Tuesday, May 15, 2012

पञ्चतन्त्रम् ०४


लेखक: विष्णु शर्मा
पञ्चतन्त्रम्
त्ड़्तीयम्̣ तंत्रम्
अथ काकॊलूकीयम्
प्रस्तावना कथा मॆघवर्णारिमर्दन-व्ड़्त्तांतः
अथॆदम् आरभ्यतॆ काकॊलूकीयम्̣ नाम त्ड़्तीयम्̣ तंत्रम्। यस्यायम् आद्यः श्लॊकः-
न विश्वसॆत् पूर्व-विरॊधितस्य
शत्रॊश् च मित्रत्वम् उपागतस्य।
दग्धाम्̣ गुहाम्̣ पश्य उलूक-पूर्णाम्̣
काक-प्रणीतॆन हुताशनॆन॥पञ्च_३.१॥
तद् यथानुश्रुयतॆ-अस्ति दक्षिणात्यॆ जनपदॆ महिलारॊप्यम्̣ नाम नगरम्। तस्य समीपस्थॊ नॆक-शाखासनाथॊ तिघनतर-पत्र-च्छंनॊ अंयग्रॊध-पादपॊ स्ति। तत्र च मॆघ-वर्णॊ नाम वायस-राजॊ नॆक-काक-परिवारः प्रतिवसति स्म। स तत्र विहित-दुर्ग-रचनः सपरिजनः कालम्̣ नयति। तथांयॊ रि-मर्दनॊ नामॊलूक-राजॊ संख्यॊलूक-परिवारॊ गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म। स च रात्राव् अभ्यॆत्य सदैव तस्य अंयग्रॊधस्य समंतात् परिभ्रमति। अथॊलूकराजः पूर्व-विरॊध-वशाद्यम्̣ कञ्चिद् वायस-समासादयति। तम्̣ व्यापाद्य गच्छति। ऎवम्̣ नित्याभिगमनाच् छनैः शनैस् तन् अंयग्रॊध-पादपद्-दुर्गम्̣ तॆन समंतान् निर्वायसम्̣ क्ड़्तम्। अथवा भवत्य् ऎवम्। उक्तम्̣ च-
य उपॆक्षॆत शत्रुम्̣ स्वम्̣ प्रसरंतम्̣ यद्ड़्च्छया।
रॊगम्̣ चालस्य-सम्̣युक्तः स शनैस् तॆन हंयतॆ॥पञ्च_३.२॥
तथा च-
जात-मात्रम्̣ न यः शत्रुम्̣ व्याधिम्̣ च प्रशमम्̣ नयॆत्।
महाबलॊ पि तॆनैव व्ड़्ढिम्̣ प्राप्य स हंयतॆ॥पञ्च_३.३॥
अथांयॆद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रॊवाच-भॊः! उत्कटस् तावद् अस्माकम्̣ शत्रुर् उद्यम-संपन्नश् च कालविच् च नित्यम् ऎव निशागमॆ समॆत्यास्मत्-पक्ष-कदनम्̣ करॊति। तत् कथम् अस्य प्रतिविघातव्यम्? वयम्̣ तावद् रात्रौ न पश्यामः। न च दिवा दुर्गम्̣ विजानीमॊ यॆन गत्वा प्रहरामः। तद् अत्र किम्̣ युज्यतॆ संधि-विग्रह-यानासन-सम्̣श्रय-द्वैधी-भावानाम्̣ मध्यात्। अथ तॆ प्रॊचुः-युक्तम् अभिहितम्̣ दॆवॆन यद् ऎष प्रश्नः क्ड़्तः। उक्तम्̣ च-
अप्ड़्ष्टॆनापि वक्तव्यम्̣ सचिवॆनात्र किम्̣चन।
प्ड़्ष्टॆन तु विशॆषॆण वाच्यम्̣ पथ्यम्̣ महीपतॆः॥पञ्च_३.४॥
यॊ न प्ड़्ष्टॊ हितम्̣ ब्रूतॆ परिणामॆ सुखावहम्।
मंत्रॊ न प्रिय-वक्ता च कॆवलम्̣ स रिपुः स्म्ड़्तम्॥पञ्च_३.५॥
तस्माद् ऎकांतम् आसाद्य कार्यॊ मंत्रॊ महीपतॆ।
यॆन तस्य वयम्̣ कुर्मॊ नियमम्̣ कारणम्̣ तथा॥पञ्च_३.६॥
उक्तम्̣ च-
बलीयसि प्रणमताम्̣ कालॆ प्रहरताम् अपि।
संपदॊ नावगच्छंति प्रतीपम् इव निम्नगाः॥पञ्च_३.७॥
सत्याढ्यॊ धार्मिकश् चार्यॊ भ्रात्ड़्-संघातवान् बली।
अनॆक-विजयी चैव संधॆयः स रिपुर् भवॆत्॥पञ्च_३.८॥
संधिः कार्यॊ प्य् अनार्यॆण विज्ञाय प्राण-सम्̣शयम्।
प्राणैः सम्̣रक्षितैः सर्वम्̣ यतॊ भवति रक्षितम्॥पञ्च_३.९॥
अनॆक-युढ-विजयी संधानम्̣ यस्य गच्छति।
तत्-प्रभावॆण तस्याशु वशम्̣ गच्छंत्य् अरातयः॥पञ्च_३.१०॥
संधिम् इच्छॆत् समॆनापि संदिग्धॊ विजयी युधि।
न हि साम्̣शयिकम्̣ कुर्याद् इत्य् उवाच ब्ढ़स्पतिः॥पञ्च_३.११॥
संदिग्धॊ विजयॊ युढॆ जनानाम् इह युढ्यताम्।
उपाय-त्रितयाद् ऊर्ध्वम्̣ तस्माद् युढम्̣ समाचरॆत्॥पञ्च_३.१२॥
असंदधानॊ मानांधः समॆनापि हतॊ भ्ड़्शम्।
आमकुंभम् इवाभित्त्वा नावतिष्ठॆत शक्तिमान्॥पञ्च_३.१३॥
समम्̣ शक्तिमता युढम् अशक्तस्य हि म्ड़्त्यवॆ।
व्ड़्षत्कुंभम्̣ यथा भित्त्वा तावत् तिष्ठति शक्तिमान्॥पञ्च_३.१४॥
अंयच् च-
भूमिर् मित्रम्̣ हिरण्यम्̣ वा विग्रहस्य फल-त्रयम्।
नास्त्य् ऎकम् अपि यद्य् ऎषाम्̣ विग्रहम्̣ न समाचरॆत्॥पञ्च_३.१५॥
खनंन् आखु-बिलम्̣ सिम्̣हः पाषाण-शकलाकुलम्।
प्राप्नॊति नख-भंगम्̣ हि फलम्̣ वा मूषकॊ भवॆत्॥पञ्च_३.१६॥
