Tuesday, May 15, 2012

पञ्चतन्त्रम् ०६


लेखक: विष्णु शर्मा
पञ्चतन्त्रम्
पञ्चमम् तंत्रम्
अपरीक्षित-कारकम्
अथॆदम् आरभ्यतॆपरीक्षित-कारकम् नाम पञ्चमम् तंत्रम्। तस्यायम् आदिमः श्लॊकः-
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम्।
तन् नरॆण न कर्तव्यम् नापितॆनात्र यत् कृतम्॥पञ्च_५.१॥
तद् यथानुश्रूयतॆ-अस्ति दाक्षिणात्यॆ जनपदॆ पाटलिपुत्रम्̣ नाम नगरम्। तत्र मणिभद्रॊ नाम श्रॆष्ठी प्रतिवसति स्म। तस्य च धर्मार्थ-काम-मॊक्ष-कर्माणि कुर्वतॊ विधि-वशाद् धन-क्षयः सञ्जातः। ततॊ विभव-क्षयाद् अपमान-परंपरया परम्̣ विषादम्̣ गतः। अथांयदा रात्रौ सुप्तिश् चिंतितवान्-अहॊ धिग् इयम्̣ दरिद्रता। उक्तम्̣ च-
शीलम्̣ शौचम्̣ क्षांतिर् दाक्षिण्यम्̣ मधुरता कुलॆ जन्म।
न विराजंति हि सर्वॆ वित्त-विहीनस्य पुसुषस्य॥पञ्च_५.२॥
मानॊ वा दर्पॊ वा विज्ञानम्̣ विभ्रमः सुबुढिर् वा।
सर्वम्̣ प्रणश्यति समम्̣ वित्त-विहीनॊ यदा पुरुषः॥पञ्च_५.३॥
प्रतिदिवसम्̣ याति लयम्̣ वसंत-वाताहतॆव शिशिर-श्रीः।
बुढिर् बुढिमताम् अपि कुटुंब-भर-चिंतया सततम्॥पञ्च_५.४॥
नश्यति विपुलमतॆर् अपि बुढिः पुरुषस्य मंद-विभवस्य।
घ्ड़्त-लवण-तैल-तंडुल-वस्त्रॆंधन-चिंतया सततम्॥पञ्च_५.५॥
गणनम् इव नष्ट-तारकम्̣
सुष्कम् इव सरः श्मशानम् इव रौद्रम्।
प्रिय-दर्शनम् अपि रूक्षम्̣
भवति ग्ढ़म्̣ धन-विहीनस्य॥पञ्च_५.६॥
न विभाव्यंतॆ लघवॊ वित्त-विहीनाः पुरॊ पि निवसंतः।
सततम्̣ जात-विनष्टाः पयसाम् इव बुद्बुदाः पयसि॥पञ्च_५.७॥
सुकुलम्̣ कुशलम्̣ सुजनम्̣ विहाय कुल-कुशल-शील-विकलॆपि।
आढ्यॆ कल्प-तराव् इव नित्यम्̣ रज्यंति जन-निवहाः॥पञ्च_५.८॥
विफलम् इह पूर्व-सुक्ड़्तम्̣ विद्यावंतॊ पि कुल-समुद्भूताः।
यस्य यदा विभवः स्यात् तस्य तदा दासताम्̣ यांति॥पञ्च_५.९॥
लघुर् अयम् आह न लॊकः कामम्̣ गर्जंतम् अपि पतिम्̣ पयसाम्।
सर्वम् अलज्जाकरम् इह यद् यत् कुर्वंति परिपूर्णाः॥पञ्च_५.१०॥
ऎवम्̣ संप्रधार्य भूयॊ प्य् अचिंतयत्-तद् अहम् अनशनम्̣ क्ड़्त्वा प्राणान् उत्स्ड़्जामि। किम् अनॆन व्यर्थ-जीवित-व्यसनॆन? ऎवम्̣ निश्चयम्̣ क्ड़्त्वा सुप्तः। अथ तस्य स्वप्नॆ पद्मनिधिः क्षपणक-रूपॊ दर्शनम्̣ दत्त्वा प्रॊवाच-भॊः श्रॆष्ठिन्! मा त्वम्̣ वैराग्यम्̣ गच्छ। अहम्̣ पद्मनिधिस् तव पूर्व-पुरुषॊपार्जितः। तद् अनॆनैव रूपॆण प्रातस् त्वद्-ग्ढ़म् आगमिष्यामि। तत् त्वयाहम्̣ लगुड-प्रहारॆण शिरसि ताडनीयः, यॆन कनक-मयॊ भूत्वाक्षयॊ भवामि।
अथ प्रातः प्रबुढः सन् स्वप्नम्̣ स्मरम्̣श् चिंता-चक्रम् आरूढस् तिष्ठति-अहॊ सत्यॊ यम्̣ स्वप्नः किम्̣ वा असत्यॊ भविष्यति, न ज्ञायतॆ। अथवा नूनम्̣ मिथ्यानॆन भाव्यम्। यतॊ हम् अहर्-निशम्̣ कॆवलम्̣ वित्तम् ऎव चिंतयामि। उक्तम्̣ च-
व्याधितॆन स-शॊकॆन चिंता-ग्रस्तॆन जंतुना।
कामार्तॆनाथ मत्तॆन द्ड़्ष्टः स्वप्नॊ निरर्थकः॥पञ्च_५.११॥
ऎतस्मिंन् अंतरॆ तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रांतरॆ च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव। अथ स तम् आलॊक्य प्रह्ड़्ष्ट-मना यथासन्न-काष्ठ-दंडॆन तम्̣ शिरस्य् अताडयत्। सॊ पि सुवर्ण-मयॊ भूत्वा तत्-क्षणात् भूमौ निपतितः। अथ तम्̣ स श्रॆष्ठी निभ्ड़्तम्̣ स्व-ग्ढ़-मध्यॆ क्ड़्त्वा नापितम्̣ संतॊष्य प्रॊवाच-तद् ऎतद् धनम्̣ वस्त्राणि च मया दत्तानि ग्ढ़ाण। भद्र! पुनः कस्यचिन् नाख्यॆयॊ यम्̣ व्ड़्त्तांतः।
नापितॊ पि स्व-ग्ढ़म्̣ गत्वा व्यचिंतयत्-नूनम् ऎतॆ सर्वॆपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवंति। तद् अहम् अपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, यॆन प्रभूतम्̣ हाटकम्̣ मॆ भवति। ऎवम्̣ चिंतयतॊ महता कष्टॆन निशातिचक्राम।
अथ प्रभातॆभ्युठाय ब्ढ़ल् लगुडम् ऎकम्̣ प्रगुणीक्ड़्त्य, क्षपणक-विहारम्̣ गत्वा जिनॆंद्रस्य प्रदक्षिण-त्रयम्̣ विधाय, जानुभ्याम् अवनिम्̣ गत्वा वक्त्र-द्वार-अंयस्तॊत्तरीयाञ्चलस् तार-स्वरॆणॆमम्̣ श्लॊकम् अपठत्-
जयंति तॆ जिना यॆषाम्̣ कॆवल-ज्ञान-शालिनाम्।
आ जन्मनः स्मरॊत्पत्तौ मानसॆनॊषरायितम्॥पञ्च_५.१२॥
अंयच् च-
सा जिह्वा या जिनम्̣ स्तौति तच्-चित्तम्̣ यज् जिनॆ रतम्।
तौ ऎव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ॥पञ्च_५.१३॥
तथा च-
ध्यान-व्याजम् उपॆत्य चिंतयसि काम् उन्मील्य चक्षुः क्षणम्̣
पश्यानंग-शरातुरम्̣ जनम् इमम्̣ त्रातापि नॊ रक्षसि।
मिथ्या-कारुणिकॊ सि निर्घ्ड़्णतरस् त्वत्तः कुतॊ अंयः पुमान्
सॆर्ष्यम्̣ मार-वधूभिर् इत्य् अभिहितॊ बौढॊ जिनः पातु वः॥पञ्च_५.१४॥
ऎवम्̣ सम्̣स्तूय, ततः प्रधान-क्षपणकणम् आसाद्य क्षिति-निहित-जानु-चरणः-नमॊ स्तु वंदॆ इत्य् उच्चार्य, लब्ध-धर्म-व्ड़्ढ्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादॆश उत्तरीय-निबढ-ग्रंथिः सप्रश्रयम् इदम् आह-भगवन् अद्य विहरण-क्रिया समस्त-मुनि-समॆतॆनास्मद्-ग्ढ़ॆ कर्तव्या।
तच् छ्रुत्वा नापित आह-भगवन्! वॆद्म्य् अहम्̣ युष्मद्-धर्मम्। परम्̣ भवतॊ बहु-श्रावका आह्वयंति। सांप्रतम्̣ पुनः पुस्तकाच्छादन-यॊग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीक्ड़्तानि। तथा पुस्तकानाम्̣ लॆखनार्थम्̣ लॆखकानाम्̣ च वित्तम्̣ सञ्चितम् आस्तॆ तत् सर्वथा कालॊचितम्̣ कार्यम्।
ततॊ नापितॊ पि स्व-ग्ढ़म्̣ गतः। तत्र च गत्वा खदिर-मयम्̣ लगुडम्̣ सज्जीक्ड़्त्य कपाट-युगलम्̣ द्वारि समाधाय सार्ध-प्रहरैक-समयॆ भूयॊ पि विहार-द्वारम् आश्रित्य सर्वान् भक्ति-युक्तान् अपि परिचित-श्रावकान् परित्यज्य प्रह्ड़्ष्ट-मनसस् तस्य प्ड़्ष्ठतॊ ययुः। अथवा साध्व् इदम् उच्यतॆ-
ऎकाकी ग्ढ़-संत्यक्तः पाणि-पात्रॊ दिगंबरः।
सॊ पि संबाध्यतॆ लॊकॆ त्ड़्ष्णया पश्य कौतुकम्॥पञ्च_५.१५॥
जीर्यंतॆ जीर्यतः कॆशा दंता जीर्यंति जीर्यतः।
चक्षुः श्रॊत्रॆ च जीर्यॆतॆ त्ड़्ष्णैका तरुणायतॆ॥पञ्च_५.१६॥
ततः परम्̣ ग्ढ़-मध्यॆ तान् प्रवॆश्य द्वारम्̣ निभ्ड़्तम्̣ पिधाय, लगुड-प्रहारैः शिरस्य् अताडयत्। तॆपि ताड्यमाना ऎकॆ म्ड़्ताः, अंयॆ भिन्न-मस्तका फूत्कर्तुम् उपचक्रमिरॆ। अत्रांतरॆ तम् आक्रंदम् आकर्ण्य कॊटर-क्षपालॆनाभिहितम्-भॊ भॊः किम् अयम्̣ कॊलाहलॊ नगर-मध्यॆ? तद् गम्यताम्।
तॆ स सर्वॆ तदादॆशकारिणस् तत्-सहिता वॆगात् तद्-ग्ढ़म्̣ गता यावत् पश्यंति तावद् रुधिर-प्लावित-दॆहाः पलायमाना नग्नका द्ड़्ष्टाः प्ड़्ष्टाश् च-भॊः किम् ऎतत्? तॆ प्रॊचुर् यथावस्थितम्̣ नापित-व्ड़्त्तम्।
तैर् अपि स नापितॊ बढॊ हत-शॆषैः सह धर्माधिष्ठानम्̣ नीतः। तैर् नापितः प्ड़्ष्टः-भॊः! किम् ऎतत् भवता कुक्ड़्त्यम् अनुष्ठितम्?
स आह-किम्̣ करॊमि? मया श्रॆष्ठि-मणिभद्र-ग्ढ़ॆ द्ड़्ष्ट ऎवम्̣विधॊ व्यतिकरः। सॊ पि सर्वम्̣ मणिप्रभ-व्ड़्त्तांतम्̣ यथा-द्ड़्ष्टम् अकथयत्।
ततः श्रॆष्ठिनम् आहूय तॆ भणितवंतः-भॊः श्रॆष्ठिन्! किम्̣ त्वया कश्चित् क्षपणकॊ व्यापादितः?
ततः तॆनापि सर्वः क्षपणक-व्ड़्त्तांतस् तॆषाम्̣ निवॆदितः। अथ तैर् अभिहितम्-अहॊ शूलम् आरॊप्यताम् असौ दुष्टात्मा कुपरिक्षितकारी नापितः। तथानुष्ठितॆ तैर् अभिहितम्-
कुक्कुटम्̣ कुपरिज्ञातम्̣ कुश्रुतम्̣ कुपरीक्षितम्।
तन् नरॆण न कर्तव्यम्̣ नापितॆनात्र यत् क्ड़्तम्॥पञ्च_५.१६अ॥
अथवा साध्व् इदम् उच्यतॆ-
अपरीक्ष्य न कर्तव्यम्̣ कर्तव्यम्̣ सुपरीक्षितम्।
पश्चाद् भवति संतापॊ ब्राह्मणी नकुलम्̣ यथा॥पञ्च_५.१७॥
मणिभद्र आह-कथम् ऎतत्?
