.६०॥
तथा च-
कॆनाम्ड़्तम् इदम्̣ स्ड़्ष्टम्̣ मित्रम् इत्य् अक्षर-द्वयम्।
आपदाम्̣ च परित्राणम्̣ शॊक-संताप-भॆषजम्॥पञ्च_२.६१॥
तच् छ्रुत्वा निपुणतरम्̣ परिज्ञाय सत्वरम्̣ सलिलान् निष्क्रम्य पुलकित-तनुर् आनंदाश्रु-पूरित-नयनॊ मंथरकः प्रॊवाच-ऎह्य् ऎहि मित्र, आलिंगय माम्। चिर-कालान् मया त्वम्̣ न सम्यक् परिज्ञातः। तॆनाहम्̣ सलिलांतः-प्रविष्टः। उक्तम्̣ च-
यस्य न ज्ञायतॆ वीर्यम्̣ न कुलम्̣ न विचॆष्टितम्।
न तॆन संगतिम्̣ कुर्याद् इत्य् उवाच ब्ढ़स्पतिः॥पञ्च_२.६२॥
ऎवम् उक्तॆ लघुपतनकॊ व्ड़्क्षाद् अवतीर्य तम् आलिंगितवान्। अथवा साध्व् इदम् उक्तम्-
अम्ड़्तस्य प्रवाहैः किम्̣ काय-क्षालन-संभवैः।
चिरान् मित्र-परिष्वंगॊ यॊ सौ मूल्य-विवर्जितः॥पञ्च_२.६३॥
ऎवम्̣ द्वाव् अपि तौ विहितालिंगितौ परस्परम्̣ पुलकित-शरीरी व्ड़्क्षाद् अधः समुपविष्टौ प्रॊचतुर् आत्म-चरित्र-व्ड़्त्तांतम्। हिरण्यकॊ पि मंथरकस्य प्रणामम्̣ क्ड़्त्वा वायसाभ्याशॆ समुपविष्टः। अथ तम्̣ समालॊक्य मंथरकॊ लघुपतनकम् आह-भॊः हिरण्यकॊ नाम मूषकॊ यम्। मम सुह्ड़्द्-द्वितीयम् इव जीवितम्। तत् किम्̣ बहुना-
पर्जंयस्य यथा धारा यथा च दिवि तारकाः।
सिकता-रॆणवॊ यद्वत् संख्यया परिवर्जिता॥पञ्च_२.६४॥
गुणाः संख्या-परित्यक्तास् तद्वद् अस्य महात्मनः।
परम्̣ निर्वॆदम् आपन्नः संप्राप्तॊ यम्̣ तवांतिकम्॥पञ्च_२.६५॥
मंथरक आह-किम् अस्य वैराग्य-कारणम्?
वायस आह-प्ड़्ष्टॊ मया, परम् अनॆनाभिहितम्̣, यद् बहु वक्तव्यम् इति। तत् तत्रैव गतः कथयिष्यामि। ममापि न निवॆदितम्। तद् भद्र हिरण्यक! इदानीम्̣ निवॆद्यताम् उभयॊर् अप्य् आवयॊस् तद् आत्मनॊ वैराग्य-कारणम्।
सॊ ब्रवीत्-
कथा हिरण्यक-ताम्रचूड-कथा
अस्ति दक्षिणात्यॆ जनपदॆ महिलारॊप्यम्̣ नाम नगरम्। तस्य नातिदूरॆ मठायतनम्̣ भगवतः श्री-महादॆवस्य। तत्र च ताम्रचूडॊ नाम परिव्राजकः प्रतिवसति स्म। स च नगरॆ भिक्षाटनम्̣ क्ड़्त्वा प्राण-यात्राम्̣ समाचरति। भिक्षा-शॆषम्̣ च तत्रैव भिक्षा-पात्रॆ निधाय तद्-भिक्षा-पात्रम्̣ नागदंतॆवलंब्य पश्चाद् रात्रौ स्वपिति। प्रत्यूषॆ च तद्-अन्नम्̣ कर्मकराणाम्̣ दत्त्वा सम्यक् तत्रैव दॆवतायतनॆ सम्̣मार्जनॊपलॆपन-मंडनादिकम्̣ समाज्ञापयति। अंयस्मिंन् अहनि मम बांधवैर् निवॆदितम्-स्वामिन्, मठायतनॆ सिढम् अन्नम्̣ मूषक-भयात् तत्रैव भिक्षा-पात्रॆ निहितम्̣ नागदंतॆवलंबितम्̣ तिष्ठति सदैव। तद् वयम्̣ भक्षयितुम्̣ न शक्नुमः। स्वामिनः पुनर् आगम्य किम् अपि नास्ति। तत् किम्̣ व्ड़्थाटनॆनांयत्र। अद्य तत्र गत्वा यथॆच्छम्̣ भुञ्जामहॆ तव प्रसादात्।
तद् आकर्ण्याहम्̣ सकल-यूथ-परिव्ड़्तस् तत्-क्षणाद् ऎव तत्र गतः। उत्पत्य च तस्मिन् भिक्षा-पात्रॆ समारूढः। तत्र भक्ष्य-विशॆषाणि सॆवकॆभ्यॊ दत्त्वा पश्चात् स्वयम् ऎव भक्षयामि। सर्वॆषाम्̣ त्ड़्प्तौ जातायाम्̣ भूयः स्व-ग्ढ़म्̣ गच्छामि। ऎवम्̣ नित्यम् ऎव तद् अन्नम्̣ भक्षयामि। परिव्राजकॊ पि यथा-शक्ति रक्षति। परम्̣ यदैव निद्रांतरितॊ भवति, तदाहम्̣ तत्रारुह्यात्म-क्ड़्त्यम्̣ करॊमि। अथ कदाचित् तॆन मम रक्षणार्थम्̣ महान् यत्नः क्ड़्तः। जर्जर-वम्̣शः समानीतः। तॆन सुप्तॊ पि मम भयाद् भिक्षा-पात्रम्̣ ताडयति। अहम् अप्य् अभिक्षितॆप्य् अंनॆ प्रहार-भयाद् अपसर्पामि। ऎवम्̣ तॆन सह सकलाम्̣ रात्रिम्̣ विग्रह-परस्य कालॊ व्रजति।
अथांयस्मिंन् अहनि तस्य मठॆ ब्ढ़त्स्फिङ्-नामा परिव्राजकस् तस्य सुह्ड़्त् तीर्थ-यात्रा-प्रसंगॆन पांथः प्राघुणिकः समायातः। तम्̣ द्ड़्ष्ट्वा प्रत्युठान-विधिना संभाव्य प्रतिपत्ति-पूर्वकम् अभ्यागत-क्रियया नियॊजितः। ततश् च रात्राव् ऎकत्र कुश-सम्̣स्तरॆ द्वाव् अपि प्रसुप्तौ धर्म-कथाम्̣ कथयितुम् आरब्धौ।
अथ ब्ढ़स्फिक्-कथा-गॊष्ठीषु स ताम्रचूडॊ मूषक-त्रासार्थम्̣ व्याक्षिप्त-मना जर्जर-वम्̣शॆन भिक्षा-पात्रम्̣ ताडयम्̣स् तस्य शूंयम्̣ प्रतिवचनम्̣ प्रयच्छति। तन्-मयॊ न किञ्चिद् उदाहरति। अथासाव् अभ्यागतः परम्̣ कॊपम् उपागतस् तम् उवाच-भॊस् ताम्रचूड! परिज्ञातः न त्वम्̣ सम्यक् सुह्ड़्त्। तॆन मया सह साह्लादम्̣ न जल्पसि। तद्-रात्राव् अपि त्वदीयम्̣ मठम्̣ त्यक्त्वांयत्र मञ्हॆ यास्यामि। उक्तम्̣ च-
ऎह्य् आगच्छ समाविशासनम् इदम्̣ कस्माच् चिराद्
द्ड़्श्यसॆ का वार्तॆति सुदुर्बलॊ सि कुशलम्̣ प्रीतॊ स्मि तॆ दर्शनात्।
ऎवम्̣ यॆ समुपागतान् प्रणयिनः प्रत्यालपंत्य् आदरात्
तॆषाम्̣ युक्तम् अशंकितॆन मनसा हर्म्याणि गंतुम्̣ सदा॥पञ्च_२.६६॥
ग्ढ़ी यत्रागतम्̣ द्ड़्ष्ट्वा दिशॊ वीक्षॆत वाप्य् अधः।
तत्र यॆ सदनॆ यांति तॆ श्ड़्ंग-रहिता व्ड़्षाः॥पञ्च_२.६७॥
साभ्युठान-क्रिया यत्र नालापा मधुराक्षराः।
गुण-दॊष-कथा नैव तत्र हर्म्यम्̣ न गम्यतॆ॥पञ्च_२.६८॥
तद् ऎक-मठ-प्राप्त्यापि त्वम्̣ गर्वितः। त्यक्तः सुह्ड़्त्-स्नॆहः। नैतद् वॆत्सि यत् त्वया मठाश्रय-व्याजॆन नरकॊपार्जनम्̣ क्ड़्तम्। उक्तम्̣ च-
नरकाय मतिस् तॆ चॆत् पौरॊहित्यम्̣ समाचार।
वर्षम्̣ यावत् किम् अंयॆन मठ-चिंताम्̣ दिन-त्रयम्॥पञ्च_२.६९॥
तन्-मुखम्̣, शॊचितव्यस् त्वम्̣ गर्वम्̣ गतः। तद् अहम्̣ त्वदीयम्̣ मठम्̣ परित्यज्य यास्यामि।
अथ तच् छ्रुत्वा भय-त्रस्त-मनास् ताम्रचूडस् तम् उवाच-भॊ भगवन्! मैवम्̣ वद। न त्वत्-समॊ अंयॊ मम सुह्ड़्त् कश्चिद् अस्ति। परम्̣ तच् छ्रूयताम्̣ गॊष्ठी-शैथिल्य-कारणम्। ऎष दुरात्मा मूषकः प्रॊन्नत-स्थानॆ ध्ड़्तम् अपि भिक्षा-पात्रम् उत्प्लुत्यारॊहति, भिक्षा-शॆषम्̣च तत्रस्थम्̣ भक्षयति। तद्-अभावाद् ऎव मठॆ मार्जन-क्रियापि न भवति। तन् मूषक
मुहुर् मुहुस् ताडयामि। नांयत् कारणम् इति। अपरम् ऎतत् कुतूहलम्̣ पश्यास्य दुर्तात्मनॊ यन् मार्जार-मर्कटादयॊ पि तिरस्क्ड़्ता अस्यॊत्पतनॆन।
ब्ढ़त्स्फिग् आह-अथ ज्ञायतॆ तस्य बिलम्̣ कस्मिम्̣श्चित् प्रदॆशॆ।
ताम्रचूड आह-भगवन् न वॆद्मि सम्यक्।
स आह-नूनम्̣ निधानस्यॊपरि तस्य बिलम्। निधानॊष्मणा प्रकूर्दतॆ। उक्तम्̣ च-
ऊष्मापि वित्तजॊ व्ड़्ढिम्̣ तॆजॊ नयति दॆहिनाम्।
किम्̣ पुनस् तस्य संभॊगस् त्याग-धर्म-समंवितः॥पञ्च_२.७०॥
तथा च-
नाकस्माच् छांडिली मातर् विक्रीणाति तिलैस् तिलान्।
लुञ्चितान् इतरैर् यॆन हॆतुर् अत्र भविष्यति॥पञ्च_२.७१॥
ताम्रचूड आह-कथम् ऎतत्?