तस्मान् न स्यात् फलम्̣ यत्र पुष्टम्̣ युढम्̣ तु कॆवलम्।
न हि तत् स्वयम् उत्पाद्यम्̣ कर्तव्यम्̣ न कथञ्चन॥पञ्च_३.१७॥
बलीयसा समाक्रांतॊ वैतसीम्̣ व्ड़्त्तिम् आश्रयॆत्।
वाञ्छंन् अभ्रम्̣शिनीम्̣ लक्ष्मीम्̣ न भौजंगी कदाचन॥पञ्च_३.१८॥
कुर्वन् हि वैतसीम्̣ व्ड़्त्तिम्̣ प्राप्नॊति महतीम्̣ श्रियम्।
भुजंग-व्ड़्त्तिम् आपंनॊ वधम् अर्हति कॆवलम्॥पञ्च_३.१९॥
कौर्मम्̣ संकॊचम् आस्थाय प्रहारान् अपि मर्षयॆत्।
कालॆ कालॆ च मतिमान् उत्तिष्ठॆत् क्ड़्ष्ण-सर्पवत्॥पञ्च_३.२०॥
आगतम्̣ विग्रहम्̣ विद्वान् उपायैः प्रशमम्̣ नयॆत्।
विजयस्य ह्य् अनित्यत्वाद् रभसॆन न संपतॆत्॥पञ्च_३.२१॥
बलिना सह यॊढव्यम् इति नास्ति निदर्शनम्।
प्रतिवातम्̣ न हि घनः कदाचिद् उपसर्पति॥पञ्च_३.२२॥
शत्रुणा न हि संदध्यात् सुश्लिष्टॆनापि संधिना।
सुतप्तम् अपि पानीयम्̣ शमयत्य् ऎव पावकम्॥पञ्च_३.२३॥
उक्तम्̣ च-
सत्य-धर्म-विहीनॆन न संदध्यात् कथञ्चन।
सुगंधितॊ प्य् असाधुत्वाद् अचिराद् याति विक्रियाम्॥पञ्च_३.२४॥
तस्मात् तॆन यॊढव्यम् इति मॆ मतिः। उक्तम्̣ च यतः-
क्रूरॊ लुब्धॊ लसॊ सत्यः प्रमादी भीरुर् अस्थिरः।
मूढॊ यॊधावमंता च सुखॊच्छॆद्यॊ भवॆद् रिपुः॥पञ्च_३.२५॥
अपरम्̣ तॆन पराभूता वयम्। तद् यदि संधान-कीर्तनम्̣ करिष्यामस् तद् भूयॊ त्यंतम्̣ कॊपम्̣ करिष्यति। उक्तम्̣ च-
चतुर्थॊपाय-साध्यॆ तु रिपौ सांत्वम् अपक्रिया।
स्वॆद्यम् आम-ज्वरम्̣ प्राज्ञः कॊ अंभसा परिषिञ्चति॥पञ्च_३.२६॥
सामवादाः सकॊपस्य शत्रॊः प्रत्युत दीपिकाः।
प्रतप्तस्यॆव सहसा सर्पिषस् तॊय-बिंदवः॥पञ्च_३.२७॥
प्रमाणाभ्यधिकस्यापि महत्-सत्त्वम् अधिष्ठितः।
पदम्̣ मूर्ध्नि समाधत्तॆ कॆसरी मत्त-दंतिनः॥पञ्च_३.२८॥
उत्साह-शक्ति-संपंनॊ हंयाच् छत्रुम्̣ लघुर् गुरुम्।
यथा कंठीरवॊ नागम्̣ भारद्वाजः प्रचक्षतॆ॥पञ्च_३.२९॥
मायया शत्रवॊ वध्या अवध्याः स्युर् बलॆन यॆ।
यथा स्त्री-रूपम् आस्थाय हतॊ भीमॆन कीचकः॥पञ्च_३.३०॥
तथा च-
म्ड़्त्यॊर् इवॊग्र-दंडस्य राज्ञॊ यांति वशम्̣ द्विषः।
सर्वम्̣सहम्̣ तु मंयंतॆ त्ड़्णाय रिपवश् च तम्॥पञ्च_३.३१॥
न जातु शमनम्̣ यस्य तॆजस् तॆजस्वि-तॆजसाम्।
व्ड़्था जातॆन किम्̣ तॆन मातुर् यौवन-हारिणा॥पञ्च_३.३२॥
या लक्ष्मीर् नानुलिप्तांगी वैर्-शॊणित-कुंकुमैः।
कांतापि मनसः प्रीतिम्̣ न सा धत्तॆ मनस्विनाम्॥पञ्च_३.३३॥
रिपु-रक्तॆन सम्̣सिक्ता तत्-स्त्री-नॆत्रांबुभिस् तथा।
न भूमिर् यस्य भूपस्य का श्लाघा तस्य जीवितॆ॥पञ्च_३.३४॥
बलॊत्कटॆन दुष्टॆन मर्यादा-रहितॆन च।
न संधि-विग्रहौ नैव विना यानम्̣ प्रशस्यतॆ॥पञ्च_३.३५॥
द्विधाकारम्̣ भवॆद् यानम्̣ भवॆत् प्राणार्थ-रक्षणम्।
ऎकम् अंयज् जिगीषॊश् च यात्रालक्षणम् उच्यतॆ॥पञ्च_३.३६॥
कार्त्तिकॆ वाथ चैत्रॆ वा विजिगीषॊः प्रशस्यतॆ।
यानम् उत्क्ड़्ष्ट-वीर्यस्य शत्रु-दॆशॆ न चांयदा॥पञ्च_३.३७॥
अवस्कंद-प्रदानस्य सर्वॆ कालाः प्रकीर्तिताः।
व्यसनॆ वर्तमानस्य शत्रॊच्छिद्रांवितस्य च॥पञ्च_३.३८॥
स्वस्थानम्̣ सुद्ड़्ढम्̣ क्ड़्त्वा शूरैश् चातैर् महाबलैः।
पर-दॆशम्̣ ततॊ गच्छॆत् प्रणिधि-व्याप्तम् अग्रतः॥पञ्च_३.३९॥
अज्ञातवी-वधासार-तॊय-शस्यॊ व्रजॆत् तु यः।
पर-राष्ट्रम्̣ न भूयः स स्व-राष्ट्रम् अधिगच्छति॥पञ्च_३.४०॥
तत् तॆ युक्तम्̣ कर्तुम् अपसरणम्। अंयच् च-
तन् न युक्तम्̣ प्रभॊ कर्तुम्̣ द्वितीयम्̣ यानम् ऎव च।
न विग्रहॊ न संधानम्̣ बलिना तॆन पापिना॥पञ्च_३.४१॥
अपरम्̣ कारणापॆक्षयापसरणम्̣ क्रियतॆ बुधैः। उक्तम्̣ च-
यद् अपसरति मॆषः कारणम्̣ तत् प्रहर्तुम्̣
म्ड़्ग-पतिर् अपि कॊपात् संकुचत्य् उत्पतिष्णुः।
ह्ड़्दय-निहित-भावा गूढ-मंत्र-प्रचाराः