तॆ धर्माधिकारिणः प्रॊचुः-
कथा ब्राह्मणी-नकुल-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ दॆवशर्मा नाम ब्राह्मणः प्रतिवसति स्म। तस्य भार्या प्रसूता सुतम् अजनयत्। तस्मिंन् ऎव दिनॆ नकुली नकुलम्̣ प्रसूय स्ड़्ता। अथ सा सुत-वत्सला दारकवत्तम् अपि नकुलम्̣ स्तंय-दानाभ्यंग-मर्दनादिभिः पुपॊष, परम्̣ तस्य न विश्वसिति। अपत्य-स्नॆहस्य सर्व-स्नॆहातिरिक्ततया सततम् ऎवम् आशंकतॆ यत् कदाचिद् ऎष स्व-जाति-दॊष-वशाद् अस्य दारकस्य विरुढम् आचरिष्यति इति। उक्तम्̣ च-
कुपुत्रॊ पि भवॆत् पुम्̣साम्̣ ह्ड़्दयानंद-कारकः।
दुर्विनीतः कुरूपॊ पि मूर्खॊ पि व्यसनी खलः॥पञ्च_५.१८॥
ऎवम्̣ च भाषतॆ लॊकश् चंदनम्̣ किल शीतलम्।
पुत्र-गात्रस्य सम्̣स्पर्शश् चंदनाद् अतिरिच्यतॆ॥पञ्च_५.१९॥
सौह्ड़्दस्य न वाञ्छंति जनकस्य हितस्य च।
लॊकाः प्रपालकस्यापि यथा पुत्रस्य बंधनम्॥पञ्च_५.२०॥
अथ सा कदाचिच् छय्यायाम्̣ पुत्रम्̣ शाययित्वा जल-कुंभम् आदाय पतिम् उवाच-ब्राह्मण, जलार्थम् अहम्̣ तडागॆ यास्यामि। त्वया पुत्रॊ यम्̣ नकुलाद् रक्षणीयः।
अथ तस्याम्̣ गतायाम्̣, प्ड़्ष्ठॆ ब्राह्मणॊ पि शूंयम्̣ ग्ढ़म्̣ मुक्त्वा भिक्षार्थम्̣ क्वचिन् निर्गतः। मातापि तम्̣ रुधिर-क्लिन्न-मुखम् आलॊक्य शंकित-चित्ता नूनम् अनॆन दुरात्मना दारकॊ भक्षितः इति निश्चिंत्य कॊपात् तस्यॊपरि तम्̣ जल-कुंभम्̣ चिक्षॆप।
ऎवम्̣ सा नकुलम्̣ व्यापाद्य यावत् प्रलपंती ग्ढ़ॆ आगच्छति, तावत् सुतस् तथैव सुप्तस् तिष्ठति। समीपॆ क्ड़्ष्ण-सर्पम्̣ खंडशः क्ड़्तम् अवलॊक्य पुत्र-वध-शॊकॆनात्म-शिरॊ वक्षः-स्थलम्̣ च ताडितुम् आरब्धा।
अत्रांतरॆ ब्राह्मणॊ ग्ढ़ीत-निर्वापः समायातॊ यावत् पश्यति तावत् पुत्र-शॊकॊ भितप्ता ब्राह्मणी प्रलपति-भॊ भॊ लॊभात्मन्! लॊभाभिभूतॆन त्वया न क्ड़्तम्̣ मद्-वचः। तद् अनुभव सांप्रतम्̣ पुत्र-म्ड़्त्यु-दुःख-व्ड़्क्ष-फलम्। अथवा साध्व् इदम् उच्यतॆ-
अतिलॊभॊ न कर्तव्यः कर्तव्यस् तु प्रमाणतः।
अतिलॊभज-दॊषॆण जंबुकॊ निधनम्̣ गतः॥पञ्च_५.२१॥
ब्राह्मण आह-किम् ऎतत्?
सा प्राह-
कथा लॊभाविष्ट-चक्र-धर-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ चत्वारॊ ब्राह्मण-पुत्राः परस्परम्̣ मित्रताम्̣ गता वसंति स्म। तॆ चापि दारिद्र्यॊपहताः परस्परम्̣ मंत्रम्̣ चक्रुः-अहॊ धिग् इयम्̣ दरिद्रता! उक्तम्̣ च-
वरम्̣ वनम्̣ व्याघ्र-गजादि-सॆवितम्̣
जनॆन हीनम्̣ बहु-कंटकाव्ड़्तम्।
त्ड़्णानि शय्या परिधान-वल्कलः
न बंधु-मध्यॆ धन-हीन-जीवितम्॥पञ्च_५.२२॥
तथा च-
स्वामी द्वॆष्टि सुसॆवितॊ पि सहसा प्रॊज्झंति सद्-बांधवाः
राजंतॆ न गुणास् त्यजंति तनुजाः स्फारीभवंत्य् आपदः।
भार्या साधु सुवम्̣शजापि भजतॆ नॊ यांति मित्राणि च
अंयायारॊपित-विक्रमाण्य् अपि अंड़्णाम्̣ यॆषाम्̣ न हि स्याद् धनम्॥पञ्च_५.२३॥
शूरः सुरूपः सुभगश् च वाग्मी
शस्त्राणि शास्त्राणि विदाम्̣करॊतु।
अर्थम्̣ विना नैव यशश् च मानम्̣
प्राप्नॊति मर्त्यॊ त्र मनुष्य-लॊकॆ॥पञ्च_५.२४॥
तानींद्रियाण्य् अविकलानि तद् ऎव नाम
सा बुढिर् अप्रतिहता वचनम्̣ तद् ऎव।
अर्थॊष्मणा विरहितः पुरुषः स ऎव
बाह्यः क्षणॆन भवतीति विचित्रम् ऎतत्॥पञ्च_५.२५॥
तद् गच्छामः कुत्रचिद् अर्थाय इति संमंत्र्य स्व-दॆशम्̣ पुरम्̣ च स्व-सुह्ड़्त्-सहितम्̣ ग्ढ़म्̣ च परित्यज्य प्रस्थिताः। अथवा साध्व् इदम् उच्यतॆ-
सत्यम्̣ परित्यजति मुञ्चति बंधु-वर्गम्̣
शीघ्रम्̣ विहाय जननीम् अपि जन्म-भूमिम्।
संत्यज्य गच्छति विदॆशम् अभीष्ट-लॊकम्̣
चिंताकुलीक्ड़्त-मतिः पुरुषॊ त्र लॊकॆ॥पञ्च_५.२६॥
ऎवम्̣ क्रमॆण गच्छंतॊ वंतीम्̣ प्राप्ताः। तत्र सिप्राजलॆ क्ड़्त-स्नानाः महा-कालम्̣ प्रणम्य यावन् निर्गच्छंति तावत् भैरवानंदॊ नाम यॊगी सम्̣मुखॊ बभूव। ततस् तम्̣ ब्राह्मणॊचित-विधिना संभाव्य तॆनैव सह तस्य मठम्̣ जग्मुः। अथ तॆन प्ड़्ष्टाः-कुतॊ भवंतः समायाताः? क्व यास्यथ? किम्̣ प्रयॊजनम्?
ततस् तैर् अभिहितम्-वयम्̣ सिढि-यात्रिकाः। तत्र यास्यामॊ यत्र धनाप्तिर् म्ड़्त्युर् वा भविष्यतीत्य् ऎष निश्चयः। उक्तम्̣ च-
दुष्प्राप्याणि बहूनि च लभ्यंतॆ वाञ्छितानि द्रविणानि।
अवसर-तुलिताभिर् अलम्̣ तनुभिः साहसिक-पुरुषाणाम्॥पञ्च_५.२७॥
तथा च-
पतति कदाचिन् नभसः खातॆ पातालतॊ पि जलम् ऎति।
दैवम् अचिंत्यम्̣ बलवद् बलवान् ननु पुरुषकारॊ पि॥पञ्च_५.२८॥
अभिमत-सिढिर् अशॆषा भवति हि पुरुषस्य पुरुषकारॆण।
दैवम् इति यदपि कथयसि पुरुष-गुणः सॊ प्य् अद्ड़्ष्टाख्यः॥पञ्च_५.२९॥
भयम् अतुलम्̣ गुरु-लॊकात् त्ड़्णम् इव तुलयंति साधु साहसिकाः।
प्राणान् अद्भुतम् ऎतच् चार्तिम्̣ चरितम्̣ ह्य् उदाराणाम्॥पञ्च_५.३०॥
क्लॆशस्यांगम् अदत्त्वा सुखम् ऎव सुखानि नॆह लभ्यंतॆ।
मधुभिन् मथनायस् तैर् आश्लिष्यति बाहुभिर् लक्ष्मीम्॥पञ्च_५.३१॥
तस्य कथम्̣ न चला स्यात् पत्नी विष्णॊर् अंड़्सिम्̣हकस्यापि
मासाम्̣श् चतुरॊ निद्राम्̣ यः सॆवति जल-गतः सततम्॥पञ्च_५.३२॥
दुरधिगमः पर-भागॊ यावत् पुरुषॆण साहसम्̣ न क्ड़्तम्।
जयति तुलाम् अधिरूढॊ भास्वान् इह जलद-पटलानि॥पञ्च_५.३३॥
तत् कथ्यताम् अस्माकम्̣ कश्चित् धनॊपायॊ विवर-प्रवॆश-शाकिनी-साधन-श्मशान-सॆवन-महा-माम्̣स-विक्रय-साधक-वर्जित-प्रभ्ड़्तीनाम् ऎकतम इति। अद्भुत-शक्तिर् भवान् श्रूयतॆ। वयम् अप्य् अतिसाहसिकाः। उक्तम्̣ च-
महांत ऎव महताम् अर्थम्̣ साधयितुम्̣ क्षमाः।
ड़्तॆ समुद्राद् अंयः कॊ बिभर्ति बडवानलम्॥पञ्च_५.३४॥
भैरवानंदॊ पि तॆषाम्̣ सिढ्य्-अर्थम्̣ बहूपायम्̣ सिढ-वर्ति-चतुष्टयम्̣ क्ड़्त्वार्पयत्। आह च-गम्यताम्̣ हिमालय-दिशि। तत्र संप्राप्तानाम्̣ यत्र वर्तिः पतिष्यति, तत्र निधानम् असंदिग्धम्̣ प्राप्यस्व। तत्र स्थानम्̣ खनित्वा निधिम्̣ ग्ढ़ीत्वा व्याघुट्यताम्।
तथानुष्ठितॆ तॆषाम्̣ गच्छताम् ऎकतमस्य हस्ताद् वरित्र् निपपात। अथासौ यावत् तम्̣ प्रवॆशम्̣ खनति तावत् ताम्रमयी भूमिः। ततस् तॆनाभिहितम्-अहॊ, ग्ढ़्यताम्̣ स्वॆच्छया ताम्रम्।
अंयॆ प्रॊचुः-भॊ मूढ! किम् अनॆन क्रियतॆ यत् प्रभूतम् अपि दारिद्र्यम्̣ न नाशयति। तद् उत्तिष्ठ अग्रतॊ गच्छामः।
सॊ ब्रवीत्-यांतु भवंतः। नाहम् अग्र यास्यामि। ऎवम् अभिधाय ताम्रम्̣ यथॆच्छया ग्ढ़ीत्वा प्रथमॊ निव्ड़्त्तः।
तॆ त्रयॊ पि अग्रॆ प्रस्थिताः। अथ किञ्चिन्-मात्रम्̣ गतस्याग्रॆसरस्य वर्तिर् निपपात। सॊ पि यावत् खनितुम् आरब्धस् तावद् रूप्य-मयी क्षितिः। ततः प्रहर्षितः प्राह, यत्-भॊ भॊ, ग्ढ़्यताम्̣ यथॆच्छया रूप्यम्। नाग्रॆ गंतव्यम्।
ताव् ऊचतुः-भॊः प्ड़्ष्ठतस् ताम्रमयी भूमिः। अग्रतॊ रूप्य-मयी। तन् नूनम् अग्रॆ सुवर्ण-मयी भविष्यति। किम्̣ चानॆन प्रभूतॆनापि दारिद्र्य-नाशॊ न भवति। तद् आवाम् अग्रॆ यास्यावः।
ऎवम् उक्त्वा द्वाव् अप्य् अग्रॆ प्रस्थितौ। सॊ पि स्व-शक्त्या रूप्यम् आदाय निव्ड़्त्तः। अथ तयॊर् अपि गच्छतॊर् ऎकस्याग्रॆ वर्तिः पपात। सॊ पि प्रह्ड़्ष्टॊ यावत् खनति, तावत् सुवर्ण-भूमिम्̣ द्ड़्ष्ट्वा द्वितीयम्̣ प्राह-भॊ, ग्ढ़्यताम्̣ स्वॆच्छया सुवर्णम्। सुवर्णाद् अंयन् न किञ्चिद् उत्तमम्̣ भविष्यति।
स प्राह-मूढ! न किञ्चिद् वॆत्सि। प्राक् ताम्रम्̣, ततॊ रूप्यम्̣, ततः सुवर्णम्। तन् नूनम् अतः परम्̣ रत्नानि भविष्यंति। यॆषाम् ऎकतमॆनापि दारिद्र्य-नाशॊ भवति। तद् उत्तिष्ठ, अग्रॆ गच्छावः। किम् अनॆन भार-भूतॆनापि प्रभूतॆन?
स आह-गच्छतु भवान्। अहम् अत्र स्थितस् त्वाम्̣ प्रतिपालयिष्यामि। तथानुष्ठितॆ सॊ पि गच्छंन् ऎकाकी, ग्रीष्मार्क-प्रताप-संतप्त-तनुः पिपासाकुलितः सिढि-मार्ग-च्युत इतश् चॆतश् च बभ्राम।
अथ भ्राम्यन्, स्थलॊपरि पुरुषम् ऎकम्̣ रुधिर-प्लावित-गात्रम्̣ भ्रमच्-चक्र-मस्तकम् अपश्यत्। ततॊ द्रुततरम्̣ गत्वा तम् अवॊचत्-भॊः! कॊ भवान्? किम् ऎवम्̣ चक्रॆण शिरसि तिष्ठसि? तत् कथय मॆ यदि कुत्रचिज् जलम् अस्ति।
ऎवम्̣ तस्य प्रवदतस् तच् चक्रम्̣ तत्-क्षणात् तस्य शिरसॊ ब्राह्मण-मस्तकॆ चटितम्।
स आह-भद्र, किम् ऎतत्?
स आह-ममाप्य् ऎवम् ऎतच् छिरसि चटितम्?
स आह-तत् कथय, कदैतद् उत्तरिष्यति? महती मॆ वॆदना वर्ततॆ।
स आह-यदा त्वम् इव कश्चिद् अध्ड़्त-सिढ-वर्तिर् ऎवम् आगत्य, त्वाम् आलापयिष्यति तदा तस्य मस्तकम्̣ चटिष्यति।
स आह-कियान् कालस् तवैवम्̣ स्थितस्य?
स आह-सांप्रतम्̣ कॊ राजा धरणी-तलॆ?
स आह-वीणा-वादन-पटुः वत्स-राजः।
स आह-अहम्̣ तावत्-काल-संख्याम्̣ न जानामि। परम्̣ यदा रामॊ राजासीत् तवाहम्̣ दारिद्र्यॊपहतः सिढ-वर्तिम् आदायानॆन पथा समायातः। ततॊ मयांयॊ नरॊ मस्तक-श्रुत-चक्रॊ द्ड़्ष्टः, प्ड़्ष्टश् च। ततश् चैतज् जातम्।
स आह-भद्र! कथम्̣ तदैवम्̣ स्थितस्य भॊजन-जल-प्राप्तिर् आसीत्?