स आह-
कथा तिलचूर्ण-विक्रय-कथा
यदाहम्̣ कस्मिम्̣श्चित् स्थानॆ प्राव्ड़्ट्-कालॆ व्रत-ग्रहण-निमित्तम्̣ कञ्चिद् ब्राह्मणम्̣ वासार्थम्̣ प्रार्थितवान्। ततश् च तद्-वचनात् तॆनापि शुश्रूषितः सुखॆन दॆवार्चन-परस् तिष्ठामि। अथांयस्मिंन् अहनि प्रत्यूषॆ प्रबुढॊ हम्̣ ब्राह्मण-ब्राह्मणी-सम्̣वादॆ दत्तावधानः श्ड़्णॊमि। तत्र ब्राह्मण आह-ब्राह्मणि, प्रभातॆ दक्षिणायन-संक्रांतिर् अनंत-दान-फलदा भविष्यति। तद् अहम्̣ प्रतिग्रहार्थम्̣ ग्रामांतरम्̣ यास्यामि। त्वया ब्राह्मणस्यैकस्य भगवतः सूर्यस्यॊद्दॆशॆन किञ्चिद् भॊजनम्̣ दातव्यम् इति।
अथ तच् छ्रुत्वा ब्राह्मणी परुषतर-वचनैस् तम्̣ भर्त्सयमाना प्राह-कुतस् तॆ दारिद्र्यॊपहतस्य भॊजन-प्राप्तिः। तत् किम्̣ लज्जस ऎवम्̣ ब्रुवाणः। अपि च न मया तव हस्त-लग्नया क्वचिद् अपि लब्धम्̣ सुखम्। न मिष्ठान्नस्यास्वादनम्। न च हस्त-पाद-कंठादि-भूषणम्।
तच् छ्रुत्वा भय-त्रस्तॊ पि विप्रॊ मंदम्̣ मंदम्̣ प्राह-ब्राह्मणि! नैतद् युज्यतॆ वक्तुम्। उक्तम्̣ च-
ग्रासाद् अपि तद् अर्धम्̣ च कस्मान् नॊ दीयतॆर्थिषु।
इच्छानुरूपॊ विभवः कदा कस्य भविष्यति॥पञ्च_२.७२॥
ईश्वरा भूरि-दानॆन यल् लभंतॆ फलम्̣ किल।
दरिद्रस् तच् च काकिण्या प्राप्नुयाद् इति न श्रुतिः॥पञ्च_२.७३॥
दाता लघुर् अपि सॆव्यॊ भवति न क्ड़्पणॊ महान् अपि सम्ड़्ढ्या।
कूपॊ अंतः-स्वादु-जलः प्रीत्यै लॊकस्य न समुद्रः॥पञ्च_२.७४॥
तथा च-
अक्ड़्त-त्याग-महिम्नाम्̣ मिथ्या किम्̣ राज-राज-शब्दॆन।
गॊप्तारम्̣ न निधीनाम्̣ महयंति महॆश्वरम्̣ विबुधाः॥पञ्च_२.७५॥
अपि च-
सदा दान-परिक्षीणः शस्त ऎव करीश्वरः।
अदानः पीन-गात्रॊ पि निंद्य ऎव हि गर्दभः॥पञ्च_२.७६॥
सुशीलॊ पि सुव्ड़्त्तॊ पि यात्य् अदानाद् अधॊ घटः।
पुनः कुब्जापि काणापि दानाद् उपरि कर्कटी॥पञ्च_२.७७॥
यच्छन् जलम् अपि जलदॊ वल्लभताम् ऎति सकल-लॊकस्य।
नित्यम्̣ प्रसारित-करॊ मित्रॊ पि न वीक्षितुम्̣ शक्यः॥पञ्च_२.७८॥
ऎवम्̣ ज्ञात्वा दरिद्र्याभिभूतैर् अपि स्वल्पात् स्वल्पतरम्̣ कालॆ पात्रॆ च दॆयम्। उक्तम्̣ च-
सत्-पात्रम्̣ महती श्रढा दॆशॆ कालॆ यथॊचितॆ।
यद् दीयतॆ विवॆक-ज्ञैस् तद् अनंताय कल्पतॆ॥पञ्च_२.७९॥
तथा च-
अतित्ड़्ष्णा न कर्तव्या त्ड़्ष्णाम्̣ नैव परित्यजॆत्।
अतित्ड़्ष्णाभिभूतस्य शिखा भवति मस्तकॆ॥पञ्च_२.८०॥
ब्राह्मण्य् आह-कथम् ऎतत्?
स आह-
कथा शवर-शूकर-कथा
अस्ति कस्मिम्̣श्चिद् वनॊद्दॆशॆ कश्चित् पुलिंदः। स च पापर्ढिम्̣ कर्तुम्̣ वनम्̣ प्रति प्रस्थितः। अथ तॆन प्रसर्पता महान् अञ्जन-पर्वत-शिखराकारः क्रॊडः समासादितः। तम्̣ द्ड़्ष्ट्वा कर्णांताक्ड़्ष्ट-निशित-सायकॆन समाहतः। तॆनापि कॊपाविष्टॆन चॆतसा बालॆंदु-द्युतिना दम्̣ष्ट्राग्रॆण पाटितॊदरः पुलिंदॊ गतासुर् भूतलॆपतत्।
अथ लुब्धकम्̣ व्यापाद्य शूकरॊ पि शर-प्रहार-वॆदनया पञ्चत्वम्̣ गतः। ऎतस्मिंन् अंतरॆ कश्चिद् आसन्न-म्ड़्त्युः श्ड़्गाल इतस् ततॊ निराहारतया पीडितः परिभ्रमम्̣स् तम्̣ प्रदॆशम् आजगाम। यावद् वराह-पुलिंदौ द्वाव् अपि पश्यति तावत् प्रह्ड़्ष्टॊ व्यचिंतयत्-भॊः! सानुकूलॊ मॆ विधिः। तॆनैतद् अप्य् अचिंतितम्̣ भॊजनम् उपस्थितम्। अथवा साध्व् इदम् उक्तम्-
अक्ड़्तॆप्य् उद्यमॆ पुम्̣साम् अंय-जन्म-क्ड़्तम्̣ फलम्।
शुभाशुभम्̣ समभ्यॆति विधिना सम्̣नियॊजितम्॥पञ्च_२.८१॥
तथा च-
यस्मिन् दॆशॆ च कालॆ च वयसा याद्ड़्शॆन च।
क्ड़्तम्̣ शुभाशुभम्̣ कर्म तत् तथा तॆन भुज्यतॆ॥पञ्च_२.८२॥
तद् अहम्̣ तथा भक्षयामि यथा बहूंय् अहानि मॆ प्राण-यात्रा भवति। तत् तावद् ऎनम्̣ स्नायु-पाशम्̣ धनुष्कॊटि-गतम्̣ भक्षयामि। उक्तम्̣ च-
शनैः शनैश् च भॊक्तव्यम्̣ स्वयम्̣ वित्तम् उपार्जितम्।
रसायनम् इव प्राज्ञैर् हॆलया न कदाचन॥पञ्च_२.८३॥
इत्य् ऎवम्̣ मनसा निश्चित्य चाप-घटित-कॊटिम्̣ मुख-मध्यॆ प्रक्षिप्य स्नायुम्̣ भक्षितुम्̣ प्रव्ड़्त्तः। ततश् च त्रुटितॆ पाशॆ तालु-दॆशम्̣ विदार्य चाप-कॊटिर्मस्तक-मध्यॆन निष्क्रांता। सॊ पि तद्वद् ऎनया तत्-क्षणांतन् म्ड़्तः। अतॊ हम्̣ ब्रवीमि-अतित्ड़्ष्णा न कर्तव्या इति।
---
स पुनर् अप्य् आह-ब्राह्मणि, न श्रुतम्̣ भवत्या।
आयुः कर्म च वित्तम्̣ च विद्या निधनम् ऎव च।
पञ्चैतानि हि स्ड़्ज्यंतॆ गर्भस्थस्यैव दॆहिनः॥पञ्च_२.८४॥
अथैवम्̣ सा तॆन प्रबॊधिता ब्राह्मण्य् आह-यद्य् ऎवम्̣ तद् अस्ति मॆ ग्ढ़ॆ स्तॊकस् तिल-राशिः। ततस् तिलान् लुञ्चित्वा तिल-चूर्णॆन ब्राह्मणम्̣ भॊजयिष्यामि इति।
ततस् तद्-वचनम्̣ श्रुत्वा ब्राह्मणॊ ग्रामम्̣ गतः। सापि तिलानुष्णॊदकॆन संमर्द्य कुटित्वा सूर्यातपॆ दत्तवती। अत्रांतरॆ तस्या ग्र्ह-कर्म-व्यग्रायास् तिलानाम्̣ मध्यॆ कश्चित् सारमॆयॊ मूत्रॊत्सर्गम्̣ चकार। तम्̣ द्ड़्ष्ट्वा सा चिंतितवती-अहॊ नैपुण्यम्̣ पश्य पराङ्मुखीभूतस्य विधॆः। यद् ऎतॆ तिला अभॊज्याः क्ड़्ताः। तद् अहम् ऎतान् समादाय कस्यचित् ग्ढ़म्̣ गत्वा लुञ्चितैर् अलुञ्चितान् आनयामि। सर्वॊ पि जनॊ नॆन विधिना प्रदास्यति इति।
अथ यस्मिन् ग्ढ़ॆहम्̣ भिक्षार्थम्̣ प्रविष्टस् तत्र ग्ढ़ॆ सापि तिलान् आदाय प्रविष्टा विक्रयम्̣ कर्तुम्। आह च-ग्ढ़्णातु कश्चिद् अलुञ्चितैर् लुञ्चिताम्̣स् तिलान्।
अथ तद्-ग्ढ़-ग्ढ़िणी-ग्ढ़म्̣ प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् ग्ढ़्णाति तावद् अस्याः पुत्रॆण कामंदकी-शास्त्रम्̣ द्ड़्ष्ट्वा व्याह्ड़्तम्-मातः! अग्राह्याः खल्व् इमॆ तिलाः। नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः। कारणम्̣ किञ्चिद् भविष्यति। तॆनैषालुञ्चितैर् लुञ्चितान् प्रयच्छति।
तच् छ्रुत्वा अया परित्यक्तास् तॆ तिलाः। अतॊ हम्̣ ब्रवीमि-नाकस्माच् छांडिली-मातः इति।
---
ऎतद् उक्त्वा स भूयॊ पि प्राह-अथ ज्ञायतॆ तस्य क्रमण-मार्गः।
ताम्रचूड आह-भगवन्, ज्ञायतॆ। यत ऎकाकी न समागच्छति, किंत्व् असंख्य-यूथ-परिव्ड़्तः पश्यतॊ मॆ परिभ्रमंन् इतस् ततः सर्व-जनॆन सहागच्छति याति च।
अभ्यागत आह-अस्ति किञ्चित् खनित्रकम्।
स आह-बाढम् अस्ति। ऎषा सर्व-लॊह-मयी स्व-हस्तिका।
अभ्यागत आह-तर्हि प्रत्यूषॆ त्वया मया सह स्थातव्यम्। यॆन द्वाव् अपि जन-चरण-मलिनायाम्̣ भूमौ तत्-पदानुसारॆण गच्छावः। मयापि तद्-वचनम् आकर्ण्य चिंतितम्-अहॊ विनष्टॊ स्मि, यतॊ स्य साभिप्राय-वचाम्̣सि श्रूयंतॆ। नूनम्̣, यथा निधानम्̣ ज्ञातम्̣ तथा दुर्गम् अप्य् अस्माकम्̣ ज्ञास्यति। ऎतद् अभिप्रायाद् ऎव ज्ञायतॆ। उक्तम्̣ च-
सक्ड़्द् अपि द्ड़्ष्ट्वा पुरुषम्̣ विबुधा जानंति सारताम्̣ तस्य।
हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानंति॥पञ्च_२.८५॥
वाञ्छैव सूचयति पूर्वतरम्̣ भविष्यम्̣
पुम्̣साम्̣ यद् अंय-तनुजम्̣ त्व् अशुभम्̣ शुभम्̣ वा।
विज्ञायतॆ शिशुर् अजात-कलाप-चिह्नः
प्रत्युद्गतैर् अपसरन् सरलः कलापी॥पञ्च_२.८६॥
ततॊ हम्̣ भय-त्रस्त-मनाः सपरिवारॊ दुर्ग-मार्गम्̣ परित्यज्यांय-मार्गॆण गंतुम्̣ प्रव्ड़्त्तः। सपरिजनॊ यावद् अग्रतॊ गच्छामि तावत् संमुखॊ ब्ढ़त्कायॊ मार्जारः समायाति। स च मूषक-व्ड़्ंदम् अवलॊक्य तन्-मध्यॆ सहसॊत्पपात। अथ तॆ मूषका माम्̣ कुमार्ग-गामिनम् अवलॊक्य गर्हयंतॊ हत-शॆषा रुधिर-प्लावित-वसुंधरास् तम् ऎव दुर्गम्̣ प्रविष्टाः। अथवा साध्व् इदम् उच्यतॆ-
छित्त्वा पाशम् अपास्य कूट-रचनाम्̣ भंक्त्वा बलाद् वागुराम्̣
पर्यंताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरम्̣ वनात्।
व्याधानाम्̣ शर-गॊचराद् अपि जवॆनॊत्पत्य धावन् म्ड़्गः
कूपांतः-पतितः करॊतु विधुरॆ किम्̣ वा विधौ पौरुषम्॥पञ्च_२.८७॥
अथाहम् ऎकॊ अंयत्र गतः। शॆषा मूढतया तत्रैव दुर्गॆ प्रविष्टाः। अत्रांतरॆ स दुष्ट-परिव्राजकॊ रुधिर-बिंदु-चर्चिताम्̣ भूमिम् अवलॊक्य तॆनैव दुर्ग-मार्गॆणागत्यॊपस्थितः।
यद् उत्साही सदा मर्त्यः पराभवति यज् जनान्।