किम् अपि विगणयंतॊ बुढिमंतः सहंतॆ॥पञ्च_३.४२॥
अंयच् च-
बलवंतम्̣ रिपुम्̣ द्ड़्ष्ट्वा दॆश-त्यागम्̣ करॊति यः।
युधिष्ठिर इवाप्नॊति पुनर् जीवन् स मॆदिनीम्॥पञ्च_३.४३॥
युध्यतॆहंक्ड़्तिम्̣ क्ड़्त्वा दुर्बलॊ यॊ बलीयसा।
स तस्य वाञ्छितम्̣ कुर्याद् आत्मनश् च कुल-क्षयम्॥पञ्च_३.४४॥
तद् बलवताभियुक्त्स्यापसरण-समयॊ यम्̣ न संधॆर् विग्रहस्य च। ऎवम् अनुजीवि-मंत्रॊ पसरणस्य।
अथ तस्य वचनम् आकर्ण्य प्रजीवनम् आह-भद्र! त्वम् अप्य् आत्मनॊ भिप्रायम्̣ वद।
सॊ ब्रवीत्-दॆव! मम संधि-विग्रह-यानानि त्रीण्य् अपि न प्रतिभांति। विशॆषतश् चासनम्̣ प्रतिभाति। उक्तम्̣ च-
नक्रः स्व-स्थानम् आसाद्य गजॆंद्रम् अपि कर्षति।
स ऎव प्रच्युतः स्थानाच् छुनापि परिभूयतॆ॥पञ्च_३.४५॥
तथा-
अभियुक्तॊ बलवता तिष्ठन् दुर्गॆ प्रयत्नवान्।
तत्रस्थः सुह्ड़्दाह्वानम्̣ कुर्वीतात्म-विमुक्तयॆ॥पञ्च_३.४६॥
यॊ रिपॊर् आगमम्̣ श्रुत्वा भय-संत्रस्त-मानसः।
स्व-स्थानम्̣ हि त्यजॆत् तत्र न तु भूयॊ विशॆच् च सः॥पञ्च_३.४७॥
दम्̣ष्ट्रा-विरहितः सर्पॊ मद-हीनॊ यथा गजः।
स्थान-हीनस् तथा राजा गम्यः स्यात् सर्व-जंतुषु॥पञ्च_३.४८॥
निज-स्थान-स्थितॊ प्य् ऎकः शतम्̣ यॊढुम्̣ सहॆन् नरः।
शक्तानाम् अपि शत्रूणाम्̣ तस्मात् स्थानम्̣ न संत्यजॆत्॥पञ्च_३.४९॥
तस्माद् दुर्गम्̣ द्ड़्ढम्̣ क्ड़्त्वा सुभटासार-सम्̣युतम्।
प्राकार-परिखा-युक्तम्̣ शस्त्रादिभिर् अलंक्ड़्तम्॥पञ्च_३.५०॥
तिष्ठॆन् मध्य-गतॊ नित्यम्̣ युढाय क्ड़्त-निश्चयः।
जीवन् संप्राप्त्स्यति राज्यम्̣ म्ड़्तॊ वा स्वर्गम् ऎष्यति॥पञ्च_३.५१॥ (युग्मकम्)
अंयच् च-
बलिनापि न बाध्यंतॆ लघवॊ प्य् ऎक-सम्̣श्रयाः।
विपक्षॆणापि मरुता यथैक-स्थान-वीरुधाः॥पञ्च_३.५२॥
महान् अप्य् ऎकजॊ व्ड़्क्षः बलवान् सुप्रतिष्ठितः।
प्रसह्य इव वातॆन शक्यॊ धर्षयितुम्̣ यतः॥पञ्च_३.५३॥
अथ यॆ सम्̣हता व्ड़्क्षा सर्वतः सुप्रतिष्ठिताः।
तॆ न रौद्रानिलॆनापि हंयंतॆ ह्य् ऎक-सम्̣श्रयात्॥पञ्च_३.५४॥
ऎवम्̣ मनुष्यम् अप्य् ऎकम्̣ शौर्यॆणापि समंवितम्।
शक्यम्̣ द्विषंतॊ मंयंतॆ हिम्̣संति च ततः परम्॥पञ्च_३.५५॥
ऎवम्̣ प्रजीव-मंत्रः। इदम् आसन-सम्̣ज्ञकम्।
ऎतत् समाकर्ण्य चिरञ्जीविनम्̣ प्राह-भद्र! त्वम् अपि स्वाभिप्रायम्̣ वद।
सॊ ब्रवीत्-दॆव! षाड्गुण्य-मध्यॆ मम सम्̣श्रयः सम्यक् प्रतिभाति। तत् तस्यानुष्ठानम्̣ कार्यम्। उक्तम्̣ च-
असहायः समर्थॊ पि तॆजस्वी किम्̣ करिष्यति।
निर्वातॆ ज्वलितॊ वह्निः स्वयम् ऎव प्रशाम्यति॥पञ्च_३.५६॥
संगतिः श्रॆयसी पुम्̣साम्̣ स्व-पक्षॆ च विशॆषतः।
तुषैर् अपि परिभ्रष्टा न प्ररॊहंति तंडुलाः॥पञ्च_३.५७॥
तद् अत्रैव स्थितॆन त्वया कश्चित् समर्थः समाश्रयणीयः, यॊ विपत्-प्रतिकारम्̣ करॊति। यदि पुनस् त्वम्̣ स्व-स्थानम्̣ त्यक्त्वांयत्र यास्यसि। तत् कॊ पि तॆ वाङ्-मात्रॆणापि सहायत्वम्̣ न करिष्यति। उक्तम्̣ च, यतः-
वनानि दहतॊ वह्नॆः सखी भवति मारुतः।
स ऎव दीप-नाशाय क्ड़्शॆ कस्यास्ति सौह्ड़्दम्॥पञ्च_३.५८॥
अथवा नैतद् ऎकांतम्̣ यद् बलिनम् ऎकम्̣ समाश्रयॆत्। लघूनाम् अपि सम्̣श्रयॊ रक्षायै ऎव भवति। उक्तम्̣ च, यतः-
संघातवान् यथा वॆणुर् निविडैर् वॆणुभिर् व्ड़्तः।
न शक्यॆत समुच्छॆत्तुम्̣ दुर्बलॊ पि यथा अंड़्पः॥पञ्च_३.५९॥
यदि पुनर् उत्तम-सम्̣श्रयॊ भवति तत् किम् उच्यतॆ? उक्तम्̣ च-
महाजनस्य संपर्कः कस्य नॊन्नति-कारकः।
पद्म-पत्र-स्थितम्̣ तॊयम्̣ धत्तॆ मुक्ता-फल-श्रियम्॥पञ्च_३.६०॥
तद् ऎवम्̣ सम्̣श्रयम्̣ विना न कश्चित् प्रतीकारॊ भवति इति मॆभिप्रायः। ऎवम्̣ चिरञ्जीवि-मंत्रः।