स आह-भद्र! धनदॆन निधान-हरण-भयात् सिढानाम् ऎतच्-चक्र-पतन-रूपम्̣ भयम्̣ दर्शितम्। तॆन कश्चिद् अपि नागच्छति। यदि कश्चिद् आयाति, स क्षुत्-पिपासा-निद्रा-रहितॊ जरा-मरण-वर्जितः कॆवलम् ऎवम्̣ वॆदनाम् अनुभवति इति। तद् आज्ञापय माम्̣ स्व-ग्ढ़ाय। इत्य् उक्त्वा गतः।
तस्मिम्̣श् चिरयति स सुवर्ण-सिढिस् तस्यांवॆषण-परस् तत्-पद-पंक्त्या यावत् किञ्चिद् वनांतरम् आगच्छति तावद् रुधिर-प्लावित-शरीरस् तीक्ष्ण-चक्रॆण मस्तकॆ भ्रमता स-वॆदनः क्वणंन् उपविष्ठस् तिष्ठतीति ददर्श। ततः समीपवर्तिना भूवा सर्वार्थम्̣ प्ड़्ष्टः-भद्र! किम् ऎतत्?
स आह-विधि-नियॊगः।
स आह-कथम्̣ तत्? कथय कारणम् ऎतस्य।
सॊ पि तॆन प्ड़्ष्टः। सर्वम्̣ चक्र-व्ड़्त्तांतम् अकथयत्।
तच् छ्रुत्वासौ तम्̣ विगर्हयंन् इदम् आह-भॊः! निषिढस् त्वम्̣ मयानॆकशॊ न श्ड़्णॊषि मॆ वाक्यम्। तत् किम्̣ क्रियतॆ? विद्यावान् अपि कुलीनॊ पि वस्तुतॊ बुढि-रहितॊ सि। अथवा साध्व् इदम् उच्यतॆ-
वरम्̣ बुढिर् न सा विद्या विद्याया बुढिर् उत्तमा।
बुढि-हीनॊ विनश्यंति यथा तॆ सिम्̣ह-कारकाः॥पञ्च_५.३५॥
चक्रधर आह-कथम् ऎतत्?
सुवर्णसिढिर् आह-
कथा सिम्̣-कारक-मूर्ख-ब्राह्मण-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ चत्वारॊ ब्राह्मण-पुत्राह् परम्̣ मित्र-भावम् उपगता वसंति स्म। तॆषाम्̣ त्रयः शास्त्र-पारंगताः परंतु बुढि-रहिताः। ऎकस् तु बुढिमान् कॆवलम्̣ शास्त्र-पराङ्मुखः। अथ तैः कदाचिन् मित्रैर् मंत्रितम्-कॊ गुणॊ विद्यायाः, यॆन दॆशांतरम्̣ गत्वा, भूपतीन् परितॊष्यार्थॊपार्जनम्̣ न क्रियतॆ। तत् पूर्व-दॆशम्̣ गच्छावः।
तथानुष्ठितॆ किञ्चिन् मार्गम्̣ गत्वा तॆषाम्̣ ज्यॆष्ठतरः प्राह-अहॊ! अस्माकम् ऎकश् चतुर्थॊ मूढः। कॆवलम्̣ बुढिमान्। न च राज-प्रतिग्रहॊ बुढ्या लभ्यतॆ, विद्याम्̣ विना। तन् नास्मै स्वॊपार्जितम्̣ दास्यामः। तद् गच्छतु ग्ढ़म्।
ततॊ द्वितीयॆनाभिहितम्-भॊः सुबुढॆ! गच्छ त्वम्̣ स्व-ग्ढ़म्̣, यतस् तॆ विद्या नास्ति।
ततस् त्ड़्तीयॆनाभिहितम्-अहॊ, न युज्यतॆ ऎवम्̣ कर्तुम्। यतॊ वयम्̣ बाल्यात् प्रभ्ड़्त्य् ऎकत्र क्रीडिताः। तद् आगच्छतु महानुभावॊ स्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति। उक्तम्̣ च-
किम्̣ तया क्रियतॆ लक्ष्म्या या वधूर् इव कॆवला।
या न वॆश्यॆव सामांया पथिकैर् उपभुज्यतॆ॥पञ्च_५.३६॥
तथा च-
अयम्̣ निजः परॊ वॆति गणना लघु-चॆतसाम्।
उदार-चरितानाम्̣ तु वसुधैव कुटुंबकम्॥पञ्च_५.३७॥
तद् आगच्छत्व् ऎषॊ पीति।
तथानुष्ठितॆ तैर् मार्गाश्रितैर् अटव्याम्̣ म्ड़्त-सिम्̣हस्यास्थीनि द्ड़्ष्टानि। ततश् चैकॆनाभिहितम्̣-अहॊ! अद्य विद्या-प्रत्ययः क्रियतॆ। किञ्चिद् ऎतत् सत्त्वम्̣ म्ड़्तम्̣ तिष्ठति। तद् विद्या-प्रभावॆण जीवन-सहितम्̣ कुर्मः। अहम् अस्थि-सञ्चयम्̣ करॊमि।
ततश् च तॆनौत्सुक्याद् अस्थि-सञ्चयः क्ड़्तः। द्वितीयॆन चर्म-माम्̣स-रुधिरम्̣ सम्̣यॊजितम्। त्ड़्तीयॊ पि यावज् जीवनम्̣ सञ्चारयति, तावत् सुबुढिना निषिढः-भॊः तिष्ठतु भवान्। ऎष सिम्̣हॊ निष्पाद्यतॆ। यद्य् ऎनम्̣ सजीवम्̣ करिष्यसि ततः सर्वान् अपि व्यापादयिष्यति।
इति तॆनाभिहितः स आह-धिङ् मूर्ख! नाहम्̣ विद्याया विफलताम्̣ करॊमि।
ततस् तॆनाभिहितम्̣-तर्हि प्रतीक्षस्व क्षणम्̣ यावद् अहम्̣ व्ड़्क्षम् आरॊहामि।
तथानुष्ठितॆ, यावत् सजीवः क्ड़्तस् तावत् तॆ त्रयॊ पि सिम्̣हॆनॊठाय व्यापादिताः। स च पुनर् व्ड़्क्षाद् अवतीर्य ग्ढ़म्̣ गतः। अतॊ हम्̣ ब्रवीमि-वरम्̣ बुढिर् न सा विद्या इति।
---
अतः परम् उक्तम्̣ स सुवर्णसिढिना-
अपि शास्त्रॆषु कुशला लॊकाचार-विवर्जिताः।
सर्वॆ तॆ हास्यताम्̣ यांति यथा तॆ मूर्ख-पंडिताः॥पञ्च_५.३८॥
चक्रधर आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा मूर्ख-पंडित-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ चत्वारॊ ब्राह्मणाः परस्परम्̣ मित्रत्वम् आपन्ना वसंति स्म। बाल-भावॆ तॆषाम्̣ मतिर् अजायत-भॊः वॆशांतरम्̣ गत्वा विद्याया उपार्जनम्̣ क्रियतॆ।
अथ्:अंयस्मिन् दिवसॆ तॆ ब्राह्मणाः परस्परम्̣ निश्चयम्̣ क्ड़्त्वा विद्यॊपार्जनार्थम्̣ कांयकुब्जॆ गताः। तत्र च विद्या-मठॆ गत्वा पठंति। ऎवम्̣ द्वादशाब्दानि यावद् ऎकचित्ततया पठित्वा, विद्या-कुशलास् तॆ सर्वॆ सञ्जाताः।
ततस् तैश् चतुर्भिर् मिलित्वॊक्तम्-वयम्̣ सर्व-विद्या-पारंगताः। तद्-उपाध्यायम् उत्कलापयित्वा स्व-दॆशम्̣ गच्छामः। तथैवानुष्ठीयताम् इत्य् उक्त्वा ब्राह्मणाः उपाध्यायम् उकलापयित्वा अनुज्ञाम्̣ लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः। यावत् किञ्चिन्-मार्गम्̣ यांति, तावद् द्वौ पंथानौ समायातौ उपविष्टाः सर्वॆ।
तत्रैकः प्रॊवाच-कॆन मार्गॆण गच्छामः?
ऎतस्मिन् समयॆ तस्मिन् पत्तनॆ कश्चित् वणिक्-पुत्रॊ म्ड़्तः। तस्य दाहाय महाजनॊ गतॊ भूत्। ततश् चतूर्णाम्̣ मध्याद् ऎकॆन पुस्तकम् अवलॊकितम्-महाजनॊ यॆन गतः स पंथः इति। तन् महा-जन-मार्गॆण गच्छामः।
अथ तॆ पंडिता यावन् महाजनम् ऎलापकॆन सह यांति, तावद् रासभः कश्चित् तत्र श्मशानॆ द्ड़्ष्टः। अथ द्वितीयॆन पुस्तकम् उद्घाट्यावलॊकितम्।
उत्सवॆ व्यसनॆ प्राप्तॆ दुर्भिक्षॆ शत्रु-संकटॆ।
राज-द्वारॆ श्मशानॆ च यस् तिष्ठति स बांधवः॥पञ्च_५.३९॥
तद् अहॊ! अयम् अस्मदीयॊ बांधवः। ततः कश्चित् तस्य ग्रीवायाम्̣ लगति। कश्चित् पादौ प्रक्षालयति। अथ यावत् तॆ पंडिताह् दिशाम् अवलॊकनम्̣ कुर्वंति तावत् कश्चिद् दुष्टॊ द्ड़्ष्टः। तैश् चॊक्तम्-ऎतत् किम्?
तावत् त्ड़्तीयॆन पुस्तकम् उद्घाट्यॊक्तम्-धर्मस्य त्वरिता गतिः। तन् नूनम् ऎष धर्मस् तावत्।
चतुर्थॆनॊक्तम्-इष्टम्̣ धर्मॆण यॊजयॆत्।
अथ तैश् च रासभ उष्ट्र-ग्रीवायाम्̣ बढः। तत् तु कॆनचित् तत्-स्वामिनॊ रजकस्याग्रॆ कथितम्। यावद् रजकस् तॆषाम्̣ मूर्ख-पंडितानाम्̣ प्रहार-करणाय समायातस् तावत् तॆ प्रणष्टाः।
ततॊ तावद् अग्रॆ किञ्चित् स्तॊकम्̣ मार्गम्̣ यांति तावत् काचिन् नदी समासादिता। तस्य जल-मध्यॆ पलाश-पत्रम् आयातम्̣ द्ड़्ष्ट्वा पंडितॆनैकॆनॊक्तम्-आगमिष्यति यत् पत्रम्̣ तस् अस्माम्̣स् तारयिष्यति। ऎतत् कथयित्वा तत्-पत्रस्यॊपरि पतितॊ यावन् नद्या नीयतॆ तावत् तम्̣ नीयमानम् अलॊक्यांयॆन पंडितॆन कॆशांतम्̣ ग्ढ़ीत्वॊक्तम्-
सर्व-नाशॆ समुत्पंनॆ अर्धम्̣ त्यजति पंडितः।
अर्धॆन कुरुतॆ कार्यम्̣ सर्व-नाशॊ हि दुःसहः॥पञ्च_५.४०॥
अथ तैश् च पश्चात् गत्वा कश्चित् ग्राम आसादितः। तॆपि ग्रामीणैर् निमंत्रितः प्ड़्थग् ग्ढ़ॆषु नीताः। तत ऎकस्य सूत्रिका घ्ड़्तमंड-सम्̣युता भॊजनॆ दत्ता। ततॊ विचिंत्य पंडितॆनॊक्तम्̣ यत्-दीर्घ-सूत्री विनश्यति इति। ऎवम् उक्त्वा भॊजनम्̣ परित्यज्य गतः। तथा द्वितीयस्य भंडका दत्ताह्। तॆनायुक्तम्̣-अतिविस्तार-विस्तीर्णम्̣ तद् भवॆन् न चिरायुषम्। स भॊजनम्̣ त्यक्त्वा गतः।
अथ त्ड़्तीयस्य वाटिका भॊजनॆ दत्ता। तत्रापि तॆन पंडितॆनॊक्तम्-छिद्रॆष्व् अनर्था बहुलीभवंति। ऎवम्̣ तॆ त्रयॊ पि पंडिताः क्षुत्क्षाम-कंठालॊकॆ हास्यमानास् ततः स्थानात् स्व-दॆशम्̣ गताः।
अथ सुवर्ण-सिढिर् आह-यत् त्वम्̣ लॊक-व्यवहारम् अजानन् मया वार्यमाणॊ पि न स्थितः तत ईद्ड़्शीम् अवस्थातुम् उपगतः। अतॊ हम्̣ ब्रवीमि-अपि शास्त्रॆषु कुशलाः इति।
तच् छ्रुत्वा चक्रधर आह-अहॊ अकारणम् ऎतत्। यतॊ हि-
सुबुढयॊ विनश्यंति दुष्ट-दैवॆन नाशिताः।
स्वल्प-धीर् अपि तस्मिम्̣स् तु कुलॆ नंदति संततम्॥पञ्च_५.४१॥
उक्तम्̣ च-
अरक्षितम्̣ तिष्ठति दैव-रक्षितम्̣ सुरक्षितम्̣ दैव-हतम्̣ विनश्यति।
जीवत्य् अनाथॊ पि वनॆ विसर्जितः क्ड़्त-प्रयत्नॊ पि ग्ढ़ॆ न जीवति॥पञ्च_५.४२॥
तथा च-
शतबुढिः शिरस्थॊ यम्̣ लंबतॆ च सहस्र-धीः।
ऎक-बुढिर् अहम्̣ भद्रॆ क्रीडामि विमलॆ जलॆ॥पञ्च_५.४३॥
सुवर्णसिढिर् आह-कथम् ऎतत्?