यद् उढतम्̣ वदॆद् वाक्यम्̣ तत् सर्वम्̣ वित्तजम्̣ बलम्॥पञ्च_२.८८॥
अथाहम्̣ तच् छ्रुत्वा कॊपाविष्टॊ भिक्षा-पात्रम् उद्दिश्य विशॆषाद् उत्कूर्दितॊ प्राप्त ऎव भूमौ निपतितः। तच् छ्रूत्वासौ मॆ शत्रुर् विहस्य ताम्रचूडम् उवाच-भॊः! पश्य पश्य कौतूहलम्। आह च-
अर्थॆन बलवान् सर्वॊ प्य् अर्थ-युक्तः स पंडितः।
पश्यैनम्̣ मूषकम्̣ व्यर्थम्̣ सजातॆः समताम्̣ मतम्॥पञ्च_२.८९॥
तत् स्वपिहि त्वम्̣ गत-शंकः। यद् अस्यॊत्पतन-कारणम्̣ तद् आवयॊर् हस्त-गतम्̣ जातम्। अथवा साध्व् इदम् उच्यतॆ-
दम्̣ष्ट्रा-विरहितः सर्पॊ मद-हीनॊ यथा गजः।
तथार्थॆन विहीनॊ त्र पुरुषॊ नाम-धारकः॥पञ्च_२.९०॥
तच् छ्रुत्वाहम्̣ मनसा विचिंतितवान्-यतॊ अंगुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम्। उक्तम्̣ च-
अर्थॆन च विहीनस्य पुरुषस्याल्प-मॆधसः।
व्युच्छिद्यंतॆ क्रियाः सर्वा ग्रीष्मॆ कुसरितॊ यथा॥पञ्च_२.९१॥
यथा काक-यवाः प्रॊक्ता यथारण्य-भवास् तिलाः।
नाम-मात्रा न सिढौ हि धन-हीनास् तथा नराः॥पञ्च_२.९२॥
संतॊ पि न हि राजंतॆ दरिद्रस्यॆतरॆ गुणाः।
आदित्य इव भूतानाम्̣ श्रीर् गुणानाम्̣ प्रकाशिनी॥पञ्च_२.९३॥
न तथा बाध्यतॆ लॊकॆ प्रक्ड़्त्या निर्धनॊ जनः।
यथा द्रव्याणि संप्राप्य तैर् विहीनॊ सुखॆ स्थितः॥पञ्च_२.९४॥
शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः।
तरॊर् अप्य् ऊषरस्थस्य वरम्̣ जन्म न चार्थिनः॥पञ्च_२.९५॥
शंकनीया हि सर्वत्र निष्प्रतापा दरिद्रता।
उपकर्तुम् अपि हि प्राप्तम्̣ निःस्वम्̣ संत्यज्य गच्छति॥पञ्च_२.९६॥
उन्नम्यॊन्नम्य तत्रैव दरिद्राणाम्̣ मनॊरथाः।
पतंति ह्ड़्दयॆ व्यर्था विधवास्त्रीस्तना इव॥पञ्च_२.९७॥
व्यक्तॆपि वासरॆ नित्यम्̣ दौर्गत्य-तमसाव्ड़्तः।
अग्रतॊ पि स्थितॊ यत्नान् न कॆनापीह द्ड़्श्यतॆ॥पञ्च_२.९८॥
ऎवम्̣ विलप्याहम्̣ भग्नॊत्साहस् तन्-निधानम्̣ गंडॊपधानीक्ड़्तम्̣ द्ड़्ष्ट्वा स्वम्̣ दुर्गम्̣ प्रभातॆ गतः। ततश् च मद्-भ्ड़्त्याः प्रभातॆ गच्छंतॊ मिथॊ जल्पंति-अहॊ, असमर्थॊ यम् उदर-पूरणॆस्माकम्। कॆवलम् अस्य प्ड़्ष्ठ-लग्नानाम्̣ विडालादि-विपत्तयः तत् किम् अनॆनाराधितॆन? उक्तम्̣ च-
यत्-सकाशान् न लाभाः स्यात् कॆवलाः स्युर् विपत्तयः।
स स्वामी दूरतस् त्याज्यॊ विशॆषाद् अनुजीविभिः॥पञ्च_२.९९॥
ऎवम्̣ तॆषाम्̣ वचाम्̣सि श्रुत्वा स्व-दुर्गम्̣ प्रविष्टॊ हम्। यावन् न कश्चिन् मम सम्̣मुखॆभ्यॆति तावन् मया चिंतितम्-धिग् इयम्̣ दरिद्रता। अथवा साध्व् इदम् उच्यतॆ-
म्ड़्तॊ दरिद्रः पुरुषॊ म्ड़्तम्̣ मैथुनम् अप्रजम्।
म्ड़्तम् अश्रॊत्रियम्̣ श्राढम्̣ म्ड़्तॊ यज्ञस् त्व् अदक्षिणम्॥पञ्च_२.१००॥
व्यथयंति परम्̣ चॆतॊ मनॊरथ-शतैर् जनाः।
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव॥पञ्च_२.१०१॥
दौर्गत्यम्̣ दॆहिनाम्̣ दुःखम् अपमान-करम्̣ परम्।
यॆन स्वैर् अपि मंयंतॆ जीवंतॊ पि म्ड़्ता इव॥पञ्च_२.१०२॥
दैंयस्य पात्रताम् ऎति पराभ्ड़्तॆः परम्̣ पदम्।
विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-क्ड़्तः॥पञ्च_२.१०३॥
लज्जंतॆ बांधवास् तॆन संबंधम्̣ गॊपयंति च।
मित्राण्य् अमित्रताम्̣ यांति यस्य न स्युः कपर्दकाः॥पञ्च_२.१०४॥
मूर्तम्̣ लाघवम् ऎवैतद् अपायानाम् इदम्̣ ग्ढ़म्।
पर्यायॊ मरणस्यायम्̣ निर्धनत्वम्̣ शरीरिणाम्॥पञ्च_२.१०५॥
अजा-धूलिर् इव त्रस्तैर् मार्जनी-रॆणुवज् जनैः।
दीप-खट्वॊठ-च्छायॆव त्यज्यतॆ निर्धनॊ जनः॥पञ्च_२.१०६॥
शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यम्̣ क्वचिन् म्ड़्दा।
निर्धनॆन जनॆनैव न तु किञ्चित् प्रयॊजनम्॥पञ्च_२.१०७॥
अधनॊ दातु-कामॊ पि संप्राप्तॊ धनिनाम्̣ ग्ढ़म्।
मंयतॆ याचकॊ यम्̣ धिग् दारिद्र्यम्̣ खलु दॆहिनाम्॥पञ्च_२.१०८॥
स्व-वित्त-हरणम्̣ द्ड़्ष्ट्वा यॊ हि रक्षत्य् असून् नरः।
पितरॊ पि न ग्ढ़्णंति तद्-दत्तम्̣ सलिआञ्जलिम्॥पञ्च_२.१०९॥
तथा च-
गवार्थॆ ब्राह्मणार्थॆ च स्त्री-वित्त-हरणॆ तथा।
प्राणाम्̣स् त्यजति यॊ युढॆ तस्य लॊकाः सनातनाः॥पञ्च_२.११०॥
ऎवम्̣ निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पॆटायाम्̣ मया छिद्रम्̣ क्ड़्तम्̣ यावत्, तावत् प्रबुढॊ दुष्ट-तापसः। ततश् च जर्जर-वम्̣श-प्रहारॆण शिरसि ताडितः कथञ्चिद् आयुः-शॆषतया निर्गतॊ हम्, न म्ड़्तश् च। उक्तम्̣ च-
प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्यॊ
दॆवॊ पि तम्̣ लंघयितुम्̣ न शक्तः।
तस्मान् न शॊचामि न विस्मयॊ मॆ
यद् अस्मदीयम्̣ न हि तत् परॆषाम्॥पञ्च_२.१११॥
काक-कूर्मौ प्ड़्च्छतः-कथम् ऎतत्?
हिरण्यक आह-
कथा सागरदत्त-कथा
अस्ति कस्मिम्̣श्चिन् नगरॆ सागरदत्तॊ नाम वणिक्। तत्-सूनुना रूपक-शतॆन विक्रीयमाणम्̣ पुस्तकम्̣ ग्ढ़ीतम्। तस्मिम्̣श् च लिखितम् अस्ति-
प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्यॊ
दॆवॊ पि तम्̣ लंघयितुम्̣ न शक्तः।
तस्मान् न शॊचामि न विस्मयॊ मॆ
यद् अस्मदीयम्̣ न हि तत् परॆषाम्॥पञ्च_२.१११॥
तद् द्ड़्ष्ट्वा सागरदत्तॆन तनुजः प्ड़्ष्टः-पुत्र, कियता मूल्यॆनैतत् पुस्तकम्̣ ग्ढ़ीतम्?
सॊ ब्रवीत्-रूपक-शतॆन।
तच् छ्रुत्वा सागरदत्तॊ ब्रवीत्-धिङ् मूर्ख! त्वम्̣ लिखितैक-श्लॊकम्̣ रूपक-शतॆन यद् ग्ढ़्णासि, ऎतया बुढ्या कथम्̣ द्रव्यॊपार्जनम्̣ करिष्यसि। तद् अद्य-प्रभ्ड़्ति त्वया मॆ ग्ढ़ॆ न प्रवॆष्टव्यम्।
ऎवम्̣ निर्भर्त्स्य ग्ढ़ान् निःसारितः। स च तॆन निर्वॆदॆन विप्रक्ड़्ष्टम्̣ दॆशांतरम्̣ गत्वा किम् अपि नगरम् आसाद्यावस्थितः। अथ कतिपय-दिवसैस् तन्-नगर-निवासिना कॆनचिद् असौ प्ड़्ष्टः-कुतॊ भवान् आगतः? किम्̣ नाम-धॆयॊ वा? इति।
असाव् अब्रवीत्-प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्य इति। अथांयॆनापि प्ड़्ष्टॆनानॆन तथैवॊत्तरम्̣ दत्तम्। ऎवम्̣ च तस्य नगरस्य मध्यॆ प्राप्तव्यमर्थ इति तस्य प्रसिढ-नाम जातम्।
अथ राज-कंया चंद्रवती नामाभिनव-रूप-यौवन-संपन्ना सखी-द्वितीयैकस्मिन् महॊत्सव-दिवसॆ नगरम्̣ निरीक्षमाणास्ति। तत्रैव च कश्चिद् राज-पुत्रॊ तीव-रूप-संपंनॊ मनॊरमश् च कथम् अपि तस्या द्ड़्ष्टि-गॊचरॆ गतः। तद्-दर्शन-सम-कालम् ऎव कुसुम-बाणाहतया तया निज-सख्य्-अभिहिता-सखि! यथा किलानॆन सह समागमॊ भवति तथाद्य त्वया यतितव्यम्।
ऎवम्̣ च श्रुत्वा सा सखी तत्-सकाशम्̣ गत्वा शीघ्रम् अब्रवीत्-यद् अहम्̣ चंद्रवत्या तवांतिकम्̣ प्रॆषिता। भणितम्̣ च त्वाम्̣ प्रति तया यन् मम त्वद्-दर्शनान् मनॊभवॆन पश्चिमावस्था क्ड़्ता। तद् यदि शीघ्रम् ऎव मद्-अंतिकॆ न समॆष्मसि तदा मॆ मरणम्̣ शरणम्।
इति श्रुत्वा तॆनाभिहितम्̣-यद्य् अवश्यम्̣ मया तत्रागंतव्यम्̣, तत् कथय कॆनॊपायॆन प्रवॆष्टव्यम्?
अथ सख्याभिहितम्-रात्रौ सौधावलंबितया द्ड़्ढ-वरत्रया त्वया तत्रारॊढव्यम्।
सॊ ब्रवीत्-यद्य् ऎवम्̣ निश्चयॊ भवत्यास् तद् अहम् ऎवम्̣ करिष्यामि।
इति निश्चित्य सखी चंद्रवती-सकाशम्̣ गता। अथागतायाम्̣ रजंयाम्̣ स राज-पुत्रः स्व-चॆतसा व्यचिंतयत्-अहॊ महद् अक्ड़्त्यम् ऎतत्। उक्तम्̣ च-
गुरॊः सुताम्̣ मित्र-भार्याम्̣ स्वामि-सॆवक-गॆहिनीम्।
यॊ गच्छति पुमाम्̣ल् लॊकॆ तम् आहुर् ब्रह्म-घातिनम्॥पञ्च_२.११२॥
अपरम्̣ च-
अयशः प्राप्यतॆ यॆन यॆन चाधॊ-गतिर् भवॆत्।
स्वार्थाच् च भ्रश्यतॆ यॆन तत् कर्म न समाचरॆत्॥पञ्च_२.११३॥
इति सम्यग् विचार्य तत्-सकाशम्̣ न जगाम। अथ प्राप्तव्यमर्थः पर्यटन् धवल-ग्ढ़-पार्श्वॆ रात्राव् अवलंबित-वरत्राम्̣ द्ड़्ष्ट्वा कौतुकाविष्ट-ह्ड़्दयस् ताम् आलंब्याधिरूढः। तया च राज-पुत्र्या स ऎवायम् इत्य् आश्वस्त-चित्तया स्नान-खादन-पानाच्छादनादिना संमांय तॆन सह शयन-तलम् आश्रितया तद्-अंग-सम्̣स्पर्श-सञ्जात-हर्ष-रॊमाञ्चित-गात्रयॊक्तम्̣-युष्मद्-दर्शन-मात्रानुरक्तया मयात्मा प्रदत्तॊ यम्। त्वद्-वर्जम् अंयॊ भर्ता मनस्य् अपि मॆ न भविष्यति इति। तत् कस्मान् अम्या सह न ब्रवीषि?