अथैवम् अभिहितॆ स मॆघवर्णॊ राजा चिरंतनम्̣ पित्ड़्-सचिवम्̣ दीर्घायुषम्̣ सकल-नीति-शास्त्र-पारंगतम्̣ स्थिरजीवि-नामानम्̣ प्रणम्य प्रॊवाच-तात! यद् ऎतॆ मया प्ड़्ष्टाः सचिवास् तावद् अत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, यॆन त्वम्̣ सकलम्̣ श्रुत्वा यद् उचितम्̣ तन् मॆ समादिशसि। तद् यद्य् उक्तम्̣ भवति तस् समादॆश्यम्।
स आह-वत्स! सर्वैर् अप्य् ऎतैर् नीति-शास्त्राश्रयम् उक्तम्̣ सचिवैः। तद् उपयुज्यतॆ स्व-कालॊचितम्̣ सर्वम् ऎव। परम् ऎष द्वैधीभावस्य कालः। उक्तम्̣ च-
अविश्वासम्̣ सदा तिष्ठॆत् संधिना विग्रहॆण च।
द्वैधी-भावम्̣ समाश्रित्य पापॆ शत्रौ बलीयसि॥पञ्च_३.६१॥
तच् छत्रुम्̣ विश्वास्याविश्वस्तैर् लॊभम्̣ दर्शयद्भिः सुखॆनॊच्छिद्यतॆ रिपुः। उक्तम्̣ च-
उच्छॆद्यम् अपि विद्वाम्̣सॊ वर्धयंत्य् अरिम् ऎकदा।
गुडॆन वर्धितः श्लॆष्मा यतॊ निःशॆषताम्̣ व्रजॆत्॥पञ्च_३.६२॥
तथा च-
स्त्रीणाम्̣ शत्रॊः कुमित्रस्य पण्य-स्त्रीणाम्̣ विशॆषतः।
यॊ भवॆद् ऎक-भावॊ त्र न स जीवति मानवः॥पञ्च_३.६३॥
क्ड़्त्यम्̣ दॆव-द्विजातीनाम् आत्मनश् च गुरॊस् तथा।
ऎक-भावॆन कर्तव्यम्̣ शॆषम्̣ द्वैध-समाश्रितम्॥पञ्च_३.६४॥
ऎकॊ भावः सदा शस्तॊ यतीनाम्̣ भावितात्मनाम्।
श्री-लुब्धानाम्̣ न लॊकानाम्̣ विशॆषॆण मही-भुजाम्॥पञ्च_३.६५॥
तद् द्वैधीभावम्̣ सम्̣श्रितस्य तव स्व-स्थानॆ वासॊ भविष्यति, लॊभाश्रयाच् च शत्रुम् उच्चाटयिष्यसि अपरम्̣-यदि किञ्चिच् छिद्रम्̣ तस्य पश्यसि, तद् गत्वा व्यापादयिष्यसि।
मॆघवर्ण आह-तात मया सॊ विदित सम्̣श्रयः। तत् कथम्̣ तस्य छिद्रम्̣ ज्ञास्यामि?
स्थिरजीव्य् आह-वत्स! न कॆवलम्̣ स्थानम्̣, छिद्राण्य् अपि तस्य प्रकटीकरिष्यामि प्रणधिभिः। उक्तम्̣ च-
गावॊ गंधॆन पश्यंति वॆदैः पश्यंति वै द्विजाः।
चारै पश्यंति राजानश् चक्षुर्भ्याम् इतरॆ जनाः॥पञ्च_३.६६॥
उक्तम्̣ चात्र विषयॆ-
यस् तीर्थानि निजॆ पक्षॆ पर-पक्षॆ विशॆषतः।
गुप्तैश् चारैर् अंड़्पॊ वॆत्ति न स दुर्गतिम् आप्नुयात्॥पञ्च_३.६७॥
मॆघवर्ण आह-तात, कानि तीर्थांय् उच्यंतॆ? कति संख्यानि च? कीद्ड़्शा गुप्तचराः? तत् सर्वम्̣ निवॆद्यताम् इति।
स आह-अत्र विषयॆ भगवता नारदॆन युधिष्ठिरः प्रॊक्तः। यच् छत्रु-पक्षॆष्टादश-तीर्थानि, स्व-पक्षॆ पञ्चदश। त्रिभिस् त्रिभिर् गुप्तचरैस् तानि ज्ञॆयानि। तैर् ज्ञातैः स्व-पक्षः पर-पक्षश् च वश्यॊ भवति। उक्तम्̣ च नारदॆन युधिष्ठिरम्̣ प्रति-
कच्चिद् अष्टदशांय् ऎषु स्व-पक्षॆ दश पञ्च च।
त्रिभिस् त्रिभिर् अविज्ञातैर् वॆत्सि तीर्थानि चारकैः॥पञ्च_३.६८॥
तीर्थ-शब्दॆनायुक्त-कर्माभिधीयतॆ। तद् यदि तॆषाम्̣ कुत्सितम्̣ भवति तत् स्वामिनॊ भिघाताय, यदि प्रधानम्̣ भवति तद्-व्ड़्ढयॆ स्याद् इति। तद् यथा-मंत्री, पुरॊहितः, सॆनापतिः, युवराजः, दौवारिकः, अंतर्वासिकः, प्रशासकः, समाहर्त्ड़्-संनिधात्ड़्-प्रदॆष्ट्ड़्-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कॊशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रॊत्कट-भ्ड़्त्याः। ऎषाम्̣ भॆदॆन द्राग् रिपुः साध्यतॆ। स्व-पक्षॆ च दॆवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, साम्̣वत्सरिकः, भिषग्, तांबूल-वाहकः, आचार्यः, अंग-रक्षकः, स्थान-चिंतकः, छत्रधरः, विलासिनी। ऎषाम्̣ वैर-द्वारॆण स्व-पक्षॆ विघातः। तथा च-
वैद्य-साम्̣वत्सराचार्याः स्व-पक्षॆधिक्ड़्ताश् चराः।
तथाहि-तुंडिकॊन्मत्ताः सर्वम्̣ जानंति शत्रुषु॥पञ्च_३.६९॥
तथा च-
क्ड़्त्वा क्ड़्त्य-विदस् तीर्थॆष्व् अंतः प्रणिधयः पदम्।
विदांकुर्वंतु महतस् तलम्̣ विद्विषद्-अंभसः॥पञ्च_३.७०॥
ऎवम्̣ मंत्रि-वाक्यम् आकर्ण्यात्रांतरॆ मॆघवर्ण आह-तात! अथ किम्̣ निमित्तम् ऎवम्̣विधम्̣ प्राणांतिकम्̣ सदैव वायसॊलूकानाम्̣ वैरम्?