स आह-
कथा मत्स्य-मंडूक-कथा
कस्मिम्̣श्चिज् जलाशयॆ शतबुढिः सहस्रबुढिश् च द्वौ मत्स्यौ निवसतः स्म। अथ तयॊर् ऎकबुढिर् नाम मंडूकॊ मित्रताम्̣ गतः। ऎवम्̣ तॆ त्रयॊ पि जल-तीरॆ वॆलायाम्̣ सुभाषित-गॊष्ठी-सुखम् अनुभूय, भूयॊ पि सलिलम्̣ प्रविशंति।
अथ कदाचित् तॆषाम्̣ गॊष्ठी-गतानाम्̣ तस्मिन् जलाशयॆ समायाताः। ततः सलिलाशयम्̣ द्ड़्ष्ट्वा मिथः प्रॊचुः-अहॊ बहु-मत्स्यॊ यम्̣ ह्रदॊ द्ड़्श्यतॆ, स्वल्प-सलिलश् च| तत् प्रभातॆत्रागमिष्यामः। ऎवम् उक्त्वा स्व-ग्ढ़म्̣ गताः।
मत्स्याश् च विषंण-वदना मिथॊ मंत्रम्̣ चक्रुः। ततॊ मंडूक आह-भॊः शतबुढॆ! श्रुतम्̣ धीवरॊक्तम्̣ भवता? तत् किम् अत्र युज्यतॆ कर्तुम्? पलायनम् अवष्टंभॊ वा? यत् कर्तुम्̣ युक्तम्̣ भवति तद् आदिश्यताम् अद्य।
तच् छ्रुत्वा सहस्र-बुढिः प्रहस्य आह-भॊः मित्र! मा भैषीः। तयॊः वचन-श्रवण-मात्राद् ऎव भयम्̣ न कार्यम्। न भॆतव्यम्। उक्तम्̣ च-
सर्पाणाम्̣ च खलानाम्̣ च सर्वॆषाम्̣ दुष्ट-चॆतसाम्।
अभिप्राया न सिध्यंति तॆनॆदम्̣ वर्ततॆ जगत्॥पञ्च_५.४४॥
तावत् तॆषाम् आगमनम् अपि न संपत्स्यतॆ। भविष्यति तर्हि त्वाम्̣ बुढि-प्रभावॆणात्म-सहितम्̣ रक्षयिष्यामि। यतॊ नॆकाम्̣सलिल-चर्याम् अहम्̣ जानामि।
तद् आकर्ण्य शतबुढिर् आह-भॊः युक्तम् उक्तम्̣ भवता। सहस्रबुढिर् ऎव भवान्। अथवा साध्व् इदम् उच्यतॆ।
बुढॆर् बुढिमताम्̣ लॊकॆ नास्त्य् अगम्यम्̣ हि किञ्चन।
बुढ्या यतॊ हता नंदाश् चाणक्यॆनासि-पाणयः॥पञ्च_५.४५॥
तथा-
न यत्रास्ति गतिर् वायॊ रश्मीनाम्̣ च विवस्वतः।
तत्रापि प्रविशत्य् आशु बुढिर् बुढिमताम्̣ सदा॥पञ्च_५.४६॥
ततॊ वचन-श्रवण-मात्राद् अपि पित्ड़्-पर्यायागतम्̣ जन्म-स्थानम्̣ त्यक्तुम्̣ न शक्यतॆ। उक्तम्̣ च-
न यत् स्वर्गॆपि सौख्यम्̣ स्याद् दिव्य-स्पर्शॆन शॊभनॆ।
कुस्थानॆपि भवॆत् पुम्̣साम्̣ जन्मनॊ यत्र संभवः॥पञ्च_५.४७॥
तन् न कदाचिद् अपि गंतव्यम्। अहम्̣ त्वाम्̣ बुढि-प्रभावॆण रक्षयिष्यामि। मंडूक आह-भद्रौ! मम तावद् ऎकैव बुढिः पलायन-परा। तद् अहम् अंय-जलाशयम् अद्यैव सभार्यॊ यास्यामि।
ऎवम् उक्त्वा स मंडूकॊ रात्राव् ऎवांय-जलाशयम्̣ गतः। धीवरैर् अपि प्रभातॆ आगत्य, जघंय-मध्यमॊत्तम-जलचराः मत्स्य-कूर्म-मंडूक-कर्कटादयॊ ग्ढ़ीताः। ताव् अपि शतबुढि-सहस्रबुढी सभार्यौ पलायमानौ चिरम् आत्मानम्̣ गति-विशॆष-विज्ञानैः कुटिल-चारॆण रक्षंतौ जालॆ निपतितौ, व्यापादितौ च।
अथापराह्न-समयॆ प्रह्ड़्ष्टास् तॆ धीवराः स्व-ग्ढ़म्̣ प्रति प्रस्थिताः। गुरुत्वाच् चैकॆन शतबुढिः स्कंधॆ क्ड़्तः सहस्रबुढिः प्रलंबमानॊ नीयतॆ। ततश् च वापीकंठॊपगतॆन मंडूकॆन तौ तथा नीयमानौ द्ड़्ष्ट्वा अभिहिता स्वपत्नी-प्रियॆ! पश्य पश्य-
शतबुढिः शिरःस्थॊ यम्̣ लंबतॆ च सहस्रधीः।
ऎकबुढिर् अहम्̣ भद्रॆ क्रीडामि विमलॆ जलॆ॥पञ्च_५.४८॥
अतश् च वरम्̣ बुढिर् न सा विद्या यद् भवतॊक्तम्̣ तत्रॆयम्̣ मॆ मतिर् यत् न ऎकांतॆन बुढिर् अपि प्रमाणम्।
सुवर्णसिढिः प्राह-यद्यप्य् ऎतद् अस्ति, तथापि मित्र-वचनम्̣ न लंघनीयम्। परम्̣ किम्̣ क्रियतॆ? निवारितॊ पि मया न स्थितॊ सि, अतिलौल्यात् विद्याहंकाराच् च। अथवा साध्व् इदम् उच्यतॆ-
साधु मातुल गीतॆन मया प्रॊक्तॊ पि न स्थितः।
अपूर्वॊ यम्̣ मणिर् बढः संप्राप्तम्̣ गीत-लक्षणम्॥पञ्च_५.४९॥
चक्रधर आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा रासभ-श्ड़्गाल-कथा
कस्मिम्̣श्च्द् अधिष्ठानॆ उढतॊ नाम गर्दभः प्रतिवसति स्म। स सदैव रजक-ग्ढ़ॆ भारॊद्वहनम्̣ क्ड़्त्वा रात्रौ स्वॆच्छया पर्यटति। ततः प्रत्यूषॆ बंधन-भयात् स्वयम् ऎव रजक-ग्ढ़म् आयाति। रजकॊ पि ततस् तम्̣ बंधनॆन नियुनक्ति।
अथ तस्य रात्रौ क्षॆत्राणि पर्यटतः कदाचिच् छ्ड़्गालॆन सह मैत्री सञ्जाता स च पीवरत्वाद् व्ड़्त्ति-भंगम्̣ क्ड़्त्वा कर्कटिका-क्षॆत्रॆ श्ड़्गाल-सहितः प्रविशति। ऎवम्̣ तौ यद्ड़्च्छया चिर्भटिका-भक्षणम्̣ क्ड़्त्वा, प्रत्यहम्̣ प्रत्यूषॆ स्व-स्थानम्̣ व्रजतः।
अथ कदाचित् तॆन मदॊढतॆन रासभॆन क्षॆत्र-मध्य-स्थितॆन श्ड़्गाऒ भिहितः-भॊः भगिनी-सूत! पश्य पश्य। अतीव निर्मला रजनी। तद् अहम्̣ गीतम्̣ करिष्यामि। तत् कथय कतमॆन रागॆण करॊमि।
स आह-माम! किम् अनॆन व्ड़्थानर्थ-प्रचालनॆन? यतश् चौरकर्म-प्रव्ड़्त्ताव् आवाम्। निभ्ड़्तैश् च चौर-जारैर् अत्र स्थातव्यम्। उक्तम्̣ च-
काम्̣सी विवर्जयॆच् चौर्यम्̣ निद्रालुश् चॆत् स पुम्̣श्चलीम्।
जिह्वा-लौल्यम्̣ च रुजाक्रांतॊ जीवितम्̣ यॊ त्र वाञ्छति॥पञ्च_५.५०॥
अपरम्̣ त्वदीयम्̣ गीतम्̣ न मधुर-स्वरम्̣, शंख-शब्दानुकारम्̣ दूराद् अपि श्रूयतॆ। तद् अत्र क्षॆत्रॆ रक्षा-पुरुषाः सुसुप्ताः संति। तॆ उठाय वधम्̣ बंधनम्̣ वा करिष्यंति। तद् भक्षय तावद् अम्ड़्तमयीश् चर्भटीः। मा त्वम् अत्र गीत-व्यापार-परॊ भव।
तच् छ्रुत्वा राभस आह-भॊः वनाश्रयत्वात् त्वम्̣ गीत-रसम्̣ न वॆत्सि, तॆनैतद् ब्रवीषि। उक्तम्̣ च-
शरज्-ज्यॊत्स्नाहतॆ दूरम्̣ तमसि प्रिय-संनिधौ।
धंयानाम्̣ विशति श्रॊत्रॆ गीत-झंकार-जा सुधा॥पञ्च_५.५१॥
श्ड़्गाल आह-माम, अस्त्य् ऎतत्। परम्̣ न वॆत्सि त्वम्̣ गीतम्। कॆवलम् उन्नदसि। तत् किम्̣ तॆन स्वार्थ-भ्रम्̣शकॆन?
रासभ आह-धिग् धिङ् मूर्ख! किम् अहम्̣ न जानासि गीतम्? तद् यथा तस्य भॆदान् श्ड़्णु-
सप्त स्वरास् त्रयॊ ग्रामा मूर्च्छताश् चैकत्रिम्̣शतिः।
तानास् त्व् ऎकॊनपौ̄चाशत् तिस्रॊ मात्रा लयास् त्रयः॥पञ्च_५.५२॥
स्थान-त्रयम्̣ यतीनाम्̣ च षड्-अस्यानि रसा नव।
रागा षट्-त्रिम्̣शतिर् भावाश् चत्वारिम्̣शत् ततः स्म्ड़्ताः॥पञ्च_५.५३॥
पञ्चाशीत्य्-अधिकम्̣ ह्य् ऎतद् गीतांगानाम्̣ शतम्̣ स्म्ड़्तम्।
स्वयम् ऎव पुरा प्रॊक्तम्̣ भरतॆन श्रुतॆः परम्॥पञ्च_५.५४॥
नांयद् गीतात् प्रियम्̣ लॊकॆ दॆवानाम् अपि द्ड़्श्यतॆ।
शुष्क-स्नायु-स्वराह्लादात् त्र्य्-अक्षम्̣ जग्राह रावणः॥पञ्च_५.५५॥
तत् कथम्̣ भगिनी-सुत माम् अनभिज्ञम्̣ वदन् निवारयति?