सॊ ब्रवीत्- प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्यः।
इत्य् उक्तॆ तयांयॊ यम् इति मत्वा धवल-ग्ढ़ाद् उत्तार्य मुक्तः। स तु खंड-पाशकः प्राप्तः। तावद् असौ खंड-दॆव-कुलॆ गत्वा सुप्तः। अथ तत्र कयाचित् स्वैरिण्या दत्त-संकॆतकॊ यावद् दंड-पाशकः प्राप्तः, तावद् असौ पूर्व-सुप्तस् तॆन द्ड़्ष्टॊ रहस्य-सम्̣रक्षणार्थम् अभिहितश् च-कॊ भवान्?
सॊ ब्रवीत्-प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्यः।
इति श्रुत्वा दंड-पाशकॆनाभिहितम्-यच् छूंयम्̣ दॆव-ग्ढ़म् इदम्। तद् अत्र मदीय-स्थानॆ गत्वा स्वपिहि।
तथा प्रतिपद्य स मतिर् विपर्यासाद् अंय-शयनॆ सुप्तः। अथ तस्य रक्षकस्य कंया विनयवती नाम रूप-यौवन-संपन्ना कस्यापि पुरुषस्यानुरक्ता संकॆतम्̣ दत्त्वा तत्र शयनॆ सुप्तासीत्। अथ सा तम् आयातम्̣ द्ड़्ष्ट्वा स ऎवायम् अस्मद्-वल्लभ इति रात्रौ घनतरांधकार-व्यामॊहितॊठाय भॊजनाच्छादनादि-क्रियाम्̣ कारयित्वा गांधर्व-विवाहॆनात्मानम्̣ विवाहयित्वा तॆन समम्̣ शयनॆ स्थिता विकसित-वदन-कमला तम् आह-किम् अद्यापि मया सह विश्रब्धम्̣ भवान् न ब्रवीति।
सॊ ब्रवीत्-प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्यः।
इति श्रुत्वा तया चिंतितम्-यत् कार्यम् असमीक्षितम्̣ क्रियतॆ तस्यॆद्ड़्क्-फल-विपाकॊ भवति इति। ऎवम्̣ विम्ड़्श्य स-विषादया तया निःसारितॊ सौ। स च यावद्-वीथी-मार्गॆण गच्छति तावद् अंय-विषय-वासी वर-कीर्तिर् नाम वरॊ महता वाद्य-शब्दॆनागच्छति। प्राप्तव्यमर्थॊ पि तैः समम्̣ गंतुम् आरब्धः।
अथ यावत् प्रत्यासंनॆ लग्न-समयॆ राज-मार्गासन्न-श्रॆष्ठि-ग्ढ़-द्वारॆ रचित-मंडप-वॆदिकायाम्̣ क्ड़्त-कौतुक-मंगल-वॆशा वणिक्-सुतास्ति, तावन् मद-मत्तॊ हस्त्य्-आरॊहकम्̣ हत्वा प्रणश्यज्-जन-कॊलाहलॆन लॊकम् आकुलयम्̣स् तम् ऎवॊद्दॆशम्̣ प्राप्तः। तम्̣ च द्ड़्ष्ट्वा सर्वॆ वरानुयायिनॊ वरॆण सह प्रणश्य दिशॊ जग्मुः।
अथास्मिंन् अवसरॆ भय-तरल-लॊचनाम् ऎकाकिनीम्̣ कंयाम् अवलॊक्य-मा भैषीः। अहम्̣ परित्रातॆति सुधीरम्̣ स्थिरीक्ड़्त्य दक्षिण-पाणौ संग्ढ़्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर् हस्तिनम्̣ निर्भर्त्सितवान्। ततः कथम् अपि दैव-यॊगाद् अपायॆ हस्तिनि स-सुह्ड़्द्-बांधवॆनातिक्रांत-लग्न-समयॆ वर-कीर्तिर् नागत्य तावत् ताम्̣ कंयाम् अंय-हस्त-गताम्̣ द्ड़्ष्ट्वाभिहितम्-भॊः श्वशुर, विरुढम् इदम्̣ त्वयानुष्ठितम्̣ यन् मह्यम्̣ प्रदाय कंयांयस्मै प्रदत्ता इति।
सॊ ब्रवीत्-भॊः! अहम् अपि हस्ति-भय-पलायितॊभवद्भिः सहायातॊ न जानॆ किम् इदम्̣ व्ड़्तम् इत्य् अभिधाय दुहितरम्̣ प्रष्टुम् आरब्धः-वत्सॆ, न त्वया सुंदरम्̣ क्ड़्तम्। तत् कथ्यताम्̣ कॊ यम्̣ व्ड़्त्तांतः।
सॊ ब्रवीत्-यद् अहम् अनॆन प्राण-सम्̣शयाद् रक्षिता, तद् ऎनम्̣ मुक्त्वा मम जीवंत्या नांयः पाणिम्̣ ग्रहीष्यति इति।
अनॆन वार्ता-व्यतिकरॆण रजनी व्युष्टा। अथ प्रातस् तत्र सञ्जातॆ महा-जन-समवायॆ वार्ता-व्यतिकरम्̣ श्रुत्वा राज-दुहिता तम् उद्दॆशम् आगता। कर्ण-परंपरया श्रुत्वा दंडपाशक-सुतापि तत्रैवागता। अथ तम्̣ महाजन-अमवायम्̣ श्रुत्वा राजापि तत्र ऎवाजगाम।
प्राप्तव्यमर्थम्̣ प्राह-भॊः विश्रब्धम्̣ कथय। कीद्ड़्शॊ सौ व्ड़्त्तांतः?
अथ सॊ ब्रवीत्-प्राप्तव्यमर्थम्̣ लभतॆ मनुष्यः इति।
राज-कंया स्म्ड़्त्वा प्राह-दॆवॊ पि तम्̣ लंघयितुम्̣ न शक्त इति।
ततॊ दंडपाशक-सुताब्रवीत्-तस्मान् न शॊचामि न विस्मयॊ मॆ इति।
तम् अखिललॊक-व्ड़्त्तांतम् आकर्ण्य वणिक्-सुताब्रवीत्-यद् अस्मदीयम्̣ न हि तत् परॆषाम् इति।
ततॊ भय-दानम्̣ दत्त्वा राजा प्ड़्थक् प्ड़्थग् व्ड़्त्तांतान् ज्ञात्वावगत-तत्त्वस् तस्मै प्राप्तव्यम् अर्थाय स्व-दुहितरम्̣ स-बहु-मानम्̣ ग्राम-सहस्रॆण समम्̣ सर्वालंकार-परिवार-युताम्̣ दत्त्वा त्वम्̣ मॆ पुत्रॊ सीति नगर-विदितम्̣ तम्̣ यौवराज्यॆभिषिक्तवान्। दंड-पासकॆनापि स्व-दुहिता स्व-शक्त्या वस्त्र-दानादिना संभाव्य प्राप्तव्यमर्थाय प्रदत्ता।
अथ प्राप्तव्यमर्थॆनापि स्वीय-पित्ड़्-मातरौ समस्त-कुटुंबाव्ड़्तौ तस्मिन् नगरॆ संमान-पुरःसरम्̣ समानीतौ। अथ सॊ पि स्व-गॊत्रॆण सह विविध-भॊगानुपभुञ्जानः सुखॆनावस्थितः। अतॊ हम्̣ ब्रवीमि-प्राप्तव्यम् अर्थम्̣ लभतॆ मनुष्यः इति।
तद् ऎतत् सकलम्̣ सुख-दुःखम् अनुभूय परम्̣ विषादम् उपागतॊ नॆन मित्रॆण त्वत्-सकाशम् आनीतः। तद् ऎतन् मॆ वैराग्य-कारणम्। मंथरक आह-भद्र, भवति सुह्ड़्द् अयम् असंदिग्धम्̣ यः क्षुत्-क्षामॊ पि शत्रु-भूतम्̣ त्वाम्̣ भक्ष्य-स्थानॆ स्थितम् ऎवम्̣ प्ड़्ष्ठम् आरॊप्यानयति न मार्गॆपि भक्षयति। उक्तम्̣ च यतः-
विकारम्̣ याति नॊ चित्तम्̣ वित्तॆ यस्य कदाचन।
मित्रम्̣ स्यात् सर्व-कालॆ च कारयॆन् मित्रम् उत्तमम्॥पञ्च_२.११४॥
विद्वद्भिः सुह्ड़्दाम् अत्र चिह्नैर् ऎतैर् असम्̣शयम्।
परीक्षा-करणम्̣ प्रॊक्तम्̣ हॊमाग्नॆर् इव पंडितैः॥पञ्च_२.११५॥
तथा च-
आपत्-कालॆ तु संप्राप्तॆ यन् मित्रम्̣ मित्रम् ऎव तत्।
व्ड़्ढि-कालॆ तु संप्राप्तॆ दुर्जनॊ पि सुह्ड़्द् भवॆत्॥पञ्च_२.११६॥
तन् ममाप्य् अद्यास्य विषयॆ विश्वासः समुत्पंनॊ यतॊ नीति-विरुढॆयम्̣ मैत्री माम्̣साशिभिर् वायसैः सह जलचराणाम्। अथवा साध्व् इदम् उच्यतॆ-
मित्रम्̣ कॊ पि न कस्यापि नितांतम्̣ न च वैर-क्ड़्त्।
द्ड़्श्यतॆ मित्र-विध्वस्तात् कार्याद् वैरी परीक्षितः॥पञ्च_२.११७॥
तत् स्वागतम्̣ भवतः। स्व-ग्ढ़-वदास्यताम् अत्र सरस्-तीरॆ। यच् च वित्त्-नाशॊ विदॆश-वासश् च तॆ सञ्जातस् तत्र विषयॆ संतापॊ न कर्तव्यः। उक्तम्̣ च-
अभ्रच्-छाया खल-प्रीतिः समुद्रांतॆ च मॆदिनी।
अल्पॆनैव विनश्यंति यौवनानि धनानि च॥पञ्च_२.११८॥
अत ऎव विवॆकिनॊ जितात्मानॊ धन-स्प्ढ़ाम्̣ न कुर्वंति। उक्तम्̣ च-
सुसञ्चितैर् जीवनवत् सुरक्षितैर्
निजॆपि दॆहॆ न वियॊजितैः क्वचित्।
पुम्̣सॊ यमांतम्̣ व्रजतॊ पि निष्ठुरैर्
ऎतैर् धनैः पञ्चपदी न दीयतॆ॥पञ्च_२.११९॥
अंयच् च-
यथामिषम्̣ जलॆ मत्स्यैर् भक्ष्यतॆ श्वापदैर् भुवि।
आकाशॆ पक्षिभिश् चैव तथा सर्वत्र वित्तवान्॥पञ्च_२.१२०॥
निर्दॊषम् अपि वित्ताढ्य दॊषैर् यॊजयतॆ अंड़्पः।
निधनः प्राप्त-दॊषॊ पि सर्वत्र निरुपद्रवः॥पञ्च_२.१२१॥
अर्थानाम् अर्जनम्̣ कार्यम्̣ वर्धनम्̣ रक्षणम्̣ तथा।
भक्ष्यमाणॊ निरादायः सुमॆरुरपि हीयतॆ॥पञ्च_२.१२२॥
अर्थार्थी यानि कष्टानि मूढॊ यम्̣ सहतॆ जनः।
शताम्̣शॆनापि मॊक्षार्थी तानि चॆन् मॊक्षम् आप्नुयात्॥पञ्च_२.१२३॥
कॊ धीरस्य मनस्विनः स्व-विषयः कॊ वा विदॆशः स्म्ड़्तॊ
यम्̣ दॆशम्̣ श्रयतॆ तम् ऎव कुरुतॆ बाहु-प्रतापार्जितम्।
यद् दम्̣ष्ट्रानखलांगुल-प्रहरणैः सिम्̣हॊ वनम्̣ गाहतॆ
तस्मिन् ऎव हत-द्विपॆंद्र-रुधिरैस् त्ड़्ष्णाम्̣ छिनत्त्य् आत्मनः॥पञ्च_२.१२४॥
अर्थ-हीनः परॆ दॆशॆ गतॊ पि यः प्रज्ञावान् भवति स कथञ्चिद् अपि न सीदति। उक्तम्̣ च-
कॊ तिभारः समर्थानाम्̣ किम्̣ दूरम्̣ व्यवसायिनाम्।
कॊ विदॆशः सुव्द्यानाम्̣ कः परः प्रिय-वादिनाम्॥पञ्च_२.१२५॥
तत् प्रज्ञा-निधिर् भवान् न प्राक्ड़्त-पुरुष-तुल्यः। अथवा-
उत्साह-संपन्नम् अदीर्घ-सूत्रम्̣ क्रिया-विधिज्ञम्̣ व्यसनॆष्व् असक्तम्।
शूरम्̣ क्ड़्तज्ञम्̣ द्ड़्ढ-सौह्ड़्दम्̣ च- लक्ष्मीः स्वयम्̣ वाञ्छति वास-हॆतॊः॥पञ्च_२.१२६॥
अपरम्̣ प्राप्तॊ प्य् अर्थः कर्म-प्राप्त्या नश्यति। तद् ऎतावंति दिनानि त्वदीयम् आसीत्। मुहूर्तम् अप्य् अनात्मीयम्̣ भॊक्तुम्̣ न लभ्यतॆ। स्वयम् आगतम् अपि विधिनापह्रियतॆ।
अर्थस्यॊपार्जनम्̣ क्ड़्त्वा नैवाभाग्यः समश्नुतॆ।
अरण्यम्̣ महदासाद्य मूढः सॊमिलकॊ यथा॥पञ्च_२.१२७॥
हिरण्यक आह--कथम् ऎतत्?