स आह-वत्स! कदाचिद् धम्̣स-शुक-कॊकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभ्ड़्तयः सर्वॆपि पक्षिणः समॆत्य सॊद्वॆगम्̣ मंत्रयितुम् आरब्धाः। अहॊ अस्माकम्̣ तावद् वैनतॆयॊ राजा, स च वासुदॆव-भक्तॊ न काम् अपि चिंताम् अस्माकम्̣ करॊति। तत् किम्̣ तॆन व्ड़्थास्वामिना? यॊ लुब्धक-पाशैर् नित्यम्̣ निबध्यमानानाम्̣ न रक्षाम्̣ विधत्तॆ। उक्तम्̣ च-
यॊ न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा।
जंतून् पार्थिव-रूपॆण स क्ड़्तांतॊ न सम्̣शयः॥पञ्च_३.७१॥
यदि न स्यान् नरपतिः सम्यङ् नॆताः ततः प्रजाः।
अकर्णधारा जलधौ विप्लवॆतॆह नौर् इव॥पञ्च_३.७२॥
षड् इमान् पुरुषॊ जह्याद् भिन्नाम्̣ नावम् इवार्णवॆ।
अप्रवक्तारम् आचार्यम् अनधीयानम् ड़्त्विजम्॥पञ्च_३.७३॥
अरक्षितारम्̣ राजानम्̣ भार्याम्̣ चापिर्य-वादिनीम्।
ग्राम-कामम्̣ च गॊपालम्̣ वन-कामम्̣ च नापितम्॥पञ्च_३.७४॥ (युग्मम्)
तत्, सञ्चित्यांयः कश्चिद् राजा विहंगमानाम्̣ क्रियताम् इति। अथ तैर् भद्राकारम् उलूकम् अवलॊक्य सर्वैर् अभिहितम्-यद् ऎष उलूकॊ राजास्माकम्̣ भविष्यति, तद् आनीयंताम्̣ अंड़्पाभिषॆक-संबंधिनः संभाराः इति।
अथ साधितॆ विविध-तीर्थॊदकॆ, प्रगुणीक्ड़्तॆष्टॊत्तर-शत-मूलिका-संघातॆ प्रदत्तॆ सिम्̣हासनॆ, वर्तितॆ सप्तद्वीप-समुद्र-भूधर-विचित्रॆ धरित्री-मंडलॆ, प्रस्तारितॆ व्याघ्र-चर्मणि आपूरितॆषु हॆम-कुंभॆषु दीपॆषु वाद्यॆषु च सज्जीक्ड़्तॆषु दर्पणादिषु मांगल्य-वस्तुषु, पठत्सु वंदि-मुख्यॆषु, वॆदॊच्चारण-परॆषु समुदित-मुखॆषु ब्राह्मणॆषु, गीत-परॆ युवति-जनॆ, आनीतायाम् अग्र-महिष्याम्̣ क्ड़्कालिकायाम्, उलूकॊ भिषॆकार्थम्̣ यावत् सिम्̣हासनॆ उपविशति तावत् कुतॊ पि वायसः समायातः सॊ चिंतयत्-अहॊ! किम् ऎष सकल-पक्षि-समागमॊ महॊत्सवश् च? अथ तॆ पक्षिणस् तम्̣ द्ड़्ष्ट्वा मिथः प्रॊचुः। पक्षिणाम्̣ मध्यॆ वायसश् चतुरः श्रूयतॆ। उक्तम्̣ च-
नराणाम्̣ नापितॊ धूर्तः पक्षिणाम्̣ चैव वायसः।
दम्̣ष्ट्रिणाम्̣ च श्ड़्गालस् तु श्वॆभिक्षुस् तपस्विनाम्॥पञ्च_३.७५॥
तद् अस्यापि वचनम्̣ ग्राह्यम्। उक्तम्̣ च-
बहुधा बहुभिः सार्धम्̣ चिंतिताः सुनिरूपिताः।
कथञ्चिन् न विलीयंतॆ विद्वद्भिश् चिंतिता नयाः॥पञ्च_३.७६॥
अथ वायसः समॆत्य तान् आह-अहॊ! किम्̣ महाजन-समागमॊ यम्̣ परम-महॊत्सवश् च।
तॆ प्रॊचुः-भॊः! नास्ति कश्चिद् विहंगमानाम्̣ राजा, तद् अस्यॊलूकस्य विहंग-राज्याभिषॆकॊ निरूपितस् तिष्ठति समस्त-पक्षिभिः। तत्त्वम् अपि स्व-मतम्̣ दॆहि। प्रस्तावॆ समागतॊ सि।
अथासौ काकॊ विहस्याह-अहॊ! न युक्तम् ऎतत्। यन् मयूर-हम्̣स-कॊकिल-चक्रवाक-शुक-कारंडव-हारीत-सारसादिषु पक्षि-प्रधानॆषु विद्यमानॆषु दिवांधस्यास्य कराल-वक्त्रस्याभिषॆकः क्रियतॆ। तत्रैतन् मम मतम्। यतः-
वक्र-नासम्̣ सुजिह्माक्षम्̣ क्रूरम् अप्रिय-दर्शनम्।
अक्रुढस्यॆद्ड़्शम्̣ वक्त्रम्̣ भवॆत् क्रुढस्य कीद्ड़्शम्॥पञ्च_३.७७॥
स्वभाव-रौद्रम् अत्युग्रम्̣ क्रूरम् अप्रिय-वादिनम्।
उलूकम्̣ अंड़्पतिम्̣ क्ड़्त्वा का नः सिढिर् भविष्यति॥पञ्च_३.७८॥
अपरम्̣ वैनतॆयॆ स्वामिनि स्थितॆ किम् ऎष दिवांधः क्रियतॆ राजा? तद् यद्यपि गुणवान् भवति, तथाप्य् ऎकस्मिन् स्वामिनि स्थितॆ नांयॊ भूपः प्रशस्यतॆ।
ऎक ऎव हितार्थाय तॆजस्वी पार्थिवॊ भुवः।
युगांत इव भास्वंतॊ बहवॊ त्र विपत्तयॆ॥पञ्च_३.७९॥
तत् तस्य नाम्नापि यूयम्̣ परॆषाम् अगम्या भविष्यथ। उक्तम्̣ च-
गुरूणाम्̣ नाम-मात्रॆपि ग्ढ़ीतॆ स्वामि-संभवॆ।
दुष्टानाम्̣ पुरतः क्षॆमम्̣ तत्-क्षणाद् ऎव जायतॆ॥पञ्च_३.८०॥
तथा च-
व्यपदॆशॆन महताम्̣ सिद्दिः सञ्जायतॆ परा।
शशिनॊ व्यपदॆशॆन वसंति शशकाः सुखम्॥पञ्च_३.८१॥
पक्षिण ऊचुः-कथम् ऎतत्?