श्ड़्गाल आह-माम! यद्य् ऎवम्̣ यावद् व्ड़्त्तॆर् द्वार-स्थितः क्षॆत्रपालम् अवलॊकयामि, त्वम्̣ पुनः स्वॆच्छया गीतम्̣ कुरु।
तथानुष्ठितॆ रासभ-रटनम् आकर्ण्य क्षॆत्रपः क्रॊधात् दंतान् धर्षयन् प्रधावितः। यावद् रासभॊ द्ड़्ष्टस् तावल् लगुड-प्रहारैस् तथा हतॊ, यथा प्रताडितॊ भू-प्ड़्ष्ठॆ पतितः। ततश् च सच्-छिद्रम् उलूखलम्̣ तस्य गलॆ बढ्वा क्षॆत्रपालः प्रसुप्तः। रासभॊ पि स्वजाति-स्वभावाद् गत-वॆदनः क्षणॆनाभ्युठितः। उक्तम्̣ च-
सारमॆयस्य चाश्वस्य रासभस्य विशॆषतः।
मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा॥पञ्च_५.५६॥
तत तम् ऎवॊलूखलम् आदाय व्ड़्त्तिम्̣ चूर्णयित्वा पलायितुम् आरब्धः। अत्रांतरॆ श्ड़्गालॊ पि दूराद् ऎव द्ड़्ष्ट्वा स-स्मितम् आह-
साधु मातुल गीतॆन मया प्रॊक्तॊ पि न स्थितः।
अपूर्वॊ पि मणिर् बढः सांप्रतम्̣ गीत-लक्षणम्॥पञ्च_५.५७॥
तद् भवान् अपि मया वार्यमाणॊ पि न स्थितः।
तच् छ्रुत्वा चक्रधर आह-भॊ मित्र! सत्यम् ऎतत्। अथवा साध्व् इदम् उच्यतॆ-
यस्य नास्ति स्वयम्̣ प्रज्ञा मित्रॊक्तम्̣ न करॊति यः।
स ऎव निधनम्̣ याति यथा मंथर-कॊलिकः॥पञ्च_५.५८॥
सुवर्णसिढिर् आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा मंथर-कौलिक-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ मंथरकॊ नाम कौलिकः प्रतिवसति स्म। तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि। ततः स कुठारम् आदाय वनॆ काष्ठार्थम्̣ गतः। स च समुद्र-तटॆ यावद् भ्रमन् प्रयातः तावत् तत्र शिम्̣शपा-पादपस् तॆन द्ड़्ष्टः। ततश् चिंतितवान्-महान् अयम्̣ व्ड़्क्षॊ द्ड़्श्यतॆ। तद् अनॆनैव कर्तितॆन प्रभूतानि पट-कर्मॊपकरणानि भविष्यंति। इत्य् अवधार्य तस्यॊपरि कुठारम् उत्क्षिप्तवान्।
अथ तत्र व्ड़्क्षॆ कश्चित् व्यंतरः समाश्रित्य आसीत्। अथ तॆनाभिहितम्-भॊः! मद्-आश्रयॊ यम्̣ पादपः सर्वथा रक्षणीयः। यतॊ हम् अत्र महा-सौख्यॆन तिष्ठामि। समुद्र-कल्लॊल-स्पर्शनाच् छीत-वायुनाप्यायितः।
कौलिक आह-भॊः! किम् अहम्̣ करॊमि? दारु-सामग्रीम्̣ विना मॆ कुटुंबम्̣ बुभुक्षया पीड्यतॆ। तस्माद् अंयत्र शीघ्रम्̣ गम्यताम्। अहम् ऎनम्̣ कर्तयिष्यामि।
व्यंतर आह-भॊः! तुष्टस् तवाहम्। तत् प्रार्थ्यताम् अभीष्टम्̣ किञ्चित्। रक्षैमम्̣ पादपम् इति।
कौलिक आह-यद्य् ऎव तद् अहम्̣ स्व-ग्ढ़म्̣ गत्वा स्व-मित्रम्̣ स्व-भार्याम्̣ च प्ड़्ष्ट्वा आगमिष्यामि। ततस् त्वया दॆयम्।
अथ तथॆति व्यंतरॆण प्रतिज्ञातॆ स कौलिकः प्रह्ड़्ष्टः स्व-ग्ढ़म्̣ प्रति निव्ड़्त्तॊ यावद् अग्रॆ गच्छति, तावद् ग्राम-प्रवॆशॆ निज-सुह्ड़्दम्̣ नापितम् अपश्यत्। ततः तस्य व्यंतर-वाक्यम्̣ निवॆदयामास, यत्-अहॊ मित्र! मम कश्चित् व्यंतरः सिढः। तत् कथय, किम्̣ प्रार्थयॆ? अहम्̣ त्वाम्̣ प्रष्टुम् आगतः।
नापित आह-भद्र! यद्य् ऎवम्̣ तद् राज्यम्̣ प्रार्थयस्व, यॆन त्वम्̣ राजा भवसि अहम्̣ त्वन्-मंत्री। द्वाव् अपीह सुखम् अनुभूय पर-लॊक-सुखम् अनुभवावः। उक्तम्̣ च-
राजा दान-परॊ नित्यम् इह कीर्तिम् अवाप्य च।
तत् प्रभावात् पुनः स्वर्गम्̣ स्पर्धतॆ त्रिदशैः सह॥पञ्च_५.५९॥
कौलिक आह-अस्त्य् ऎतत् तथापि ग्ढ़िणीम्̣ प्ड़्च्छामि।
स आह-भद्र! शास्त्र-विरुढम् ऎतत् यत् स्त्रिया सह मंत्रः। यतस् ताः स्वल्प-मतयॊ भवंति। उक्तम्̣ च-
भॊजनाच्छादनॆ दद्याद् ड़्तु-कालॆ च संगमम्।
भूषणाद्यम्̣ च नारीणाम्̣ न ताभिर् मंत्रयॆत् सुधीः॥पञ्च_५.६०॥
यत्र स्त्री यत्र कितवॊ बालॊ यत्र प्रशासिता।
तद् ग्ढ़म्̣ क्षयम् आयाति भार्गवॊ हीदम् अब्रवीत्॥पञ्च_५.६१॥
तावत् स्यात् सुप्रसन्नास्यस् तावद् गुरु-जनॆ रतः।
पुरुषॊ यॊषिताम्̣ यावन् न श्ड़्णॊति वचॊ रहः॥पञ्च_५.६२॥
ऎताः स्वार्थ-परा नार्यः कॆवलम्̣ स्व-सुखॆ रताः।
न तासाम्̣ वल्लभः कॊ पि सुतॊ पि स्व-सुखम्̣ विना॥पञ्च_५.६३॥
कौलिक आह-तथापि प्रष्टव्या सा मया। यतः पतिव्रता सा। अपरम्̣ ताम् अप्ड़्ष्ट्वाहम्̣ न किञ्चित् करॊमि।
ऎवम्̣ तम् अभिधाय सत्वरम्̣ गत्वा ताम् उवाच-प्रियॆ! अद्यास्माकम्̣ कश्चिद् व्यंतरः सिढः। स वाञ्छितम्̣ प्रयच्छति। तद् अहम्̣ त्वाम्̣ प्रष्टुम् आगतः। तत् कथय किम्̣ प्रार्थयॆ? ऎष तावन् मम मित्रम्̣ नापितॊ वतद्य् ऎवम्̣ यत्-राज्यम्̣ प्रार्थयस्व।
साह-आर्यपुत्र! का मतिर् नापितानाम्? तन् न कार्यम्̣ तद् वचः। उक्तम्̣ च-
चारणैर् वंदिभिर् नीचैर् नापितैर् बालकैर् अपि।
न मंत्रम्̣ मैत्मान् कुर्यात् सार्धम्̣ भिक्षुभिर् ऎव च॥पञ्च_५.६४॥
अपरम्̣ महती क्लॆश-परंपरैषा राज्य-स्थितिः संधि-विग्रह-यानासन-सम्̣श्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखम्̣ न प्रयच्छतीति। यतः-
यदैव राज्यॆ क्रियतॆभिषॆकस् तदैव याति व्यसनॆषु बुढिः।
घटा अंड़्पाणाम् अभिषॆक-कालॆ सहांभसैवापदम् उद्गिरंति॥पञ्च_५.६५॥
तथा च-
रामस्य व्रजनम्̣ वनॆ निवसनम्̣ पांडॊः सुतानाम्̣ वनॆ
व्ड़्ष्णीनाम्̣ निधनम्̣ नलस्य अंड़्पतॆ राज्यात् परिभ्रम्̣शनम्।
सौदासम्̣ तद्-अवस्थम् अर्जुन-वधम्̣ सञ्चिंत्य लंकॆश्वरम्̣
द्ड़्ष्ट्वा राज्य-क्ड़्तॆ विडंबन-गतम्̣ तस्मान् न तद् वाञ्छयॆत्॥पञ्च_५.६६॥
यद्-अर्थम्̣ भ्रातरः पुत्रा अपि वाञ्छंति यॆ निजाः।
वधः राज्य-क्ड़्ताम्̣ राज्ञाम्̣ तद् राज्यम्̣ दूरतस् त्यजॆत्॥पञ्च_५.६७॥
कौलिक आह-सत्यम् उक्तम्̣ भवत्या। तत् कथय किम्̣ प्रार्थयॆ?
साह-त्वम्̣ तावद् ऎकम्̣ पटम्̣ नित्यम् ऎव निष्पादयसि। तॆन सर्वा व्यय-शुढिः संपद्यतॆ। इदानीम्̣ त्वम् आत्मनॊ अंयद् बाहु-युगलम्̣ द्वितीयम्̣ शिरश् च याचस्व, यॆन पट-द्वयम्̣ संपादयसि पुरतः प्ड़्ष्ठतश् च। ऎकस्य मूल्यॆन ग्ढ़्̣ऎ यथा-पूर्वम्̣ व्ययम्̣ संपादयिष्यसि, द्वितीयस्य मूल्यॆन विशॆष-क्ड़्त्यानि करिष्यसि। ऎवम्̣ सौख्यॆन स्वजाति-मध्यॆ श्लाघ्यमानस्य कालॊ यास्यति, लॊक-द्वयस्यॊपार्जना च भविष्यति।
सॊ पि तद् आकर्ण्य प्रह्ड़्ष्टः प्राह-साधु पतिव्रतॆ! साधु! युक्तम् उक्तम्̣ भवत्या। तद् ऎवम्̣ करिष्यामि। ऎष मॆ निश्चयः।
ततॊ सौ गत्वा व्यंतरम्̣ प्रार्थयाम्̣चक्रॆ-भॊ, यदि ममॆप्सितम्̣ प्रयच्छसि तत् दॆहि मॆ द्वितीयम्̣ बाहु-युगलम्̣ शिरश् च।
ऎवम् अभिहितॆ तत्-क्षणाद् ऎव स द्विशिराश् चतुर्बाहुश् च सञ्जातः। ततॊ ह्ड़्ष्ट-मना यावद् ग्ढ़म् आगच्छति तावल्-लॊकैः राक्षसॊ यम् इति मांयमानैर् लगुड-पाषाण-प्रहारैस् ताडितॊ म्ड़्तश् च।
अतॊ हम्̣ ब्रवीमि-यस्य नास्ति स्वयम्̣ प्रज्ञा इति।
चक्रधर आह-भॊः! सत्यम् ऎतत्। सर्वॊ पि जनॊ श्रद्दॆयाम् आशापिशाचिकाम्̣ प्राप्य हास्य-पदवीम्̣ याति। अथवा साध्व् इदम् उच्यतॆ कॆनापि-
अनागतवतीम्̣ चिंताम् असंभाव्याम्̣ करॊति यः।
स ऎव पांडुरः शॆतॆ सॊम-शर्म-पिता यथा॥पञ्च_५.६८॥
सुवर्णसिढिर् आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा सॊम-शर्म-पित्ड़्-कथा
कस्मिम्̣श्चिन् नगरॆ कश्चित् स्वभाव-क्ड़्पणॊ नाम ब्राह्मणः प्रतिवसति स्म। तस्य भिक्षार्जितैः सक्तुभिर् भुक्त-शॆषैः कलशः संपूरितः। तम्̣ च घटम्̣ नागदंतॆवलंब्य तस्याधस्तात् खट्वाम्̣ निधाय सततम् ऎक-द्ड़्ष्ट्या तम् अवलॊकयति।
अथ कदाचिद् रात्रौ सुप्तश् चिंतयामास-यत् परिपूर्णॊ यम्̣ घटस् तावत् सक्तुभिर् वर्ततॆ। तद् यदि दुर्भिक्षम्̣ भवति, तद् अनॆन रूप्यकाणाम्̣ शतम् उत्पत्स्यतॆ। ततस् तॆन मयाजाद् वयम्̣ ग्रहीतव्यम्। ततः षाण्-मासिकम् आप्रसव-वशात् ताभ्याम्̣ यूथम्̣ भविष्यति। ततॊ जाभिः प्रभूता गा ग्रहीष्यामि। गॊभिर् महिषीः। महिषीर् बडवाः। बडवा-प्रसवतः प्रभूता अश्वा भविष्यंति। तॆषाम्̣ विक्रयात् प्रभूतम्̣ सुवर्णम्̣ भविष्यति। सुवर्णॆन चतुःशालम्̣ ग्ढ़म्̣ संपत्स्यतॆ।
ततः कश्चिद् ब्राह्मणॊ मम ग्ढ़म् आगत्य प्राप्त-वयस्काम्̣ रूपाढ्याम्̣ कंयाम्̣ मह्यम्̣ दास्यति। तत्-सकाशाट् पुत्रॊ मॆ भविष्यति। तस्याःअम्̣ सॊमशर्मा इति नाम करिष्यामि। ततस् तस्मिन् जानु-चलन-यॊग्यॆ सञ्जातॆहम्̣ पुस्तकम्̣ ग्ढ़ीत्वाश्व-शालायाः प्ड़्ष्ठ-दॆशॆ उपविष्टस् तद्-अवधारयिष्यामि। अत्रांतरॆ सॊमशर्मा माम्̣ द्ड़्ष्ट्वा जनंय्-उत्संगाज् जानु-चलन-परॊ श्व-खुरासन्न-वर्ती मत्-समीपम् आगमिष्यति। ततॊ हम्̣ ब्राह्मणीम्̣ कॊपाविष्टॊ भिधास्यामि-ग्ढ़ाण तावद् बालकम्। सापि ग्ढ़-कर्म-व्यग्रतयास्मद्-वचनम्̣ न श्रॊष्यति। ततॊ हम्̣ समुठाय ताम्̣ पाद-प्रहारॆण ताडयिष्यामि।
ऎवम्̣ तॆन ध्यान-स्थितॆन तथैव पाद-प्रहारॊ दत्तॊ यथा स घटॊ भग्नः, स्वयम्̣ च सक्तुभिः पांडुरताम्̣ गतः। अतॊ हम्̣ ब्रवीमि-अनागतवतीम्̣ चिंताम् इति।
---

सुवर्णसिढिर् आह-ऎवम् ऎतत्। कस् तॆ दॊषः, यतः सर्वॊ पि लॊभॆन विडंबितॊ बाध्यतॆ? उक्तम्̣ च-
यॊ लौल्यात् कुरुतॆ नैवॊदर्कम् अवॆक्षतॆ।
विडंबनाम् अवाप्नॊति स यथा चंद्र-भूपतिः॥पञ्च_५.६९॥
चक्रधर आह-कथम् ऎतत्?