स आह-
कथा सॊमिलक-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ सॊमिलकॊ नाम कौलिकॊ वसति स्म। सॊ नॆक-विध-पट्ट-रचनारञ्जितानि पार्थिवॊचितानि सदैव वस्त्राण्य् उत्पादयति। परम्̣ तस्य चानॆक-विध-पट्ट-रचन-निपुणस्यापि न भॊजनाच्छादनाभ्यधिकम्̣ कथम् अप्य् अर्थ-मात्रम्̣ संपद्यतॆ। अथांयॆ तत्र सामांय-कौलिकाः स्थूल-वस्त्र-संपादन-विज्ञानिनॊ महर्धि-संपन्नाः। तान् अवलॊक्य स स्व-भार्याम् आह-प्रियॆ! पश्यैतान् स्थूल-पट्ट-कारकान् धन-कनक-सम्ड़्ढान्। तद् अधारणकम्̣ ममैतत् स्थानम्। तद् अंयत्रॊपार्जनाय गच्छामि।
सा प्राह-भॊः प्रियतम! मिथ्या प्रलपितम् ऎतद् यद् अंयत्र-गतानाम्̣ धनम्̣ भवति, स्व-स्थानॆ न भवति। उक्तम्̣ च-
उत्पतंति यद् आकाशॆ निपतंति महीतलॆ।
पक्षिणाम्̣ तद् अपि प्राप्त्या नादत्तम् उपतिष्ठति॥पञ्च_२.१२८॥
तथा च-
न हि भवति यन् न भाव्यम्̣
भवति च भाव्यम्̣ विनापि यत्नॆन।
कर-तल-गतम् अपि नश्यति
यस्य तु भवितव्यता नास्ति॥पञ्च_२.१२९॥
यथा धॆनु-सहस्रॆषु वत्सॊ विंदति मातरम्̣
तथा पूर्व-क्ड़्तम्̣ कर्म कर्तारम् अनुगच्छति॥पञ्च_२.१३०॥
शॆतॆ सह शयानॆन गच्छंतम् अनुगच्छति।
नराणाम्̣ प्राक्तनम्̣ कर्म तिष्ठति तु सहात्मना॥पञ्च_२.१३१॥
यथा छाया-तपौ नित्यम्̣ सुसंबढौ परस्परम्̣
ऎवम्̣ कर्म च कर्ता च सम्̣श्लिष्टाव् इतरॆतरम्॥पञ्च_२.१३२॥
कौलिक आह-प्रियॆ! न सम्यग् अभिहितम्̣ भवत्या। व्यवसायम्̣ विना न कर्म फलति। उक्तम्̣ च-
यथैकॆन न हस्तॆन तालिका सम्̣प्रपद्यतॆ।
तथॊद्यम-परित्यक्तम्̣ न फलम्̣ कर्मणः स्म्ड़्तम्॥पञ्च_२.१३३॥
पश्य कर्म-वशात् प्राप्तम्̣ भॊज्यकालॆपि भॊजनम्।
हस्तॊद्यमम्̣ विना वक्त्रॆ प्रविशॆन् न कथञ्चन॥पञ्च_२.१३४॥
तथा च-
उद्यॊगिनम्̣ पुरुष-सिम्̣हम् उपैति लक्ष्मीर्
दैवॆन दॆयम् इति कापुरुषा वदंति।
दैवम्̣ निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्नॆ क्ड़्तॆ यदि न सिध्यति कॊ त्र दॊषः॥पञ्च_२.१३५॥
तथा च-
उद्यमॆन हि सिध्यंति कार्याणि न मनॊरथैः।
न हि सुप्तस्य सिम्̣हस्य विशंति वदनॆ म्ड़्गाः॥पञ्च_२.१३६॥
उद्यमॆन विना राजन् न सिध्यंति मनॊरथाः।
कातरा इति जल्पंति यद् भाव्यम्̣ तद् भविष्यति॥पञ्च_२.१३७॥
स्व-शक्त्या कुर्वतः कर्म न चॆत् सिढिम्̣ प्रयच्छति।
नॊपालभ्यः पुमाम्̣स् तत्र दैवांतरित-पौरुषः॥पञ्च_२.१३८॥
तन् मयावश्यम्̣ दॆशांतरम्̣ गंतव्यम्।
इति निश्चित्य वर्धमान-पुरम्̣ गत्वा तत्र वर्ष-त्रयम्̣ स्थित्वा सुवर्ण-शत-त्रयॊपार्जनम्̣ क्ड़्त्वा भूयः स्व-ग्ढ़म्̣ प्रस्थितः। अथार्ध-पथॆ गच्छतस् तस्य कदाचिद् अटव्याम्̣ पर्यटतॊ भगवान् रविर् अस्तम् उपागतः। तत्र च व्याल-भयात् स्थूलतर-वट-स्कंध आरूह्य प्रसुप्तॊ यावत् तिष्ठति तावन् निशीथॆ द्वौ पुरुषौ रौद्राकारौ परस्परम्̣ जल्पंताव् अश्ड़्णॊत्।
तत्रैक आह-भॊः कर्तः त्वम्̣ किम्̣ सम्यङ् न वॆत्सि यद् अस्य सॊमिलकस्य भॊजनाच्छादनाद् ड़्तॆधिका सम्ड़्ढिर् नास्ति। तत् किम्̣ त्वयास्य सुवर्ण-शत-त्रयम्̣ दत्तम्।
स आह-भॊः कर्मन् मयावश्यम्̣ दातव्यम्̣ व्यवसायिनाम्̣ तत्र च तस्य परिणतिस् त्वद् आयत्तॆति। अथ यावद् असौ कौलिकः प्रबुढः सुवर्ण-ग्रंथिम् अवलॊकयति तावद् रिक्तम्̣ पश्यति।
ततः साक्षॆपम्̣ चिंतयामास। अहॊ किम् ऎतत्? महता कष्टॆनॊपार्जितम्̣ वित्तम्̣ हॆलया क्वापि गतम्। यद् व्यर्थ-श्रमॊ किञ्चनः कथम्̣ स्व-पत्ंया मित्राणाम्̣ च मुखम्̣ दर्शयिष्यामि। इति निश्चित्य तद् ऎव पत्तनम्̣ गतः। तत्र च वर्ष-मात्रॆणापि सुवर्ण-शत-पञ्चकम् उपार्ज्य भूयॊ पि स्व-स्थानम्̣ प्रति प्रस्थितः। यावद् अर्ध-पथॆ भूयॊ टवी-गतस्य भगवान् भानुर् अस्तम्̣जगामाथ सुवर्ण-नाश-भयात् सुश्रांतॊ पि न विश्राम्यति कॆवलम्̣ क्ड़्त-ग्ढ़ॊत्कंठः सत्वरम्̣ व्रजति।
अत्रांतरॆ द्वौ पुरुषौ ताद्ड़्षौ द्ड़्ष्टि-दॆशॆ समागच्छंतौ जल्पंतौ च श्ड़्णॊति। तत्रैकः प्राह-भॊः कर्तः! किम्̣ त्वयैतस्य सुवर्ण-शत-पञ्चकम्̣ दत्तम्? तत् किम्̣ न वॆत्सि यद् भॊजनाच्छादनाभ्यधिकम् अस्य किम्̣चिन् नास्ति।
स आह-भॊः कर्मन्! मयावश्यम्̣ दॆयम्̣ व्यवसायिनाम्। तस्य परिणामस् त्वद्-आयत्तः। तत् किम्̣ माम् उपालंभयसि?
तच् छ्रुत्वा सॊमिलकॊ यावद् ग्रंथिम् अवलॊकयति तावत् सुवर्णम्̣ नास्ति। ततः परम्̣ दुःखम् आपंनॊ व्यचिंतयत्-अहॊ किम्̣ मम धन-रहितस्य जीवितॆन? तद् अत्र वट-व्ड़्क्ष आत्मानम् उद्बध्य प्राणाम्̣स् त्यजामि।
ऎवम्̣ निश्चित्य दर्भ-मयीम्̣ रज्जुम्̣ विधाय स्व-कंठॆ पाशम्̣ नियॊज्य शाखायाम् आत्मानम्̣ निबध्य यावत् प्रक्षिपति तावद् ऎकः पुमान् आकाश-स्थ ऎवॆदम् आह-भॊ भॊः सॊमिलक! मैवम्̣ साहसम्̣ कुरु। अहम्̣ तॆ वित्तापहारकॊ न तॆ भॊजनाच्छादनाभ्यधिकम्̣ वराटिकाम् अपि सहामि। तद् गच्छ स्व-ग्ढ़म्̣ प्रति। अंयच् च भवदीय-साहसॆनाहम्̣ तुष्टः। तथा मॆ न स्याद् व्यर्थम्̣ दर्शनम्। तत् प्रार्थ्यताम् अभीष्टॊ वरः कश्चित्।
सॊमिलक आह-यद्य् ऎवम्̣ तद् दॆहि मॆ प्रभूतम्̣ धनम्।
स आह-भॊः! किम्̣ करिष्यसि भॊग-रहितॆन धनॆन यतस् तव भॊजनाच्छादनाभ्यधिका प्राप्तिर् अपि नास्ति? उक्तम्̣ च-
किम्̣ तया क्रियतॆ लक्ष्म्या या वधूर् इव कॆवला।
या न वॆश्यॆव सामांया पथिकैर् उपभुज्यतॆ॥पञ्च_२.१३९॥
सॊमिलक आह-यद्य् अपि भॊगॊ नास्ति तथापि भवतु मॆ धनम्। उक्तम्̣ च-
क्ड़्पणॊ प्य् अकुलीनॊ पि सदा सम्̣श्रित-मानुषैः।
सॆव्यतॆ स नरॊ लॊकॆ यस्य स्याद् वित्त-सञ्चयः॥पञ्च_२.१४०॥
तथा च-
शिथिलौ च सुबढौ च पततः पततॊ न वा।
निरीक्षितौ मया भद्रॆ दश वर्षाणि पञ्च च॥पञ्च_२.१४१॥
पुरुष आह-किम् ऎतत्?