स आह-
कथा चतुर्दंत-नाम-महा-गज-कथा
कस्मिम्̣श्चिद् वनॆ चतुर्दंतॊ नाम महा-गजॊ यूथाधिपः प्रतिवसति स्म। तत्र कदाचिन् महत्य् अनाव्ड़्ष्टिः सञ्जाता प्रभूत-वर्षाणि यावत्। तया तडाग-ह्रद-पल्वल-सराम्̣सि शॊषम् उपगतानि। अथ तैः समस्त-गजैः स गजराजः प्रॊक्तः-दॆव! पिपासाकुला गज-कलभा म्ड़्त-प्राया अपरॆ म्ड़्ताश् च। तद् अंविष्यताम्̣ कश्चिज् जलाशयॊ यत्र जल-पानॆन स्वस्थताम्̣ व्रजंति।
ततश् चिरम्̣ ध्यात्वा तॆनाभिहितम्-अस्ति महा-ह्रदॊ विविक्तॆ प्रदॆशॆ स्थल-मध्य-गतः पाताल-गंगा-जलॆन सदैव पूर्णः। तत् तत्र गम्यताम्̣ इति।
तथानुष्ठ्̣इतॆ पञ्चरात्रम् उपसर्पद्भिः समासादितस् तैः स ह्रदः। तत्र स्वॆच्छया जलम् अवगाह्यास् तम् अनवॆलायाम्̣ निष्क्रांताः। तस्य च ह्रदस्य समंताच् छशक-बिलानि असंख्यानि सुकॊमल-भूमौ तिष्ठंति। तांय् अपि समस्तैर् अपि तैर् गजैर् इतस् ततॊ भ्रमद्भिः परिभग्नानि। बहवः शशकाः भग्न-पाद-शिरॊ-ग्रीवा विहिताः। कॆचिन् म्ड़्ताः कॆचिज् जीव-शॆषा जाताः।
अथ गतॆ तस्मिन् गज-यूथॆ शशकाः सॊद्वॆगा गजपाद-क्षुंण-समावासाः कॆचिद् भग्न-पादाः। अंयॆ जर्जरित-कलॆवरा रुधिर-प्लुताः। अंयॆ हत-शिशवॊ बाष्प-पिहित-लॊचनाः समॆत्य मिथॊ मंत्रम्̣ चक्रुः-अहॊ विनष्टा वयम्। नित्यम् ऎवैतद् गज-यूथम् आगमिष्यति यतॊ नांयत्र जलम् अस्ति। तत् सर्वॆषाम्̣ नाशॊ भविष्यति। उक्तम्̣ च-
स्प्ड़्शंन् अपि गजॊ हंति जिघ्रंन् अपि भुजंगमः।
हसंन् अपि अंड़्पॊ हंति मानयंन् अपि दुर्जनः॥पञ्च_३.८२॥
तच् चिंत्यताम्̣ कश्चिद् उपायः। तत्रैकः प्रॊवाच-गम्यताम्̣ दॆश-त्यागॆन। किम् अंयत्? उक्तम्̣ च मनुना व्यासॆन च-
त्यजॆद् ऎकम्̣ कुलस्यार्थॆ ग्रामस्यार्थॆ कुलम्̣ त्यजॆत्।
ग्रामम्̣ जनपदस्यार्थॆ आत्मार्थॆ प्ड़्थिवीम्̣ त्यजॆत्॥पञ्च_३.८३॥
क्षॆम्याम्̣ शस्य-प्रदाम्̣ नित्यम्̣ पशु-व्ड़्ढि-करीम् अपि।
परित्यजॆन् अंड़्पॊ भूमिम् आत्मार्थम् अविचारयन्॥पञ्च_३.८४॥
आपद्-अर्थॆ धनम्̣ रक्षॆद् दारान् रक्षॆद् धनैर् अपि।
आत्मानम्̣ सततम्̣ रक्षॆद् दारैर् अपि धनैर् अपि॥पञ्च_३.८५॥
ततश् चांयॆ प्रॊचुः-भॊः! पित्ड़्-पैतामहम्̣ स्थानम्̣ न शक्यतॆ सहसा त्यक्तुम्। तत् क्रियताम्̣ तॆषाम्̣ क्ड़्तॆ काचिद् विभीषिका। यत् कथम् अपि दैवान् न समायांति। उक्तम्̣ च-
निर्विषॆणापि सर्पॆण कर्तव्या महती फटा।
विषम्̣ भवतु मा वास्तु फटाटॊपॊ भयंकरः॥पञ्च_३.८६॥
अथांयॆ प्रॊचुः-यद्य् ऎवम्̣ ततस् तॆषाम्̣ महद्-विभीषिका-स्थानम् अस्ति यॆन नागमिष्यंति। सा च चतुर-दूतायत्ता विभीषिका। यतॊ विजयदत्तॊ नामास्मत्-स्वामी शशकश् चंद्र-मंडलॆ निवसति। तत् प्रॆष्यताम्̣ कश्चिन् मिथ्या-दूतॊ यूथाधिप-सकाशम्̣ यच् चंद्रस् त्वाम् अत्र ह्रद आगच्छंतम्̣ निषॆधयति, यतॊ स्मत्-परिग्रहॊ स्य समंताद् वसति। ऎवम् अभिहितॆ श्रढॆय-वचनात् कदापि निवर्ततॆ। अथांयॆ प्रॊचुः-यद्य् ऎवम्̣ तद् अस्ति लंबकर्णॊ नाम शशकः। स च वचन-रचना-चतुरॊ दूत-कर्मज्ञः। स तत्र प्रॆष्यताम् इति। उक्तम्̣ च-
साकारॊ निःस्प्ढ़ॊ वाग्मी नाना-शास्त्र-विचक्षणः।
पर-चित्तावगंता च राज्ञॊ दूतः स इष्यतॆ॥पञ्च_३.८७॥
अंयच् च-
यॊ मूर्खम्̣ लौल्य-संपन्नम्̣ राज-द्वारिकम् आचरॆत्।
मिथ्या-वादम्̣ विशॆषॆण तस्य कार्यम्̣ न सिध्यति॥पञ्च_३.८८॥
तद् अंविष्यताम्̣ यद्य् अस्माद् व्यसनाद् आत्मनाम्̣ सुनिर्मुक्तिः।
अथांयॆ प्रॊचुः-अहॊ युक्तम् ऎतत्। नांयः कश्चिद् उपायॊ स्माकम्̣ जीवितस्य। तथैव क्रियताम्।
अथ लंबकर्णॊ गज-यूथाधिप-समीपॆ निरूपितॊ गतश् च। तथानुष्ठितॆ लंबकर्णॊ पि गज-मार्गम् आसाद्यागम्यम्̣ स्थलम् आरुह्य तम्̣ गजम् उवाच-भॊः भॊः दुष्ट-गज! किम् ऎवम्̣ लीलया निःशंकयात्र चंद्र-ह्रद आगच्छसि? तन् नागंतव्यम्̣ निवर्त्यताम् इति।
तद् आकर्ण्य विस्मित-मना गज आह-भॊः! कस् त्वम्?