स आह-
कथा चंद्र-भूपति-कथा
कस्मिम्̣श्चिन् नगरॆ चंद्रॊ नाम भूपतिः प्रतिवसति स्म। तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथम्̣ नित्यम् ऎवानॆक-भॊजन-भक्ष्यादिभिः पुष्टिम्̣ नयंति स्म। अथ वानराधिपॊ यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तद्-अनुष्ठाता च तत्-सर्वान् अप्य् अध्यापयति स्म।
अथ तस्मिन् राज-ग्ढ़ॆ लघु-कुमार-वाहन-यॊग्यम्̣ मॆष-यूथम् अस्ति। तन्-मध्याद् ऎकॊ जिह्वा-लौल्याद् अहर्-निशम्̣ निःशंकम्̣ महानसॆ प्रविश्य यत् पश्यति तत् सर्वम्̣ भक्षयति। तॆ च सूपकर् यत् किञ्चित् काष्ठम्̣ म्ड़्ण्-मयम्̣ भाजनम्̣ काम्̣स्य-पात्रम्̣ ताम्र-पात्रम्̣ वा पश्यंति तॆनाशु ताडयंति।
सॊ पि वानर-यूथपस् तद् द्ड़्ष्ट्वा व्यचिंतयत्-अहॊ मॆष-सूपकार-कलहॊ यम्̣ वानराणाम्̣ क्षयाय भविष्यति। यतॊ न्न-रसास्वाद-लंपटॊ यम्̣ मॆषॊ, महा-कॊपाश् च सूपकारा यथासन्न-वस्तुना प्रहरंति। तद् यदि वस्तुनॊ भावात् कदाचिद् उल्मुकॆन ताडयिष्यंति, तदॊर्णा-प्रचुरॊ यम्̣ मॆषः स्वल्पॆनापि वह्निना प्रज्वलयिष्यति। तद् दह्यमानः पुनर् अश्व-कुट्याम्̣ समीप-वर्तिंयाम्̣ प्रवॆक्ष्यति। सापि त्ड़्ण-प्राचुर्याज् ज्वलिष्यति। ततॊ श्वा वह्नि-दाहम् अवाप्स्यंति।
शालिहॊत्रॆण पुनर् ऎतद् उक्तम्̣ यत्-वानर-वसयाश्वानाम्̣ वह्नि-दाह-दॊषः प्रशाम्यति। तन् नूनम् ऎतॆन भाव्यम् अत्र निश्चयः। ऎवम्̣ निश्चित्य सर्वान् वानरान् आहूय रहसि प्रॊवाच, यत्-
मॆषॆण सूपकाराणाम्̣ कलहॊ यत्र जायतॆ।
स भविष्यत्य् असंदिग्धम्̣ वानराणाम्̣ क्षयावहः॥पञ्च_५.७०॥
तस्मात् स्यात् कलहॊ यत्र ग्ढ़ॆ नित्यम् अकारणः।
तद्-ग्ढ़म्̣ जीवितम्̣ वाञ्छन् दूरतः परिवर्जयॆत्॥पञ्च_५.७१॥
कलहांतानि हर्म्याणि कुवाक्यांतम्̣ च सौह्ड़्दम्।
कुराजांतानि राष्ट्राणि कुकर्मांतम्̣ यशॊ अंड़्णाम्॥पञ्च_५.७२॥
तन् न यावत् सर्वॆषाम्̣ संक्षयॊ भवति, तावद् ऎवैतद् राज-ग्ढ़म्̣ संत्यज्य वनम्̣ गच्छामः। अथ तत् तस्य वचनम् अश्रढॆयम्̣ श्रुत्वा मदॊढता वानराः प्रहस्य प्रॊचुः-भॊ भवतॊ व्ड़्ढ-भावाद् बुढि-वैकल्यम्̣ सञ्जातम्̣, यॆनैतद् ब्रवीषि। उक्तम्̣ च-
वदनम्̣ दशनैर् हीनम्̣ लाला स्रवति नित्यशः।
न मतिः स्फुरति क्वापि बालॆ व्ड़्ढॆ विशॆषतः॥पञ्च_५.७३॥
न वयम्̣ स्वर्ग-समानॊपभॊगान् नाना-विधान् भक्ष्य-विशॆषान् राज-पुत्रैः स्व-दत्तान् अम्ड़्त-कल्पान् परित्यज्य तत्राटव्याम्̣ कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः।
तच् छ्रुत्वाश्रु-कलुषाम्̣ द्ड़्ष्टिम्̣ क्ड़्त्वा स प्रॊवाच-रॆ रॆ मूर्खाः! यूयम् ऎतस्य सुखस्य परिणामम्̣ न जानीथ। किम्̣ पाक-रसास्वादन-प्रायम् ऎतत् सुखम्̣ परिणामॆ विषवद् भविष्यति। तद् अहम्̣ कुल-क्षयम्̣ स्वयम्̣ नावलॊकयिष्यामि। सांप्रतम्̣ वनम्̣ यास्यामि। उक्तम्̣ च-
मित्रम्̣ व्यसन-संप्राप्तम्̣ स्व-स्थानम्̣ पर-पीडनम्।
धंयास् तॆ यॆ न पश्यंति दॆश-भंगम्̣ कुल-क्षयम्॥पञ्च_५.७४॥
ऎवम् अभिधाय सर्वाम्̣स् तान् परित्यज्य स यूथाधिपॊ टव्याम्̣ गतः। अथ तस्मिन् गतॆंयस्मिन् अहनि स मॆषॊ महानसॆ प्रविष्टॊ, यावत् सूपकारॆण नांयत् किञ्चित् समासादितम्̣ तावद् अर्ध-ज्वलित-काष्ठॆन ताड्यमानॊ जाज्वल्यमन-शरीरः शब्दायमानॊ श्व-कुट्याम्̣ प्रत्यासन्न-वर्तिंयाम्̣ प्रविष्टः।
तत्र त्ड़्ण-प्राचुर्य-युक्तायाम्̣ क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास् तथा समुठिता यथा कॆचिद् अश्वाः स्फुटित-लॊचनाः पञ्चत्वम्̣ गताः। कॆचिद् बंधनानि त्रॊटयित्वा अर्ध-दग्ध-शरीरा इतश् चॆतश् च ह्रॆषायमाणा धावमाना सर्वम् अपि जन-समूहम् आकुलीचक्रुः।
अत्रांतरॆ राजा सविषादः शालिहॊत्रज्ञान् वैद्यान् आहूय प्रॊवाच-भॊः! प्रॊच्यताम् ऎषाम् अश्वानाम्̣ कश्चिद् दाहॊपशमनॊपायः।
तॆपि शास्त्राणि विलॊक्य प्रॊचुः-दॆव! प्रॊक्तम् अत्र विषयॆ भगवता शालिहॊत्रॆण, यत्-
कपीनाम्̣ मॆदसा दॊषॊ वह्नि-दाह-समुद्भवा।
अश्वानाम्̣ नाशम् अभ्यॆति तमः सूर्यॊदयॆ यथा॥पञ्च_५.७५॥
तत् क्रियताम् ऎतच् चिकित्सिताम्̣ द्राक्, यावद् ऎतॆ न दाह-दॊषॆण विनश्यंति।
सॊ पि तद् आकर्ण्य समस्त-वानर-वधम् आदिष्टवान्। किम्̣ बहुना, सर्वॆपि तॆ वानरा विविधायुध-लगुड-पाषाणादिभिर् व्यापादिताः इति।
अथ सॊ पि वानर-यूथपस् तम्̣ पुत्र-पौत्र-भ्रात्ड़्-सुत-भागिनॆयादि-संक्षयम्̣ ज्ञात्वा विषादम् उपगतः। संत्यक्ताहार-क्रियॊ वनाद् वनम्̣ पर्यटति। अचिंतयच् च-कथम् अहम्̣ तस्य अंड़्पापसदयांड़्णता-क्ड़्त्यॆनापक्ड़्त्यम्̣ करिष्यामि। उक्तम्̣ च-
मर्षयॆद् धर्षणाम्̣ यॊ त्र वम्̣शजाम्̣ पर-निर्मिताम्।
भयाद् वा यदि वा कामात् स ज्ञॆयः पुरुषाधमः॥पञ्च_५.७६॥
अथ तॆन व्ड़्ढ-वानरॆण कुत्रचित् पिपासाकुलॆन भ्रमता पद्मिनी-खंड-मंडितम्̣ सरः समासादितम्। तद् यावत् सूक्ष्मॆक्षिकयावलॊकयति तावद् वनचर-मनुष्याणाम्̣ पद-पंक्ति-प्रदॆशॊ स्ति न निष्क्रमणम्। ततश् चिंतितम्-नूनम् अत्र आक्रांतॆ दुष्ट-ग्राहॆण भाव्यम्। तत्-पद्मिनी-नालम् आदाय दूरस्थॊ पि जलम्̣ पिबामि।
तथानुष्ठितॆ तन्-मध्याद् राक्षसॊ निष्क्रम्य रत्न-माला-विभूषित-कंठस् तम् उवाच-भॊः! अत्र यः सलिलॆ प्रवॆशम्̣ करॊति स मॆ भक्ष्यः इति। तन् नास्ति धूर्ततरस् त्वत्-समॊ अंयॊ यः पानीयम् अनॆन विधिना पिबति। ततस् तुष्टॊ हम्̣, प्रार्थयस्व ह्ड़्दय-वाञ्छितम्।
कपिर् आह-भॊः! कियती मॆ भक्षण-शक्तिः?
स आह-शत-सहस्रायुत-लक्षाण्य् अपि जल-प्रविष्टानि भक्षयामि। बाह्यतः श्ड़्गालॊ पि माम्̣ धर्षयति।
वानर आह-अस्ति मॆ कॆनचिद् भूपतिना सहात्यंतम्̣ वैरम्। यद्य् ऎनाम्̣ रत्न-मालाम्̣ मॆ प्रयच्छसि, तत् परिवारम् अपि तम्̣ भूपतिम्̣ वाक्य-प्रपञ्चॆन लॊभयित्वात्र सरसि प्रवॆशयामि।
सॊ पि श्रढॆयम्̣ वचस् तस्य श्रुत्वा रत्न-मालाम्̣ दत्त्वा प्राह-भॊ मित्र! यत् समुचितम्̣ भवति तत् कर्तव्यम् इति।
वानरॊ पि रत्न-माला-विभूषित-कंठॊ व्ड़्क्ष-प्रासादॆषु परिभ्रमन् जनैर् द्ड़्ष्टः। प्ड़्ष्टश् च-भॊ यूथप! भवान् इयंतम्̣ कालम्̣ कुत्र स्थितः? भवता ईद्ड़्ग् रत्न-माला कुत्र लब्धा? दीप्त्या सूर्यम् अपि तिरस्करॊति।
वानरः प्राह-अस्ति कुत्रचिद् अरण्यॆ गुप्ततरम्̣ महत् सरॊ धनद-निर्मितम्। तत्र सूर्यॆर्धॊदितॆ रवि-वारॆ यः कश्चिन् निमज्जति, स धनद-प्रसादाद् ईद्ड़्ग्-रत्न-माला-विभूषित-कंठॊ निःसरति।
अथ भूभुजा तद् आकर्ण्य, स वानरः समाहूतः। प्ड़्ष्टश् च-भॊ यूथाधिप! किम्̣ सत्यम् ऎतत्? रत्न-माला-सनाथम्̣ सरॊ स्ति क्वापि?
कपिर् आह-स्वामिन्! ऎष प्रत्यक्षतया मत्-कंठ-स्थितया रत्न-मालया प्रत्ययस् तॆ। तद् यदि रत्न-मालया प्रयॊजनम्̣ तन् मया सह कम् अपि प्रॆषय, यॆन दर्शयामि।
तच् छ्रुत्वा अंड़्पतिर् आह-यद्य् ऎवम्̣ तद् अहम्̣ स-परिजनः स्वयम् ऎष्यामि, यॆन प्रभूता रत्न-माला उत्पद्यतॆ।
वानर आह-ऎवम्̣ क्रियताम्।
तथानुष्ठितॆ भूपतिना सह रत्न-माला-लॊभॆन सर्वॆ कलत्र-भ्ड़्त्याः प्रस्थिताः। वानरॊ पि राज्ञा दॊलाधिरूढॆन स्वॊत्संगॆ आरॊपितः सुखॆन प्रीति-पूर्वम् आनीयतॆ। अथवा साध्व् इदम् उच्यतॆ-
त्ड़्ष्णॆ दॆवि नमस् तुभ्यम्̣ यया वित्तांविता अपि।
अक्ड़्त्यॆषु नियॊज्यंतॆ भ्रामंतॆ दुर्गमॆष्व् अपि॥पञ्च_५.७७॥
तथा च-
इच्छति शती सहस्रम्̣ सहस्री लक्षम् ईहतॆ।
लक्षाधिपस् तथा राज्यम्̣ राज्यस्थः स्वर्गम् ईहतॆ॥पञ्च_५.७८॥
जीर्यंतॆ जीर्यतः कॆशाः दंता जीर्यंति जीर्यतः।
जीर्यतश् चक्षुषी श्रॊत्रॆ त्ड़्ष्णैका तरुणायतॆ॥पञ्च_५.७९॥
अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समयॆ राजानम् उवाच-दॆव! अत्रार्धॊदितॆ सूर्यॆंतः-प्रविष्टानाम्̣ सिढिर् भवति तत् सर्वॊ पि जन ऎकदैव प्रविशतु। त्वया पुनर् मया सह प्रवॆष्टव्यम्̣, यॆन पूर्व-द्ड़्ष्ट-स्थानम् आसाद्य, प्रभूतास् तॆ रत्न-माला दर्शयामि।
अथ प्रविष्टास् तॆ लॊकाः सर्वॆ भक्षिता राक्षसॆन। अथ तॆषु चिरमाणॆषु राजा वानरम् आह-भॊ यूथाधिप किम् इति चिरायतॆ मॆ परिजनः?
तच् छ्रुत्वा वानरः सत्वरम्̣ व्ड़्क्षम् आरुह्य राजानम् उवाच-भॊ दुष्ट-नरपतॆ! राक्षसॆनांतः-सलिल-स्थितॆन भक्षितास् तॆ परिजनः। साधितम्̣ मया कुल-क्षयजम्̣ वैरम्, तद् गम्यताम्। त्वम्̣ स्वामीति मत्वा नात्र प्रवॆशितः। उक्तम्̣ च-
क्ड़्तॆ प्रतिक्ड़्तम्̣ कुर्याद् धिम्̣सितॆ प्रतिहिम्̣सितम्।
न तत्र दॊषम्̣ पश्यामि यॊ दुष्टॆ दुष्टम् आचरॆत्॥पञ्च_५.८०॥
तत् त्वया मम कुल-क्षयः क्ड़्तः मया पुनस् तव इति।
अथैतद् आकर्ण्य राजा कॊपाविष्टः पदातिर् ऎकाकी यथायात-मार्गॆण निष्क्रांतः। अथ तस्मिन् भूपतौ गतॆ राक्षस-स्प्ड़्ष्टॊ जलान् निष्क्रम्य सानंदम् इदम् आह-
हतः शत्रुः क्ड़्तम्̣ मित्रम्̣ रत्न-माला न हारिता।
नालॆन पिबता तॊयम्̣ भवता साधु वानर॥पञ्च_५.८१॥
अतॊ हम्̣ ब्रवीमि-यॊ लौल्यात् कुरुतॆ कर्म इति।
---
ऎवम् उक्त्वा भूयॊ पि स चक्रधरम् आह-भॊ मित्र! प्रॆषय माम्̣, यॆन स्व-ग्ढ़म्̣ गच्छामि।
चक्रधर आह-भद्र! आपद्-अर्थॆ धन-मित्र-संग्रहः क्रियतॆ। तन् माम् ऎवम्̣विधम्̣ त्यक्त्वा क्व यास्यसि? उक्तम्̣ च-
यस् त्यक्त्वा सापदम्̣ मित्रम्̣ याति निष्ठुरताम्̣ वहन्।
क्ड़्तघ्नस् तॆन पापॆन नरकॆ यात्य् असम्̣शयम्॥पञ्च_५.८२॥
सुवर्णसिढिर् आह-भॊः, सत्यम् ऎतद् यदि गम्य-स्थानॆ शक्तिर् भवति। ऎतत् पुनर् मनुष्याणाम् अगम्य-स्थानम्। नास्ति कस्यापि त्वाम् उन्मॊचयितुम्̣ शक्तिः अपरम्̣ यथा यथा चक्र-भ्रम-वॆदनया तव मुख-विकारम्̣ पश्यामि तथा तथाहम् ऎतज् जानामि यत् द्राग् गच्छामि मा कश्चिन् ममाप्य् अनर्थॊ भवॆद् इति। यतः-
याद्ड़्शी वदन-च्छाया द्ड़्श्यतॆ तव वानर।
विकालॆन ग्ढ़ीतॊ सि यः परैति स जीवति॥पञ्च_५.८३॥
चक्रधर आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा १० विकाल-वानर-कथा
कस्मिम्̣श्चिन् नगरॆ भद्रसॆनॊ नाम राजा प्रतिवसति स्म। तस्य सर्व-लक्षण-संपन्ना रत्नवती नाम कंयास्ति। ताम्̣ कश्चिद् राक्षसॊ जिहीर्षति। रात्राव् आगत्यॊपभुंक्तॆ, परम्̣ क्ड़्त-रक्षॊपधानाम्̣ ताम्̣ हर्तुम्̣ न शक्नॊति। सापि तत्-समयॆ रक्षः-सांनिध्यजाम् अवस्थाम् अनुभवति कंपादिभिः।
ऎकम् अतिक्रामति कालॆ कदाचित् स राक्षसॊ मध्य-निशायाम्̣ ग्ढ़-कॊणॆ स्थितः। सापि राज-कंया स्व-सखीम् उवाच-सखि! पश्यैष विकालः समयॆ नित्यम् ऎव माम्̣ कदर्थयति। अस्ति तस्य दुरात्मनः प्रतिषॆधॊपायः कश्चित्?