सॊ ब्रवीत्-
कथा तीक्ष्ण-विषाण-श्ड़्गाल-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ तीक्ष्णविषाणॊ नाम महा-व्ड़्षभॊ वसति। स च मदातिरॆकात् परित्यक्त-निज-यूठः श्ड़्ंगाभ्याम्̣ नदी-तटानि विदारयन् स्वॆच्छया मरकत-सद्ड़्शानि शष्पाणि भक्षयंन् अरण्य-चरॊ बभूव। अथ तत्रैव वनॆ प्रलॊभकॊ नाम श्ड़्गालः प्रतिवसति स्म। स कदाचित् स्व-भार्यया सह नदी-तीरॆ सुखॊपविष्टस् तिष्ठति। अत्रांतरॆ स तीक्ष्णविषाणॊ जलार्थम्̣ तद् ऎव पुलिनम् अवतीर्णः। ततश् च तस्य लंबमानौ व्ड़्षणाव् आलॊक्य श्ड़्गाल्या श्ड़्गालॊ भिहितः-स्वामिन्! पश्यास्य व्ड़्षभस्य माम्̣स-पिंडौ लंबमानौ यथा स्थितौ। ततः क्षणॆन प्रहरॆण वा पतिष्यतः। ऎवम्̣ ज्ञात्वा भवता प्ड़्ष्ठ-यायिना भाव्यम्̣
श्ड़्गाल आह-प्रियॆ! न ज्ञायतॆ कदाचिद् ऎतयॊः पतनम्̣ भविष्यति वा न वा। तत् किम्̣ व्ड़्था श्रमाय माम्̣ नियॊजयसि? अत्र-स्थस् तावज् जलार्थम् आगतान् मूषकान् भक्षयिष्यामि समम्̣ त्वया। मार्गॊ यम्̣ यतस् तॆषाम्। अथ यदा त्वाम्̣ मुक्त्वास्य तीक्ष्णविषाणस्य व्ड़्षभस्य प्ड़्ष्ठॆ गमिष्यामि तदागत्यांयः कश्चिद् ऎतत् स्थानम्̣ समाश्रयिष्यति। नैतद् युज्यतॆ कर्तुम्। उक्तम्̣ च-
यॊ ध्रुवाणि परित्यज्याध्रुवाणि निषॆवतॆ।
ध्रुवाणि तस्य नश्यंति अध्रुवम्̣ नष्टम् ऎव च॥पञ्च_२.१४२॥
श्ड़्गाल्य् आह-भॊः कापुरुषस् त्वम्̣ यत् किम्̣चित् प्राप्तम्̣ तॆनापि संतॊषम्̣ करॊषि। उक्तम्̣ च-
सुपूरा स्यात् कुनदिका सुपूरॊ मूषिकाञ्जलिः।
सुसंतुष्टः कापुरुषः स्वल्पकॆनापि तुष्यति॥पञ्च_२.१४३॥
तस्मात् पुरुषॆण सदैवॊत्साहवता भाव्यम्। उक्तम्̣ च-
यत्रॊत्साह-समारंभॊ यत्रालस्य-विनिग्रहः।
नय-विक्रम-सम्̣यॊगस् तत्र श्रीर् अचला ध्रुवम्̣॥पञ्च_२.१४४॥
तद् दैवम् इति सञ्चिंत्य त्यजॆन् नॊद्यॊगम् आत्मनः।
अनुयॊगम्̣ विना तैलम्̣ तिलानाम्̣ नॊपजायतॆ॥पञ्च_२.१४५॥
अंयच् च-
यः स्तॊकॆनापि संतॊषम्̣ कुरुतॆ मंदधीर् जनः।
तस्य भाग्य-विहीनस्य दत्ता श्रीर् अपि मार्ज्यतॆ॥पञ्च_२.१४६॥
यच् च त्वम्̣ वदसि। ऎतौ पतिष्यतॊ न वॆति। तद् अप्य् अयुक्तम्। उक्तम्̣ च-
क्ड़्त-निश्चयिनॊ वंद्यास् तुंगिमा नॊपभुज्यतॆ।
चातकः कॊ वराकॊ यम्̣ यस्यॆंद्रॊ वारिवाहकः॥पञ्च_२.१४७॥
अपरम्̣ मूषक-माम्̣सस्य निर्विंणाहम्। ऎतौ च माम्̣स-पिंडौ पतन-प्रायौ द्ड़्श्यॆतॆ। तत् सर्वथा नांयथा कर्तव्यम् इति। अथासौ तद् आकर्ण्य मूषक-प्राप्ति-स्थानम्̣ परित्यज्य तीक्ष्णविषाणस्य प्ड़्ष्ठम् अंवगच्छत्। अथ वा साध्व् इदम् उच्यतॆ-
तावत् स्यात् सर्व-क्ड़्त्यॆषु पुरुषॊ त्र स्वयम्̣ प्रभुः।
स्त्री-वाक्यांकुश-विक्षुंणॊ यावन् नॊ ध्रियतॆ बलात्॥पञ्च_२.१४८॥
अक्ड़्त्यम्̣ मंयतॆ क्ड़्त्यम्̣ अगम्यम्̣ मंयतॆ सुगम्।
अभक्ष्यम्̣ मंयतॆ भक्ष्यम्̣ स्त्री-वाक्य-प्रॆरितॊ नरः॥पञ्च_२.१४९॥
ऎवम्̣ स तस्य प्ड़्ष्ठतः स-भार्यः परिभ्रमम्̣श् चिर-कालम् अनयत्। न च तयॊः पतनम् अभूत्। ततश् च निर्वॆदात् पञ्चदशॆ वर्षॆ श्ड़्गालः स्वभार्याम् आह-शिथिलौ च सुबढौ च (१४१) इत्यादि।
तयॊस् तत्-पश्चाद् अपि पातॊ न भविष्यति। तत् तद् ऎव स्व-स्थानम्̣ गच्छावः। अतॊ हम्̣ ब्रवीमि-शिथिलौ च सुबढौ च (१४१) इति।
---
पुरुष आह-यद्य् ऎवम्̣ तद् गच्छ भूयॊ पि वर्धमान-पुरम्। तत्र द्वौ वणिक्-पुत्रौ वसतः। ऎकॊ गुप्त-धनः। द्वितीय उपभुक्त-धनः। ततस् तयॊः स्वरूपम्̣ बुढ्वैकस्य वरः प्रार्थनीयः। यदि तॆ धनॆन प्रयॊजनम् अभक्षितॆन ततस् त्वाम् अपि गुप्त-धनम्̣ करॊमि। अथवा दत्त-भॊग्यॆन धनॆन तॆ प्रयॊजनम्̣ तद् उपभुक्त-धनम्̣ करॊमीति। ऎवम् उक्त्वादर्शनम्̣ गतः।
सॊमिलकॊ पि विस्मित-मना भूयॊ पि वर्धमान-पुरम्̣ गतः। अथ संध्या-समयॆ श्रांतः कथम् अपि तत्-पुरम्̣ प्राप्तॊ गुप्तधन-ग्ढ़म्̣ प्ड़्च्छन् क्ड़्च्छ्राल् लब्ध्वास्तमित-सूर्यॆ प्रविष्टः। अथासौ भार्या-पुत्र-समॆतॆन गुप्तधनॆन निर्भर्त्स्यमानॊ हठाद् ग्ढ़म्̣ प्रविश्यॊपविष्टः। ततश् च भॊजन-वॆलायाम्̣ तस्यापि भक्ति-वर्जितम्̣ किम्̣चिद् अशनम्̣ दत्तम्। ततश् च भुक्त्वा तत्रैव यावत् सुप्तॊ निशीथॆ पश्यति तावत् ताव् अपि द्वौ पुरुषौ परस्परम्̣ मंत्रयतः। तत्रैक आह-भॊः कर्तः! किम्̣ त्वयास्य गुप्तधनस्यांयॊ धिकॊ व्ययॊ निर्मितॊ यत् सॊमिलकस्यानॆन भॊजनम्̣ दत्तम्। तद् अयुक्तम्̣ त्वया क्ड़्तम्।
स आह-भॊः कर्मन्! न ममात्र दॊषः। मया पुरुषस्य लाभ-प्राप्तिर् दातव्या। तत्-परिणतिः पुनस् त्वद्-आयत्तॆति। अथासौ यावद् उत्तिष्ठति तावद् गुप्तधनॊ विसूचिकया खिद्यमानॊ रुजाभिभूतः क्षणम्̣ तिष्ठति। ततॊ द्वितीयॆह्नि तद्-दॊषॆण क्ड़्तॊपवासः सञ्जातः।
सॊमिलकॊ पि प्रभातॆ तद्-ग्ढ़ान् निष्क्रम्य उपभुक्तधन-ग्ढ़म्̣ गतः। तॆनापि चाभ्युठादिना सत्-क्ड़्तॊ विहित-भॊजनाच्छादन-सम्̣मानस् तस्यैव ग्ढ़ॆ भव्य-शय्याम् आरुह्य सुष्वाप। ततश् च निशीथॆ यावत् पश्यति तावत् ताव् ऎव द्वौ पुरुषौ मिथॊ मंत्रयतः। अत्र तयॊर् ऎक आह-भॊः कर्तः! अनॆन सॊमिलकस्यॊपकारम्̣ कुर्वता प्रभूतॊ व्ययः क्ड़्तः। तत् कथय कथम् अस्यॊढारक-विधिर् भविष्यति। अनॆन सर्वम् ऎतद् व्यवहारक-ग्ढ़ात् समानीतम्।
स आह-भॊः कर्मन्! मम क्ड़्त्यम् ऎतत्। परिणतिस् त्वद्-आयत्तॆति। अथ प्रभात-समयॆ राज-पुरुषॊ राज-प्रसादजम्̣ वित्तम् आदाय समायात उपभुक्त-धनाय समर्पयाम् आस।
तद् द्ड़्ष्ट्वा सॊमिलकश् चिंतयामास। सञ्चय-रहितॊ पि वरम् ऎष उपभुक्तधनॊ नासौ कदर्यॊ गुप्तधनः। उक्तम्̣ च-
अग्निहॊत्र-फला वॆदाः शील-व्ड़्त्त-फलम्̣ श्रुतम्।
रति-पुत्र-फला दारा दत्त-भुक्त-फलम्̣ धनम्॥पञ्च_२.१५०॥
तद् विधाता माम्̣ दत्त-भुक्त-धनम्̣ करॊतु। न कार्यम्̣ मॆ गुप्तधनॆन। ततः सॊमिलकॊ दत्तभुक्तधनः सम्̣जातः। अतॊ हम्̣ ब्रवीमि-अर्थस्यॊपार्जनम्̣ क्ड़्त्वा इति।
ग्ढ़-मध्य-निखातॆन धनॆन धनिनॊ यदि।
भवामः किम्̣ न तॆनैव धनॆन धनिनॊ वयम्̣॥पञ्च_२.१५१॥
तद् भद्र! हिरण्यकैवम्̣ ज्ञात्वा धन-विषयॆ संतापॊ न कार्यः। अथ विद्यमानम् अपि धनम्̣ भॊज्य-बंध्यतया तद्-अविद्यमानम्̣ मंतव्यम्। उक्तम्̣ च-
उपार्जितानाम् अर्थानाम्̣ त्याग ऎव हि रक्षणम्।
तडागॊदर-सम्̣स्थानाम्̣ परीवाह इवांभसाम्॥पञ्च_२.१५२॥
तथा च-
उपार्जितानाम् अर्थानाम्̣ त्याग ऎव हि रक्षणम्।
तडागॊदर-सम्̣स्थानाम्̣ परिवाह इवांभसाम्॥पञ्च_२.१५३॥
अंयच् च-
दानम्̣ भॊगॊ नाशस् तिस्रॊ गतयॊ भवंति वित्तस्य।
यॊ न ददाति न भुंक्तॆ तस्य त्ड़्तीया गतिर् भवति॥पञ्च_२.१५४॥
ऎवम्̣ ज्ञात्वा विवॆकिना न स्थित्य्-अर्थम्̣ वित्तॊपार्जनम्̣ कर्तव्यम्̣ यतॊ दुःखाय तत्। उक्तम्̣ च-
धनादिकॆषु विद्यंतॆ यॆत्र मूर्खाः सुखाशयाः।
तप्त-ग्रीष्मॆण सॆवंतॆ शैत्यार्थम्̣ तॆ हुताशनम्॥पञ्च_२.१५५॥
सर्पाः पिबंति पवनम्̣ न च दुर्बलास् तॆ
शुष्कैस् त्ड़्णैर् वन-गजा बलिनॊ भवंति।
कंदैः फलैर् मुनि-वरा गमयंति कालम्̣
संतॊष ऎव पुरुषस्य परम्̣ निधानम्॥पञ्च_२.१५६॥
संतॊषाम्ड़्त-त्ड़्प्तानाम्̣ यत् सुखम्̣ शांत-चॆतसाम्।
कुतस् तद्-धन-लुब्धानाम् इतश् चॆतश् च धावताम्॥पञ्च_२.१५७॥
पीयूषम् इव सम्̣तॊषम्̣ पिबताम्̣ निर्व्ड़्तिः परा।
दुःखम्̣ निरंतरम्̣ पुम्̣साम् असम्̣तॊषवताम्̣ पुनः॥पञ्च_२.१५८॥
निरॊधाच् चॆतसॊ क्षाणि निरुढांय् अखिलांय् अपि।