स आह-अहम्̣ लंबकर्णॊ नाम शशकश् चंद्र-मंडलॆ वसामि। सांप्रतम्̣ भगवता चंद्रमसा तव पार्श्वॆ प्रहितॊ दूतः। जानात्य् ऎव भवान्। यथार्थ-वादिनॊ दूतस्य न दॊषः करणीयः। दूत-मुखा हि राजानः सर्व ऎव। उक्तम्̣ च-
उद्यतॆष्व् अपि शस्त्रॆषु बंधु-वर्ग-वधॆष्व् अपि।
पुरुषाण्य् अपि जल्पंतॊ वध्या दूता न भूभुजा॥पञ्च_३.८९॥
तच् छ्रुत्वा स आह-भॊः शशक! तत् कथय भगवतश् चंद्रमसः संदॆशम्। यॆन सत्वरम्̣ क्रियतॆ।
स आह-भवतातीत-दिवसॆ यूथॆन सहागच्छता प्रभूताः शशका निपातिताः। तत् किम्̣ न वॆत्ति भवान्। यन् मम परिग्रहॊ यम्। तद् यदि जीवितॆन तॆ प्रयॊजनम्̣ तदा कॆनापि प्रयॊजनॆनाप्य् अत्र ह्रदॆ नागंतव्यम् इति संदॆशः।
गज आह-अथ क्व वर्ततॆ भगवान् स्वामी चंद्रः।
स आह-अत्र ह्रदॆ सांप्रतम्̣ शशकानाम्̣ भवद्-यूथ-मथितानाम्̣ हत-शॆषाणाम्̣ समाश्वासनाय समायातस् तिष्ठति। अहम्̣ पुनस् तवांतिकम्̣ प्रॆषितः।
गज आह-यद्य् ऎवम्̣ तद् दर्शय मॆ तम्̣ स्वामिनम्̣ यॆन प्रणम्यांयत्र गच्छामि।
शशक आह-आगच्छ मया सहैककी यॆन दर्शयामि।
तथानुष्ठितॆ शशकॊ निशा-समयॆ तम्̣ ह्रद-तीरॆ नीत्वा जल-मध्यॆ स्थितम्̣ चंद्र-बिंबम् अदर्शयत्। आह च-भॊः ऎष नः स्वामी जल-मध्यॆ समाधिस्थस् तिष्ठति तन्-निभ्ड़्तम्̣ प्रणम्य व्रजॆति। नॊ चॆत्, समाधि-भंग-भयाद् भूयॊ पि प्रभूतम्̣ कॊपम्̣ करिष्यति।
अथ गजॊ पि त्रस्त-मनास् तम्̣ प्रणम्य पुनर् गमनाय प्रस्थितः। शशकश् च तद्-दिनाद् आरभ्य स-परिवाराः सुखॆन स्वॆषु स्थानॆषु तिष्ठंति स्म।
---
अतॊ हम्̣ ब्रवीमि व्यपदॆशॆन महताम् इति। अपि च-
क्षुद्रम् अलसम्̣ कापुरुषम्̣ व्यसनिनम् अक्ड़्तज्ञम्̣ जीवित-कामः।
प्ड़्ष्ठ-प्रलपन-शीलम्̣ स्वामित्वॆ नाभियॊजयॆत्॥पञ्च_३.९०॥
तथा च-
क्षुद्रम् अर्थपतिम्̣ प्राप्य अंयायांवॆषण-तत्-परौ।
उभाव् अपि क्षयम्̣ प्राप्तौ पुरा शशक-पिञ्जलौ॥पञ्च_३.९१॥
तॆ प्रॊचुः-कथम् ऎतत्?
स आह-
कथा शश-कपिञ्जल-कथा
कस्मिम्̣श्चिद् व्ड़्क्षॆ पुराहम् अवसम्। तत्राधस्तात् कॊटरॆ कपिञ्जलॊ नाम चटकः प्रतिवसति स्म। अथ सदैवास्तम् अनवॆलायाम् आगतयॊर् द्वयॊर् अनॆक-सुभाषित-गॊष्ठ्या दॆवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनॆन च पर्यटन-द्ड़्ष्टानॆक-कौतूहल-प्रकथनॆन च परम-सुखम् अनुभवतॊः कालॊ व्रजति। अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अंयैश् चटकैः सहांयम्̣ पक्व-शालि-प्राञम्̣ दॆशम्̣ गतः। ततॊ यावन् निशा-समयॆपि नायातस् तावद् अहम्̣ सॊद्वॆग-मनास् तद्-विप्रयॊग-दुःखितश् चिंतितवान्-अहॊ किम् अद्य कपिञ्जलॊ नायातः। किम्̣ कॆनापि पाशॆन बढः? आहॊ स्वित् कॆनापि व्यापादितः? सर्वथा यदि कुशलॊ भवति, यन् माम्̣ विना न तिष्ठति।
ऎवम्̣ मॆ चिंतयतॊ बहूंय् अंयानि व्यतिक्रांतानि। ततश् च तत्र कॊटरॆ कदाचिच् छीघ्रगॊ नाम शशकॊ स्तम् अनवॆलायाम् आगत्य प्रविष्टः। मयापि कपिञ्जल-निराशत्वॆन न निवारितः। अथांयस्मिंन् अहनि कपिञ्जलः शालि-भक्षणाद् अतीव पीवर-तनुः स्वाश्रयम्̣ स्म्ड़्त्वा भूयॊ प्य् अत्रैव समायातः। अथवा साध्व् इदम् उच्यतॆ-
न ताद्ड़्ग् जायतॆ सौख्यम् अपि स्वर्गॆ शरीरिणाम्।
दारिद्र्यॆपि हि याद्ड़्क् स्यात् स्व-दॆशॆ स्व-पुरॆ ग्ढ़ॆ॥पञ्च_३.९२॥
अथासौ कॊटरांतर्गतम्̣ शशकम्̣ द्ड़्ष्ट्वा साक्षॆपम् आह-भॊः शशक! न त्वया सुंदरम्̣ क्ड़्तम्̣, यन् ममावसथ-स्थानॆ प्रविष्टॊ सि। तच् छीघ्रम्̣ निष्क्रम्यताम्।