तच् छ्रुत्वा राक्षसॊ पि व्यचिंतयत्-नूनम्̣ यथाहम्̣ तथांयॊ पि कश्चिद् विकाल-नामास्या हरणाय नित्यम् ऎवागच्छति। परम्̣ सॊ प्य् ऎनाम्̣ हर्तुम्̣ न शक्नॊति। तत् तावद् अश्व-रूपम्̣ क्ड़्त्वाश्व-मध्य-गतॊ निरीक्षयामि। किम्̣-रूपः स किम्̣-प्रभावश् चॆति? ऎवम्̣ राक्षसॊ श्व-रूपम्̣ क्ड़्त्वाश्वानाम्̣ मध्यॆ तिष्ठति।
तथानुष्ठितॆ निशीथ-समयॆ राज-ग्ढ़ॆ कश्चिद् अश्व-चौरः प्रविष्टः। स च सर्वान् अश्वान् अवलॊक्य तम्̣ राक्षसम् अश्वतमम्̣ विज्ञायाधिरूढः।
अत्रांतरॆ राक्षसश् चिंतयामास-नूनम् ऎष विकाल-नामा माम्̣ चौरम्̣ मत्वा कॊपान् निहंतुम् आगतः। तत् किम्̣ करॊमि? ऎवम्̣ चिंतयन् सॊ पि तॆन खलीनम्̣ मुखॆ निधाय कशाघातॆन ताडितः। अथासौ भय-त्रस्त-मनाः प्रधावितुम् आरब्धः।
चौरॊ पि दूरम्̣ गत्वा खलीनाकर्षणॆन तम्̣ स्थिरम्̣ कर्तुम् आरब्धवान्। स तु वॆगाद् वॆगतरम्̣ गच्छति। अथ तम्̣ तथागणित-खलीनाकर्षणम्̣ मत्वा चौरश् चिंतयामास-अहॊ नैवम्̣-विधा वाजिनॊ भवंत्य् अगणित-खलीनाः। तन् नूनम् अनॆनाश्व-रूपॆण राक्षसॆन भवितव्यम्। यद्यपि कञ्चित् पाम्̣सुलम्̣ भूमि-दॆशम् अवलॊकयामि तद् आत्मानम्̣ तत्र पातयामि। नांयथा मॆ जीवितव्यम् अस्ति।
ऎवम्̣ चिंतयत इष्ट-दॆवताम्̣ स्मरतस् तस्य सॊ श्वॊ बट-व्ड़्क्षस्य तलॆ निष्क्रांतः। चौरॊ पि बट-प्ररॊहम् आसाद्य तत्रैव विलग्नः। ततॊ द्वाव् अपि तौ प्ड़्थग्-भूतौ परमानंद-भाजौ जीवित-विषयॆ लब्ध-प्रत्याशौ संपन्नौ।
अथ तत्र बटॆ कश्चिद् राक्षस-सुह्ड़्द् वानरः स्थित आसीत्। तॆन राक्षसम्̣ त्रस्तम् आलॊक्य व्याह्ड़्तम्-भॊ मित्र! किम् ऎव अलाय्यतॆलीक-भयॆन? तद् भक्ष्यॊ यम्̣ मानुषः भक्ष्यताम्।
सॊ पि वानर-वचॊ निशम्य, स्वरूपम् आधाय शंकित-मनाः स्खलित-गतिर् निव्ड़्त्तः। चौरॊ पि तम्̣ वानराहूतम्̣ ज्ञात्वा कॊपात् तस्य लांगुलम्̣ लंबमानम्̣ मुखॆ निधाय चर्वितवान्।
वानरॊ पि तम्̣ राक्षसाभ्यधिकम्̣ मंयमानॊ भयान् न किञ्चिद् उक्तवान्। कॆवलम्̣ व्यथार्तॊ निमीलित-नयनस् तिष्ठति। राक्षसॊ पि तम्̣ तथा-भूतम् अवलॊक्य श्लॊकम् ऎनम् अपठत्-
याद्ड़्शी वचन-च्छाया द्ड़्श्यतॆ तव वानर।
विकालॆन ग्ढ़ीतॊ सि यः परैति स जीवति॥पञ्च_५.८४॥
इत्य् उक्त्वा प्रणष्टश् च। तत् प्रॆषय माम्̣ यॆन ग्ढ़म्̣ गच्छामि। त्वम्̣ पुनर् अनुभुंक्ष्वात्र स्थित ऎव लॊभ-व्ड़्क्ष-फलम्।
चक्रधर आह-भॊः अकारणम् ऎतत्। दैव-वशात् संपद्यतॆ अंड़्णाम्̣ शुभाशुभम्। उक्तम्̣ च-
दुर्गस् त्रिकूटः परिखा समुद्रॊ
रक्षाम्̣सि यॊधा धनदाच् च वित्तम्।
शास्त्रम्̣ च यस्यॊशनसा प्रणीतम्̣
स रावणॊ दैव-वशाद् विपन्नः॥पञ्च_५.८५॥
तथा च-
अंधकः कुब्जकश् चैव त्रिस्तनी राज-कंयका।
त्रयॊ प्य् अंयायतः सिढाः सम्̣मुखॆ कर्मणि स्थितॆ॥पञ्च_५.८६॥
सुवर्ण-सिढिः प्राह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा ११ अंधक-कुब्जक-त्रिस्तनी-कथा
अस्त्य् अत्र धरा-तल उत्तरा-पथॆ मधु-पुरम्̣ नाम नगरम्। तत्र मधुसॆना नाम राजा बभूव। तस्य कदाचिद् विषय-सुखम् अनुभवतस् त्रिस्तनी कंया बभूव। अथ ताम्̣ त्रस्तनीम्̣ जाताम्̣ श्रुत्वा स राजा कञ्चुकिनः प्रॊवाच, यद्-भॊस् त्यज्यताम् इयम्̣ त्रस्तनी गत्वा दूरॆरण्यॆ यथा कश्चिन् न जानाति।
तच् छ्रुत्वा कञ्चुकिनः प्रॊचुः-महाराज ज्ञायतॆ यद् अनिष्ट-कारिणी त्रिस्तनी कंया भवति। तथापि ब्राह्मणम् आहूय प्रष्टव्याः, यॆन लॊक-द्वयम्̣ न विरुध्यतॆ, यतः-
यः सततम्̣ परिप्ड़्च्छति श्ड़्णॊति संधारयत्य् अनिशम्।
तस्य दिवाकर-किरणैर् नलिनीव विवर्धतॆ बुढिः॥पञ्च_५.८७॥
तथा च-
प्ड़्च्छकॆन सदा भाव्यम्̣ पुरुषॆण विजानता।
राक्षसॆंद्र-ग्ढ़ीतॊ पि प्रश्नान् मुक्तॊ द्विजः पुरा॥पञ्च_५.८८॥
राजा आह--कथम् ऎतत्?
तॆ प्रॊचुः-
कथा १२ चंडकर्म-नाम-राक्षस-कथा
दॆव! कस्मिम्̣श्चिद् वनॊद्दॆशॆ चंडकर्मा नाम राक्षसः प्रतिवसति स्म। ऎकदा तॆन भ्रमताटव्याम्̣ कश्चिद् ब्राह्मणः समासादितः। ततस् तस्य स्कंधम् आरुह्य प्रॊवाच-भॊ अग्रॆसरॊ गम्यताम्।
ब्राह्मणॊ पि भय-त्रस्त-मनास् तम् आदाय प्रस्थितः। अथ तस्य कमलॊदर-कॊमलौ पादौ द्ड़्ष्ट्वा ब्राह्मणॊ राक्षसम् अप्ड़्च्छत्-भॊः! किम् ऎवम्̣-विधौ तॆ पादाव् अतिकॊमलौ?
राक्षस आह-भॊः! व्रतम् अस्ति, नाहम् आर्द्र-पादॊ भूमिम्̣ स्प्ड़्शामि।
ततस् तच् छ्रुत्वात्मनॊ मॊक्षॊपायम्̣ चिंतयम्̣स् तत्-सरः प्राप्तः। ततॊ राक्षसॆनाभिहितम्̣-भॊः! यावद् अहम्̣ स्नानम्̣ क्ड़्त्वा दॆवतार्चन-विधिम्̣ विधायागच्छामि तावत् त्वयातः स्थानाद् अंयत्र न गंतव्यम्।
तथानुष्ठितॆ दिव्जश् चिंतयामास-नूनम्̣ दॆवतार्चन-विधॆर् ऊर्ध्वम्̣ माम् ऎष भक्षयिष्यति। तद् द्रुततरम्̣ गच्छामि, यॆनैष आर्द्र-पादॊ न मम प्ड़्ष्ठम् ऎष्यति।
तथानुष्ठितॆ राक्षसॊ व्रत-भंग-भयात् तस्य प्ड़्ष्ठम्̣ न गतः। अतॊ हम्̣ ब्रवीमि-प्ड़्च्छकॆन सदा भाव्यम् इति।
अथ तॆभ्यस् तच् छ्रुत्वा-राजा द्विजान् आहूय प्रॊवाच-भॊ ब्राह्मणाः! त्रिस्तनी मॆ कंया समुत्पन्ना, तत् किम्̣ तस्याः प्रतिविधानम् अस्ति, न वा?