आच्छादितॆ रवौ मॆघैः सञ्छन्नाः स्युर् गभस्तयः॥पञ्च_२.१५९॥
वाञ्छा-विच्छॆदनम्̣ प्राहुः स्वास्थ्यम्̣ शांता मह-र्षयः।
वाञ्छा निवर्ततॆ नार्थैः पिपासॆवाग्नि-सॆवनैः॥पञ्च_२.१६०॥
अनिंद्यम् अपि निंदंति स्तुवंत्य् अस्तुत्यम् उच्चकैः।
स्वापतॆय-क्ड़्तॆ मर्त्याः किम्̣ किम्̣ नाम न कुर्वतॆ॥पञ्च_२.१६१॥
धर्मार्थम्̣ यस्य वित्तॆहा तस्यापि न शुभावहा।
प्रक्षालनाद्द् हि पंकस्य दूराद् अस्पर्शनम्̣ वरम्॥पञ्च_२.१६२॥
दानॆन तुल्यॊ निधिर् अस्ति नांयॊ
लॊभाच् च नांयॊ स्ति परः प्ड़्थिव्याम्।
विभूषणम्̣ शील-समम्̣ न चांयत्
संतॊष-तुल्यम्̣ धनम् अस्ति नांयत्॥पञ्च_२.१६३॥
दारिद्र्यस्य परा मूर्तिर् यन् मान-द्रविणाल्पता।
जरद्-गव-धनः शर्वस् तथापि परमॆश्वरः॥पञ्च_२.१६४॥
ऎवम्̣ ज्ञात्वा भद्र त्वया संतॊषः कार्य इति। मंथरकवचनम् आकर्ण्य वायस आह-भद्र मंथरकॊ यद् ऎवम्̣ वदति तत् त्वया चित्तॆ कर्तव्यम्। अथवा साध्व् इदम् उच्यतॆ-
सुलभाः पुरुषा राजन् सततम्̣ प्रिय-वादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रॊता च दुर्लभः॥पञ्च_२.१६६॥
अप्रियाण्य् अपि पथ्यानि यॆ वदंति अंड़्णाम् इह।
त ऎव सुह्ड़्दः प्रॊक्ता अंयॆ स्युर् नाम-धारकाः॥पञ्च_२.१६७॥
अथैवम्̣ जल्पताम्̣ तॆषाम्̣ चित्रांगॊ नाम हरिणॊ लुब्धक-त्रासितस् तस्मिंन् ऎव सरसि प्रविष्टः। अथायांतम्̣ स-संभ्रमम् अवलॊक्य लघुपतनकॊ व्ड़्क्षम् आरूढः। हिरण्यकः शरस्तंबम्̣ प्रविष्टः। मंथरकः सलिलाशयम् आस्थितः। अथ लघुपतनकॊ म्ड़्गम्̣ सम्यक् परिज्ञाय मंथरकम् उवाच-ऎह्य् ऎहि सखॆ मंथरक! म्ड़्गॊ यम्̣ त्ड़्षार्तॊ त्र समायातः सरसि प्रविष्टः। तस्य शब्दॊ यम्̣ न मानुष-संभव इति।
तच् छ्रुत्वा मंथरकॊ दॆश-कालॊचितम् आह-भॊ लघुपतनक! यथायम्̣ म्ड़्गॊ द्ड़्श्यतॆ प्रभूतम् उच्छ्वासम् उद्वहंन् उद्भ्रांत-द्ड़्ष्ट्या प्ड़्ष्ठतॊ वलॊकयति तन् न त्ड़्षार्त ऎष नूनम्̣ लुब्धक-त्रासितः। तज् ज्ञायताम् अस्य प्ड़्ष्ठॆ लुब्धका आगच्छंति न वॆति। उक्तम्̣ च-
भय-त्रस्तॊ नरः श्वासम्̣ प्रभूतम्̣ कुरुतॆ मुहुः।
दिशॊ वलॊकयत्य् ऎव न स्वास्थ्यम्̣ व्रजति क्वचित्॥पञ्च_२.१६८॥
तच् छ्रुत्वा चित्रांग आह-भॊ मंथरक! ज्ञातम्̣ त्वया सम्यङ् मॆ त्रास-कारणम्। अहम्̣ लुब्धक-शर-प्रहाराद् उढारितः क्ड़्च्छ्रॆणात्र समायातः। मम यूथम्̣ तैर् लुब्धकैर् व्यापादितम्̣ भविष्यति। तच् छरणागतस्य मॆ दर्शय किम्̣चिद् अगम्यम्̣ स्थानम्̣ लुब्धकानाम्।
तद् आकर्ण्य मंथरक आह-भॊश् चित्रांग! श्रूयताम्̣ नीति-शास्त्रम्।
द्वाव् उपायाव् इह प्रॊक्तौ विमुक्तौ शत्रु-दर्शनॆ।
हस्तयॊश् चालनाद् ऎकॊ द्वितीयः पाद-वॆग-जः॥पञ्च_२.१६९॥
तद् गम्यताम्̣ शीघ्रम्̣ घनम्̣ वनम्̣ यावद् अद्यापि नागच्छंति तॆ दुरात्मानॊ लुब्धकाः।
अत्रांतरॆ लघुपतनकः सत्वरम् अभ्युपॆत्यॊवाच-भॊ मंथरक! गतास् तॆ लुब्धकाः स्व-ग्ढ़ॊन्मुखाः प्रचुर-माम्̣स-पिंड-धारिणः। तच् चित्रांग! त्वम्̣ विश्रब्धॊ जलाद् बहिर् भव।
ततस् तॆ चत्वारॊ पि मित्र-भावम् आश्रितास् तस्मिन् सरसि मध्याह्न-समयॆ व्ड़्क्ष-च्छायाधस्तात् सुभाषित-गॊष्ठी-सुखम् अनुभवंतः सुखॆन कालम्̣ नयंति। अथवा युक्तम् ऎतद् उच्यतॆ-
सुभाषित-रसास्वाद-बढ-रॊमाञ्च-कञ्चुकम्̣
विनापि सम्̣गमम्̣ स्त्रीणाम्̣ कवीनाम्̣ सुखम् ऎधतॆ॥पञ्च_२.१७०॥
सुभाषित-मय-द्रव्य-संग्रहम्̣ न करॊति यः।
स तु प्रस्ताव-यज्ञॆषु काम्̣ प्रदास्यति दक्षिणाम्॥पञ्च_२.१७१॥
तथा च-
सक्ड़्द् उक्तम्̣ न ग्ढ़्णाति स्वयम्̣ वा न करॊति यः।
यस्य सम्̣पुटिका नास्ति कुतस् तस्य सुभाषितम्॥पञ्च_२.१७२॥
अथैकस्मिंन् अहनि गॊष्ठी-समयॆ म्ड़्गॊ नायातः। अथ तॆ व्याकुलीभूताः परस्परम्̣ जल्पितुम् आरब्धाः। अहॊ किम् अद्य सुह्ड़्न् न समायातः। किम्̣ सिम्̣हादिभिः क्वचिद् व्यापादित उत लुब्धकैर् अथ वानलॆ प्रपतितॊ गर्ता-विषमॆ वा नव-त्ड़्ण-लौल्याद् इति। अथवा साध्व् इदम् उच्यतॆ-
स्व-ग्ढ़ॊद्यान-गतॆपि स्निग्धैः पापम्̣ विशंक्यतॆ मॊहात्।
किम् उ द्ड़्ष्ट-बह्व्-अपाय-प्रतिभय-कांतार-मध्य-स्थॆ॥पञ्च_२.१७३॥
अथ मंथरकॊ वायसम् आह-भॊ लघुपतनकाहम्̣ हिरण्यकश् च तावद् द्वाव् अप्य् अशक्तौ तस्यांवॆषणम्̣ कर्तुम्̣ मंदगतित्वात्। तद् गत्वा त्वम् अरण्यम्̣ शॊधय यदि कुत्रचित् तम्̣ जीवंतम्̣ पश्यसीति।
तद् आकर्ण्य लघुपतनकॊ नातिदूरॆ यावद् गच्छति तावत् पल्वल-तीरॆ चित्रांगः कूट-पाश-नियंत्रितस् तिष्ठति। तम्̣ द्ड़्ष्ट्वा शॊक-व्याकुलित-मनास् तम् अवॊचत्। भद्र किम् इदम्? चित्रांगॊ पि वायसम् अवलॊक्य विशॆषॆण दुःखित-मना बभूव। अथवा युक्तम् ऎतत्-
अपि मंदत्वम् आपंनॊ नष्टॊ वापीष्ट-दर्शनात्।
प्रायॆण प्राणिनाम्̣ भूयॊ दुःखावॆगॊ धिकॊ भवॆत्॥पञ्च_२.१७४॥
ततश् च वाष्पावसानॆ चित्रांगॊ लघुपतनकम् आह-भॊ मित्र सम्̣जातॊ यम्̣ तावन् मम म्ड़्त्युः। तद् युक्तम्̣ संपन्नम्̣ यद् भवता सह मॆ दर्शनम्̣ सञ्जातम्। उक्तम्̣ च-
प्राणात्ययॆ समुत्पंनॆ यदि स्यान् मित्र-दर्शनम्̣
तद् द्वाभ्याम्̣ सुख-दम्̣ पश्चाज् जीवतॊ पि म्ड़्तस्य च॥पञ्च_२.१७५॥
तत् क्षंतव्यम्̣ यन् मया प्रणयात् सुभाषित-गॊष्ठीष्व् अभिहितम्̣। तथा हिरण्यक-मंथरकौ मम वाक्याद् वाच्यौ।
अज्ञानाज् ज्ञानतॊ वापि दुरुक्तम्̣ यद् उदाह्ड़्तम्।
मया तत् क्षम्यताम् अद्य द्वाभ्याम् अपि प्रसादतः॥पञ्च_२.१७६॥
तच् छ्रुत्वा लघुपतनक आह-भद्र न भॆतव्यम् अस्मद्-विधैर् मित्रैर् विद्यमानैः। यावद् अहम्̣ द्रुततरम्̣ हिरण्यकम्̣ ग्ढ़ीत्वागच्छामि। अपरम्̣ यॆ सत्-पुरुषा भवंति तॆ व्यसनॆ न व्याकुलत्वम् उपयांति। उक्तम्̣ च-
संपदि यस्य न हर्षॊ विपदि विषादॊ रणॆ न भीरुत्वम्̣
तम्̣ भुवन-त्रय-तिलकम्̣ जनयति जननी सुतम्̣ विरलम्̣॥पञ्च_२.१७७॥
ऎवम् उक्त्वा लघुपतनकश् चित्रांगम् आश्वास्य यत्र हिरण्यक-मंथरकौ तिष्ठतस् तत्र गत्वा सर्वम्̣ चित्रांग-पाश-पतनम्̣ कथितवान्। हिरण्यकम्̣ च चित्रांग-पाश-मॊक्षणम्̣ प्रति क्ड़्त-निश्चयम्̣ प्ड़्ष्ठम् आरॊप्य भूयॊ पि सत्वरम्̣ चित्रांग-समीपॆ गतः। सॊ पि मूषकम् अवलॊक्य किम्̣चिज् जीविताशया सम्̣श्लिष्ट आह-
आपन्-नाशाय विबुधैः कर्तव्याः सुह्ड़्दॊ मलाः।
न तरत्य् आपदम्̣ कश्चिद् यॊ त्र मित्र-विवर्जितः॥पञ्च_२.१७८॥
हिरण्यक आह-भद्र त्वम्̣ तावन् नीति-शास्त्र-ज्ञॊ दक्ष इति। तत् कथम् अत्र कूट-पाशॆ पतितः?
स आह-भॊ न कालॊ यम्̣ विवादस्य। तन् न यावत् स पापात्मा लुब्धकः समभ्यॆति तावद् द्रुततरम्̣ कर्तयॆमम्̣ मत्-पाद-पाशम्̣
तद् आकर्ण्य विहस्याह हिरण्यकः-किम्̣ मय्य् अपि समायातॆ लुब्धकाद् बिभॆषि ततः शास्त्रम्̣ प्रति महती मॆ विरक्तिः संपन्ना यद् भवद्-विधा अपि नीति-शास्त्र-विद ऎताम् अवस्थाम्̣ प्राप्नुवंति। तॆन त्वाम्̣ प्ड़्च्छामि।
स आह-भद्र कर्मणा बुढिर् अपि हंयतॆ। उक्तम्̣ च-
क्ड़्तांत-पाश-बढानाम्̣ दैवॊपहत-चॆतसाम्̣
बुढयः कुब्ज-गामिंयॊ भवंति महताम् अपि॥पञ्च_२.१७९॥
विधात्रा रचिता या सा ललाटॆक्षर-मालिका।
न ताम्̣ मार्जयितुम्̣ शक्ताः स्व-शक्त्याप्य् अतिपंडिताः॥पञ्च_२.१८०॥
ऎवम्̣ तयॊः प्रवदतॊः सुह्ड़्द्-व्यसन-संतप्त-ह्ड़्दयॊ मंथरकः शनैः शनैस् तम्̣ प्रदॆशम् आजगाम। तम्̣ द्ड़्ष्ट्वा लघुपतनकॊ हिरण्यकम् आह-अहॊ न शॊभनम् आपतितम्।
हिरण्यक आह-किम्̣ स लुब्धकः समायाति?