हीनांगी वाधिकांगी वा या भवॆत् कंयका अंड़्णाम्।
भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च॥पञ्च_५.८९॥
या पुनस् त्रिस्तनी कंया याति लॊचन-गॊचरम्।
पितरम्̣ नाशत्य् ऎव सा द्रुतम्̣ नात्र सम्̣शयः॥पञ्च_५.९०॥
तस्माद् अस्या दर्शनम्̣ परिहरतु दॆवः। तथा यदि कश्चिद् उद्वाहयति, तद् ऎनाम्̣ तस्मै दत्त्वा, दॆश-त्यागॆन स नियॊजयितव्यः इति। ऎवम्̣-क्ड़्तॆ लॊक-द्वयाविरुढता भवति।
अथ तॆषाम्̣ तद्-वचनम् आकर्ण्य स राजा पटह-शब्दॆन सर्वत्र घॊषणाम् आज्ञापयामास-अहॊ! त्रिस्तनीम्̣ राजकंयाम्̣ यः कश्चिद् उद्वाहयति स सुवर्ण-लक्षम् आप्नॊति दॆश-त्यागम्̣ च।
ऎवम्̣ तस्याम् आघॊषणायाम्̣ क्रियमाणायाम्̣ महान् कालॊ व्यतीतः। न कश्चित् ताम्̣ प्रतिग्ढ़्णाति। सापि यौवनॊन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नॆन रक्ष्यमाणा तिष्ठति।
अत्र तत्रैव नगरॆ कश्चिद् अंधस् तिष्ठति। तस्य च मंथरक-नामा कुब्जॊ ग्रॆसरॊ यष्टि-ग्राही। ताभ्याम्̣ तम्̣ पटह-शब्दम् आकर्ण्य, मिथॊ मंत्रितम्̣-स्प्ड़्श्यतॆयम्̣ पटहः। यदि कथम् अपि दैवात् कंया लभ्यतॆ। सुवर्ण-प्राप्तिश् च भवति, तथा सुखॆन सुवर्ण-प्राप्त्या कालॊ व्रजति। अथ यदि तस्य दॊषतॊ म्ड़्त्युर् भवति। तदा दारिद्र्यॊपात्तस्यास्य क्लॆशस्य पर्यंतॊ भवति। उक्तम्̣ च-
लज्जा स्नॆहः स्वर-मधुरता बुढयॊ यौवन-श्रीः
कांतासंगः स्वजन-ममता दुःख-हानिर् विलासः।
धर्मः शास्त्रम्̣ सुर-गुरु-मतिः शौचम् आचार-चिंता
पूर्णॆ सर्वॆ जठर-पिठरॆ प्राणिनाम्̣ संभवंति॥पञ्च_५.९१॥
ऎवम् उक्त्वांधॆन गत्वा, स पटहः स्प्ड़्ष्टः। उक्तम्̣ च-भॊः! अहम्̣ ताम्̣ कंयाम् उद्वाहयामि, यदि राजा मॆ प्रयच्छति।
ततस् तै राज-पुरुषैर् गत्वा राज्ञॆ निवॆदितम्-दॆव! अंधॆन कॆनचित् पटहः स्प्ड़्ष्टः। तद् अत्र विषयॆ दॆवः प्रमाणम्।
राजा प्राह-
अंधॊ वा वधिरॊ वाथ कुष्टी वाप्य् अंत्यजॊ पि वा।
परिग्ढ़्णातु ताम्̣ कंयाम्̣ स-लक्षाम्̣ स्याद् विदॆशगः॥पञ्च_५.९२॥
अथ राजादॆशात् तै राज-पुरुषैस् तम्̣ नदी-तीरॆ नीत्वा सुवर्ण-लक्षॆण समम्̣ विवाह-विधिना त्रिस्तनीम्̣ तस्मै दत्त्वा, जल-यानॆ निधाय कैवर्ताः प्रॊक्ताः-भॊ! दॆशांतरम्̣ नीत्वा कस्मिम्̣श्चिद् अधिष्ठानॆंधः सपत्नीकः। कुब्जकॆन सह मॊचनीयः।
तथानुष्ठितॆ विदॆशम् आसाद्य कस्मिम्̣श्चिद् अधिष्ठानॆ कैवर्त-दर्शितॆ त्रयॊ पि मूल्यॆन ग्ढ़म्̣ प्राप्ताः सुखॆन कालम्̣ नयंति स्म। कॆवलम् अंधः पर्यंकॆ सुप्तस् तिष्ठति, ग्ढ़-व्यापारम्̣ मंथरकः करॊति। ऎवम्̣ गच्छता कालॆन त्रिस्तंया कुब्जकॆन सह विक्ड़्तिः समपद्यत। अथवा साध्व् इदम् उच्यतॆ-
यदि स्याच् छ्री-तलॊ वह्निश् चंद्रमा दहनात्मकः।
सुस्वादः सागरः स्त्रीणाम्̣ तत्-सतीस् त्वम्̣ प्रजायतॆ॥पञ्च_५.९३॥
अथांयॆद्युस् त्रिस्तंया मंथरकॊ भिहितः-भॊः सुभग! यद्य् ऎषॊ अंधः कथञ्चित् व्यापाद्यतॆ, तद् आवयॊः सुखॆन कालॊ याति। तद् अंविष्यताम्̣ कुत्रचिद् विषम्, यॆनास्मै तत् प्रदाय सुखिनी भवामि।
अंयदा कुब्जकॆन परिभ्रमता म्ड़्तः क्ड़्ष्णसर्पः प्राप्तः। तम्̣ ग्ढ़ीत्वा प्रह्ड़्ष्ट-मना ग्ढ़म् अभ्यॆत्य ताम् आह-सुभगॆ! लब्धॊ यम्̣ क्ड़्ष्ण-सर्पः। तद् ऎनम्̣ खंडशः क्ड़्त्वा प्रभूत-शुंठ्य्-आदिभिः सम्̣स्कार्यास्मै विकल-नॆत्राय मत्स्यामिषम्̣ भणित्वा प्रयच्छ यॆन द्राग् विनश्यति। यतॊ स्य मत्स्यामिषम्̣ सदा प्रियम्। ऎवम् उक्त्वा मंथरकॊ बहिर् गतः।
सापि प्रदीप्तॆ वह्नौ क्ड़्ष्ण-सर्पम्̣ खंडशः क्ड़्त्वा तक्र-स्थाल्याम् आधाय ग्ढ़-व्यापाराकुला तम्̣ विकलाक्षम्̣ स-प्रश्रयम् उवाच-आर्य-पुत्र! तवाभीष्टम्̣ मत्स्य-माम्̣सम्̣ समानीतम्। यतस् त्वम्̣ सदैव तत् प्ड़्च्छसि। तॆ च मत्स्या वह्नौ पावनाय तिष्ठंति। तद् यावद् अहम्̣ ग्ढ़-क्ड़्त्यम्̣ करॊमि, तावत् त्वम्̣ दर्वीम् आदाय क्षणम् ऎकम्̣ तान् प्रचालय।
सॊ पि तद् आकर्ण्य ह्ड़्ष्ट-मनाः स्ड़्क्कणी परिलिहन् द्रुतम् उठाय दर्वीम् आदाय प्रमथितुम् आरब्धः। अथ तस्य मत्स्यान् मथ्नतॊ विष-गर्भ-बाष्पॆण सम्̣स्प्ड़्ष्टम्̣ नील-पटलम्̣ चक्षुर्भ्याम् अगलत्। असाव् अप्य् अंधस् तम्̣ बहु-गुणम्̣ मंयमानॊ विशॆषान् नॆत्राभ्याम्̣ बाष्प-ग्रहणम् अकरॊत्।
ततॊ लब्ध-द्ड़्ष्टिर् जातॊ यावत् पश्यति, तावत् तक्र-मध्यॆ क्ड़्ष्ण-सर्प-खंडानि कॆवलांय् ऎवावलॊकयति। ततॊ व्यचिंतयत्-अहॊ, किम् ऎतत्? मम मत्स्यामिषम्̣ कथितम् आसीद् अनया। ऎतानि तु क्ड़्ष्ण-सर्प-खंडानि। तत् तावद् विजानामि सम्यक् त्रिस्तंयाश् चॆष्टितम्। किम्̣ मम वधॊपाय-क्रमः कुब्जस्य वा? उताहॊ अंयस्य वा कस्यचित्? ऎवम्̣ विचिंत्य स्वाकारम्̣ गूहयंन् अंधवत् कर्म करॊति यथा पुरा।
अत्रांतरॆ कुब्जः समागत्य निःशंकतयालिंगन-चुंबनादिभिस् त्रिस्तनीम्̣ सॆवितुम् उपचक्रमॆ। सॊ प्य् अंधस् तम् अवलॊकयंन् अपि यावन् न किञ्चिच् छस्त्रम्̣ पश्यति, तावत् कॊप-व्याकुल-मनाः पूर्ववच् छयनम्̣ गत्वा कुब्जम्̣ चरणाभ्याम्̣ संग्ढ़्य सामर्थ्यात् स्व-मस्तकॊपरि भ्रामयित्वा त्रिस्तनीम्̣ ह्ड़्दयॆ व्यताडयत्।
अथ कुब्ज-प्रहारॆण तस्यास् त्ड़्तीयः स्तन उरसि प्रविष्टः। तथा बलान् मस्तकॊपरि भ्रमणॆन कुब्जः प्राञ्जलताम्̣ गतः।
---
अतॊ हम्̣ ब्रवीमि-अंधकः कुब्जकश् चैव (८४) इति।
सुवर्णसिढिर् आह-भॊः सत्यम् ऎतत्। दैवानुकूलतया सर्वम्̣ कल्याणम्̣ संपद्यतॆ। तथापि पुरुषॆण सताम्̣ वचनम्̣ कार्यम्। पुनर् ऎवम् ऎव वर्तितव्यम्। अथ ऎवम् ऎव यॊ वर्ततॆ, स त्वम् इव विनश्यति। तथा च-
ऎकॊदराः प्ड़्थग् ग्रीवा अंयांय-फल-भक्षिणः।
असम्̣हता विनश्यंति भारुंडा इव पक्षिणः॥पञ्च_५.९४॥
चक्रधर आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा १३ भारुंड-पक्षि-कथा
कस्मिम्̣श्चित् सरॊवरॆ भारुंड-नामा पक्षी ऎकॊदरः प्ड़्थग्-ग्रीवः प्रतिवसति स्म। तॆन च समुद्र-तीरॆ परिभ्रमता कञ्चित् फलम् अम्ड़्त-कल्पम्̣ तरंग-क्षिप्तम्̣ संप्राप्तम्। सॊ पि भक्षयंन् इदम् आह-अहॊ! बहूनि मयाम्ड़्त-प्रायाणि समुद्र-कल्लॊलाह्ड़्तानि फलानि भक्षितानि। परम् अपूर्वॊ स्यास्वादः। तत् किम्̣ पारिजात-हरिचंदन-तरु-संभवम्? किम्̣ वा, किञ्चिद् अम्ड़्त-मय-फलम् इदम् अव्यक्तॆनापि विधिनापातितम्।
ऎवम्̣ तस्य ब्रुवतॊ द्वितीय-मुखॆनाभिहितम्-भॊ, यद्य् ऎवम्̣ तन् ममापि स्तॊकम्̣ प्रयच्छ, यॆनाहम् अपि जिह्वा-सौख्यम् अनुभवामि।
ततॊ विहस्य प्रथम-वक्त्रॆणाभिहितम्-आवयॊस् तावद् ऎकम् उदरम्। ऎका त्ड़्प्तिश् च भवति। ततः किम्̣ प्ड़्थग् भक्षितॆन? वरम् अनॆन शॆषॆण प्रिया तॊष्यतॆ।
ऎवम् अभिधाय तॆन शॆषम्̣ भारुंड्याः प्रदत्तम्। सापि तद् आस्वाद्य प्रह्ड़्ष्टतमालिंगन-चुंबन-संभावनाद्य्-अनॆक-चाटु-परा च बभूव। द्वितीयम्̣ मुखम्̣ तद्-दिनाद् ऎव प्रभ्ड़्ति सॊद्वॆगम्̣ स-विषादम्̣ च तिष्ठति।
अथांयॆद्युर् द्वितीय-मुखॆन विष-फलम्̣ प्राप्तम्। तद् द्ड़्ष्ट्वापरम् आह-भॊ निस्त्रिम्̣श! पुरुषाधम! निरपॆक्ष! मया विष-फलम् आसादितम्। तत् तवापमानाद् भक्षयामि।
अपरॆणाभिहितम्-मूर्ख! मा मैवम्̣ कुरु। ऎवम्̣ क्ड़्तॆ द्वयॊर् अपि विनाशॊ भविष्यति। अथैवम्̣ वदता तॆनापमानॆन तत् फलम्̣ भक्षितम्। किम्̣ बहुना, द्वाव् अपि विनष्टौ।
---
अतॊ हम्̣ ब्रवीमि-ऎकॊदराः प्ड़्थग्-ग्रीवाः (९२) इति।
चक्रधर आह-सत्यम् ऎतत्। तद् गच्छ ग्ढ़म्। परम् ऎकाकिना न गंतव्यम्। उक्तम्̣ च-
ऎकः स्वादु न भुञ्जीत ऎकश् चार्थान् न चिंतयॆत्।
ऎकॊ न गच्छॆद् अध्वानम्̣ नैकः सुप्तॆषु जाग्ड़्यात्॥पञ्च_५.९५॥
अपि च-
अपि कापुरुषॊ मार्गॆ द्वितीयः क्षॆम-कारकः।
कर्कटॆन द्वितीयॆन जीवितम्̣ परिरक्षितम्॥पञ्च_५.९६॥
सुवर्ण-सिढिः प्राह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा १४ ब्राह्मण-कर्कटक-कथा
कस्मिम्̣श्चिद् अधिष्ठानॆ ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म। स च प्रयॊजन-वशाद् ग्रामम्̣ प्रस्थितः स्व-मात्राभिहितः, यद्-वत्स! कथम् ऎकाकी व्रजसि? तद् अंविष्यताम्̣ कश्चिद् द्वितीयः सहायः।
स आह-अंब! मा भैषीः। निरुपद्रवॊ यम्̣ मार्गः। कार्य-वशाद् ऎकाकी गमिष्यामि।
अथ तस्य तम्̣ निश्चयम्̣ ज्ञात्वा समीपस्थ-वाप्याः सकाशात् कर्कटम् आदाय मात्राभिहितम्̣-वत्स, अवश्यम्̣ यदि गंतव्यम्। तद् ऎष कर्कटॊ पि सहायॊ भवतु। तद् ऎनम्̣ ग्ढ़ीत्वा गच्छ।
सॊ पि मातुर् वचनाद् उभाभ्याम्̣ पाणिभ्याम्̣ न संग्ढ़्य कर्पूर-पुटिका-मध्यॆ निधाय, पात्र-मध्यॆ सम्̣स्थाप्य शीघ्रम्̣ प्रस्थितः।
अथ गच्छन् ग्रीष्मॊष्मणा संतप्तः कञ्चिन् मार्गस्थम्̣ व्ड़्क्षम् आसाद्य, तत्रैव प्रसुप्तः। अत्रांतरॆ व्ड़्क्ष-कॊटरान् निर्गत्य सर्पस् तत्-समीपम् आगतः।
स चाभ्यंतर-गताम्̣ कर्पूर-पुटिकाम् अतिलौल्याद् अभक्षयत्। सॊ पि कर्कटस् तत्रैव स्थितः सन् सर्प-प्राणान् अपाहरत। ब्राह्मणॆपि यावत् प्रबुढः पश्यति, तावत् समीपॆ म्ड़्त-क्ड़्ष्ण-सर्पॊ निज-पार्श्वॆ कर्पूर-पुटिकॊपरि स्थितस् तिष्ठति। तम्̣ द्ड़्ष्ट्वा व्यचिंतयत्-कर्कटॆनायम्̣ हतः इति। प्रसंनॊ भूत्वाब्रवीच् च-भॊः! सत्यम् अभिहितम्̣ मम मात्रा यत् पुरुषॆण कॊ पि सहायः कार्यः। नैकाकिना गंतव्यम्। यतॊ मया श्रढा-पूरित-चॆतसा तद्-वचनम् अनुष्ठितम्̣ तॆनाहम्̣ कर्कटॆन सर्व-व्यापादनाद् रक्षितः। अथवा साध्व् इदम् उच्यतॆ-
क्षीणः श्रयति शशी रविम् ड़्ढॊ वर्धयति पयसाम्̣ नाथम्।
अंयॆ विपदि सहाया धनिनाम्̣ श्रियम् अनुभवंत्य् अंयॆ॥पञ्च_५.९७॥
मंत्रॆ तीर्थॆ द्विजॆ दॆवॆ दैवज्ञॆ भॆषजॆ गुरौ।
याद्ड़्शी भावना यस्य सिढिर् भवति ताद्ड़्शी॥पञ्च_५.९८॥
ऎवम् श्रुत्वा सुवर्णसिढिस् तम् अनुज्ञाप्य स्वग्ढ़म्̣ प्रति निव्ड़्त्तः।
इति श्री-विष्णु-शर्म-विरचितॆ पञ्चतंत्रॆ अपरीक्षित-कारकम्̣ नाम पञ्चमम्̣ तंत्रम्̣ समाप्तम्॥५।|
यद्य् अप्य् ऎवम् तथापि त्वम् दर्शय तम् चौरसिम्हम् यथा व्यापादयामि।
(अल्त्।) यः पश्यति स पश्यति
(अल्त्।) राज-पुरुषैः
(अल्त्।) दॆवशक्ति-कथा

No comments:

Post a Comment