स आह-आस्ताम्̣ तावल् लुब्धक-वार्ता। ऎष मंथरकः समागच्छति। तद् अनीतिर् अनुष्ठितानॆन यतॊ वयम् अप्य् अस्य कारणान् नूनम्̣ व्यापादनम्̣ यास्यामॊ यदि स पापात्मा लुब्धकः समागमिष्यति। तद् अहम्̣ तावत् खम् उत्पतिष्यामि। त्वम्̣ पुनर् बिलम्̣ प्रविष्यात्मानम्̣ रक्षयिष्यसि। चित्रांगॊ पि वॆगॆन दिग्-अंतरम्̣ यास्यति। ऎष पुनर् जलचरः स्थलॆ कथम्̣ भविष्यतीति व्याकुलॊ स्मि। अत्रांतरॆ प्राप्तॊ यम्̣ मंथरकः।
हिरण्यक आह-भद्र, न युक्तम् अनुष्ठितम्̣ भवता यद् अत्र समायातः। तद् भूयॊ पि द्रुततरम्̣ गम्यताम्̣ यावद् असौ लुब्धकॊ न समायाति।
मंथरक आह-भद्र, किम्̣ करॊमि? न शक्नॊमि तत्र-स्थॊ मित्र-व्यसनाग्नि-दाघम्̣ सॊढुम्। तॆनाहम् अत्रागतः। अथवा साध्व् इदम् उच्यतॆ-
दयित-जन-विप्रयॊगॊ वित्त-वियॊगश् च सह्याः स्युः।
यदि सुमहौषध-कल्पॊ वयस्य-जन-सम्̣गमॊ न स्यात्॥पञ्च_२.१८१॥
वरम्̣ प्राण-परित्यागॊ न वियॊगॊ भवाद्ड़्शैः।
प्राणा जन्मांतरॆ भूयॊ न भवंति भवद्-विधाः॥पञ्च_२.१८२॥
ऎवम्̣ तस्य प्रवदत आकर्ण-पूरित-शरासनॊ लुब्धकॊ प्य् उपागतः। तम्̣ द्ड़्ष्ट्वा मूषकॆण तस्य स्नायु-पाशस् तत्-क्षणात् खंडितः। अत्रांतरॆ चित्रांगः सत्वरम्̣ प्ड़्ष्ठम् अवलॊकयन् प्रधावितः। लघुपतनकॊ व्ड़्क्षम् आरूढः। हिरण्यकश् च समीप-वर्ति बिलम्̣ प्रविष्टः। अथासौ लुब्धकॊ म्ड़्ग-गमनाद् विषंण-वदनॊ व्यर्थ-श्रमस् तम्̣ मंथरकम्̣ मंदम्̣ मंदम्̣ स्थल-मध्यॆ गच्छंतम्̣ द्ड़्ष्टवान्। अचिंतयच् च-यद्य् अपि कुरंगॊ धात्रापह्ड़्तस् तथाप्य् अयम्̣ कूर्म आहारार्थम्̣ संपादितः। तद् अद्यास्यामिषॆण मॆ कुटुंबस्याहार-निर्व्ड़्त्तिर् भविष्यति।
ऎवम्̣ विचिंत्य तम्̣ दर्भैः सञ्छाद्य धनुषु समारॊप्य स्कंधॆ क्ड़्त्वा ग्ढ़म्̣ प्रति प्रस्थितः। अत्रांतरॆ तम्̣ नीयमानम् अवलॊक्य हिरण्यकॊ दुःखाकुलः पर्यदॆवयत्-कष्टम्̣ भॊः कष्टम् आपतितम्।
ऎकस्य दुःखस्य न यावद् अंतम्̣ गच्छाम्य् अहम्̣ पारम् इवार्णवस्य।
तावद् द्वितीयम्̣ समुपस्थितम्̣ मॆ छिद्रॆष्व् अनर्था बहुली-भवंति॥पञ्च_२.१८३॥
तावद् अस्खलितम्̣ यावत् सुखम्̣ याति समॆ पथि।
स्खलितॆ च समुत्पंनॆ विषमॆ च पदॆ पदॆ॥पञ्च_२.१८४॥
यन् नम्रम्̣ सरलम्̣ चापि यच् चापत्सु न सीदति।
धनुर् मित्रम्̣ कलत्रम्̣ च दुर्लभम्̣ शुढ-वम्̣शजम्॥पञ्च_२.१८५॥
न मातरि न दारॆषु न सॊदर्यॆ न चात्मजॆ।
विश्रंभस् ताद्ड़्शः पुम्̣साम्̣ याद्ड़्ङ् मित्रॆ निरंतरॆ॥पञ्च_२.१८६॥
यदि तावत् क्ड़्तांतॆन मॆ धन-नाशॊ विहितस् तन्-मार्ग-श्रांतस्य मॆ विश्राम-भूतम्̣ मित्रम्̣ कस्माद् अपह्ड़्तम्̣। अपरम् अपि मित्रम्̣ परम्̣ मंथरक-समम्̣ न स्यात्। उक्तम्̣ च-
असंपत्तौ परॊ लाभॊ गुह्यस्य कथनम्̣ तथा।
आपद्-विमॊक्षणम्̣ चैव मित्रस्यैतत् फल-त्रयम्॥पञ्च_२.१८७॥
तद् अस्य पश्चान् नांयः सुह्ड़्न् मॆ। तत् किम्̣ ममॊपर्य् अनवरतम्̣ व्यसन-शरैर् वर्षति हंत विधिः। यत आदौ तावद् वित्त-नाशस् ततः परिवार-भ्रम्̣शस् ततॊ दॆश-त्यागस् ततॊ मित्र-वियॊग इति। अथवा स्वरूपम् ऎतत् सर्वॆषाम् ऎव जंतूनाम्̣ जीवित-धर्मस्य। उक्तम्̣ च-
कायः सम्̣निहितापायः संपदः पदम् आपदाम्।
समागमाः सापगमाः सर्वम् उत्पादि भंगुरम्॥पञ्च_२.१८८॥
तथा च-
क्षतॆ प्रहारा निपतंत्य् अभीक्ष्णम्̣
धन-क्षयॆ वर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवंति
च्छिद्रॆष्व् अनर्था बहुली-भवंति॥पञ्च_२.१८९॥
अहॊ साधूक्तम्̣ कॆनापि।
प्राप्तॆ भयॆ परित्राणम्̣ प्रीति-विश्रंभ-भाजनम्̣
कॆन रत्नम् इदम्̣ स्ड़्ष्टम्̣ मित्रम् इत्य् अक्षर-द्वयम्̣॥पञ्च_२.१९०॥
अत्रांतरॆ आक्रंद-परौ चित्रांग-लघुपतनकौ तत्रैव समायातौ। अथ हिरण्यक आह-अहॊ किम्̣ व्ड़्था-प्रलपितॆन। तद् यावद् ऎष मंथरकॊ द्ड़्ष्टि-गॊचरान् न नीयतॆ तावद् अस्य मॊक्षॊपायश् चिंत्यताम् इति। उक्तम्̣ च-
व्यसनम्̣ प्राप्य यॊ मॊहात् कॆवलम्̣ परिदॆवयॆत्।
क्रंदनम्̣ वर्धयत्य् ऎव तस्यांतम्̣ नाधिगच्छति॥पञ्च_२.१९१॥
कॆवलम्̣ व्यसनस्यॊक्तम्̣ भॆषजम्̣ नय-पंडितैः।
तस्यॊच्छॆद-समारंभॊ विषाद-परिवर्जनम्̣॥पञ्च_२.१९२॥
अंयच् च-
अतीत-लाभस्य सुरक्षणार्थम्̣
भविष्य-लाभस्य च संगमार्थम्।
आपत्-प्रपन्नस्य च मॊक्षणार्थम्̣
यन् मंत्र्यतॆसौ परमॊ हि मंत्रः॥पञ्च_२.१९३॥
तच् छ्रुत्वा वायस आह-भॊ यद्य् ऎवम्̣ तत् क्रियताम्̣ मद्-वचः। ऎष चित्रांगॊ स्य मार्गॆ गत्वा किम्̣चित् पल्वलम् आसाद्य तस्य तीरॆ निश्चॆतनॊ भूत्वा पततु। अहम् अप्य् अस्य शिरसि समारुह्य मंदैश् चञ्चु-प्रहारैः शिर उल्लॆखिष्यामि यॆनासौ लुब्धकॊ मुम्̣ म्ड़्तम्̣ मत्वा मम चञ्चु-प्रहार-प्रत्ययॆन मंथरकम्̣ भूमौ क्षिप्त्वा म्ड़्गार्थॆ धावति। अत्रांतरॆ त्वया दर्भ-मय-बंधन-वॆष्टनानि खंडनीयानि यॆनासौ मंथरकॊ द्रुततरम्̣ पल्वलम्̣ प्रविशति।
चित्रांगः प्राह-भॊ भद्रॊ यम्̣ द्ड़्ष्टॊ मंत्रस् त्वया। नूनम्̣ मंथरकॊ मुक्तॊ मंतव्यः। उक्तम्̣ च-
सिढिम्̣ वा यदि वासिढिम्̣ चित्तॊत्साहॊ निवॆदयॆत्।
प्रथमम्̣ सर्व-जंतूनाम्̣ प्राज्ञॊ वॆत्ति न चॆतरः॥पञ्च_२.१९४॥
तत् तद् ऎवम्̣ क्रियताम्। तथानुष्ठितॆ स लुब्धकस् तथैव मार्गासन्न-पल्वल-तीरस्थम्̣ चित्रांगम्̣ वायस-सनाथम् अद्राक्षीत्। तम्̣ द्ड़्ष्ट्वा हर्षित-मना व्यचिंतयत्। नूनम्̣ पाश-वॆदनया वराकॊ यम्̣ म्ड़्गॊ गत्वायुः-शॆष-जीवितः पाशम्̣ त्रॊटयित्वा कथम् अप्य् ऎतद् वनांतरम्̣ प्रविष्टॊ यावन् म्ड़्तः। तद् वश्यॊ यम्̣ मॆ कच्छपः सुयंत्रितत्वात्। तद् ऎनम् अपि तावद् ग्ढ़्णामीत्य् अवर्धाय कच्छपम्̣ भू-तलॆ प्रक्षिप्य म्ड़्गम् उपाद्रवत्।
अत्रांतरॆ हिरण्यकॆन वज्रॊपम-दम्̣ष्ट्रा-प्रहारॆण तद् दर्भ-वॆष्टनम्̣ तत्-क्षणात् खंडशः क्ड़्तम्̣। मंथरकॊ पि त्ड़्ण-मध्यान् निष्क्रम्य पल्वलम्̣ प्रविष्टः। चित्रांगॊ प्य् अप्राप्तस्यापि तस्यॊठाय वायसॆन सह द्रुतम्̣ प्रनष्टः। अत्रांतरॆ विलक्षॊ विषाद-परॊ निव्ड़्त्तॊ लुब्धकॊ यावत् पश्यति तावत् कच्छपॊ पि गतः। ततश् च तत्रॊपविश्यॆमम्̣ श्लॊकम् अपठत्-
प्राप्तॊ बंधनम् अप्य् अयम्̣ गुरु-म्ड़्गस् तावत् त्वया मॆ ह्ड़्तः
संप्राप्तः कमठः स चापि नियतम्̣ नष्टस् तवादॆशतः।
क्षुत्-क्षामॊ त्र वनॆ भ्रमामि शिशुकैस् त्यक्तः समम्̣ भार्यया
यच् चांयन् न क्ड़्तम्̣ क्ड़्तांत कुरुतॆ तच् चापि सह्यम्̣ मया॥पञ्च_२.१९५॥
ऎवम्̣ बहु-विधम्̣ विलप्य स्व-ग्ढ़म्̣ गतः। अथ तस्मिन् दूरी-भूतॆ सर्वॆपि तॆ काक-कूर्म-म्ड़्गाखवः परमानंद-भाजॊ मिलित्वा परस्परम् आलिंग्य पुनर् जातान् इवात्मनॊ मंयमानस् तद् ऎव सरः प्राप्य महा-सुखॆन सुभाषित-गॊष्ठी-विनॊदम्̣ कुर्वंतः कालम्̣ नयंति स्म। ऎवम्̣ ज्ञात्वा विवॆकिना मित्र-संग्रहः कार्यः। तथा मित्रॆण सहाव्याजॆन वर्तितव्यम्। उक्तम्̣ च-
यॊ मित्राणि करॊत्य् अत्र न कौटिल्यॆन वर्ततॆ।
तैः समम्̣ न पराभूतिम्̣ संप्राप्नॊति कथञ्चन॥पञ्च_२.१९६॥
इति श्री-विष्णु-शर्म-विरचितॆ पञ्चतंत्रॆ मित्र-संप्राप्तिर् नाम द्वितीयम्̣ तंत्रम्̣ समाप्तम्।|२||

No comments:

Post a Comment