शशक आह-न तवॆदम्̣ ग्ढ़म्, किंतु ममैव। तत् किम्̣ मिथ्या परुषाणि जल्पसि? उक्तम्̣ च-
वापी-कूप-तडागानाम्̣ दॆवालय-कुजन्मनाम्।
उत्सर्गात् परतः स्वाम्यम् अपि कर्तुम्̣ न शक्यतॆ॥पञ्च_३.९३॥
तथा च-
प्रत्यक्षम्̣ यस्य यद् भुक्तम्̣ क्षॆत्राद्यम्̣ दश वत्सरान्।
तत्र भुक्तिः प्रमाणम्̣ स्याद् न साक्षी नाक्षराणि वा॥पञ्च_३.९४॥
मानुषाणाम् अयम्̣ अंयायॊ मुनिभिः परिकीर्तितः।
तिरश्चाम्̣ च विहंगानाम्̣ यावद् ऎव समाश्रयः॥पञ्च_३.९५॥
तन् ममैतद् ग्ढ़म्, न तवॆति।
कपिञ्जल आह-भॊः! यदि स्म्ड़्तिम्̣ प्रमाणीकरॊषि, तद् आगच्छ मया सह यॆन स्म्ड़्ति-पाठकम्̣ प्ड़्ष्ट्वा स यस्य ददाति स ग्ढ़्णातु।
तथानुष्ठितॆ मयापि चिंतितम्̣-किम् अत्र भविष्यति? मया द्रष्टव्यॊ यम्̣ अंयायः। ततः कौतुकाद् अहम् अपि ताव् अनुप्रस्थितः। अत्रांतरॆ तीक्ष्णदम्̣ष्ट्रॊ नामारण्य-मार्जारस् तयॊर् विवादम्̣ श्रुत्वा मार्गासन्नम्̣ नदी-तटम् आसाद्य क्ड़्त-कुशॊपग्रहॊ निमीलित-नयन ऊर्ध्व-बाहुर् अर्ध-पाद-स्प्ड़्ष्ट-भूमिः श्री-सूर्याभिमुख इमाम्̣ धर्मॊपदॆशनाम् अकरॊत्-अहॊ! असारॊ यम्̣ सम्̣सारः। क्षण-भंगुराः प्राणाः। स्वप्न-सद्ड़्शः प्रिय-समागमः। इंद्र-जालवत् कुटुंब-परिग्रहॊ यम्। तद् धर्मम्̣ मुक्त्वा नांया गतिर् अस्ति। उक्तम्̣ च-
अनित्यानि शरीराणि विभवॊ नैव शाश्वतः।
नित्यम्̣ सम्̣निहितॊ म्ड़्त्युः कर्तव्यॊ धर्म-सम्̣ग्रहः॥पञ्च_३.९६॥
यस्य धर्म-विहीनानि दिनांय् आयांति यांति च।
स लॊहकार-भस्त्रॆव श्वसंन् अपि न जीवति॥पञ्च_३.९७॥
नाच्छादयति कौपीनम्̣ न दम्̣श-मशकापहम्।
शुनः-पुच्छम् इव व्यर्थम्̣ पांडित्यम्̣ धर्म-वर्जितम्॥पञ्च_३.९८॥
अंयच् च-
पुलाका इव धांयॆषु पूतिका इव् पक्षिषु।
मशका इव मर्त्यॆषु यॆषाम्̣ धर्मॊ न कारणम्॥पञ्च_३.९९॥
श्रॆयः पुष्प-फलम्̣ व्ड़्क्षाद् दध्नः श्रॆयॊ घ्ड़्तम्̣ स्म्ड़्तम्।
श्रॆयस् तैलम्̣ च पुण्याकाच् छ्रॆयान् धर्मस् तु मानुषात्॥पञ्च_३.१००॥
स्ड़्ष्टा मूत्र-पुरीषार्थम् आहाराय च कॆवलम्।
धर्म-हीनाः परार्थाय पुरुषाः पशवॊ यथा॥पञ्च_३.१०१॥
स्थैर्यम्̣ सर्वॆषु क्ड़्त्यॆषु शम्̣संति नय-पंडिताः।
बह्व्-अंतराय-युक्तस्य धर्मस्य त्वरिता गतिः॥पञ्च_३.१०२॥
संक्षॆपात् कथ्यतॆ धर्मॊ जनाः किम्̣ विस्तरॆण वः।
परॊपकारः पुण्याय पापाय पर-पीडनम्॥पञ्च_३.१०३॥
श्रूयताम्̣ धर्म-सर्वस्वम्̣ श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परॆषाम्̣ न समाचरॆत्॥पञ्च_३.१०४॥
अथ तस्य ताम्̣ धर्मॊपदॆशनाम्̣ श्रुत्वा शशक आह-भॊः भॊः कपिञ्जल! ऎष नदी-तीरॆ तपस्वी धर्म-वादी तिष्ठति। तद् ऎनम्̣ प्ड़्च्छावः।
कपिञ्जल आह-ननु स्वभावतॊ यम् अस्माकम्̣ शत्रु-भूतः। तद् दूरॆ स्थित्वा प्ड़्च्छावः। कदाचिद् अस्य व्रत-वैकल्यम्̣ संपद्यॆत। ततॊ दूरस्थॊ ताव् ऊचतुः-भॊस् तपस्विन्! धर्मॊपदॆशक! आवयॊर् विवादॊ वर्ततॆ। तद् धर्म-शास्त्र-द्वारॆणास्माकम्̣ निर्णयम्̣ कुरु। यॊ हीनवादी स तॆ भक्ष्य इति।
स आह-भद्रौ! मा मैवम्̣ वदतम्। निव्ड़्त्तॊ हम्̣ नरक-मार्गाद् धिम्̣सा-कर्मणः। अहिम्̣सैव धर्म-मार्गः। उक्तम्̣ च-
अहिम्̣सा-पूर्वकॊ धर्मॊ यस्मात् सर्व-हितॆ रतः।
यूका-मत्-कुण-दम्̣शादीम्̣स् तस्मात् तान् अपि रक्षयॆत्॥पञ्च_३.१०५॥
हिम्̣सकांय् अपि भूतानि यॊ हिम्̣सति स निर्घ्ड़्णः।
स याति नरकम्̣ घॊरम्̣ किम्̣ पुनर् यः शुभानि च॥पञ्च_३.१०६॥
ऎतॆपि यॆ याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयंति, तॆ मूर्खाः। परमार्थम्̣ श्रुतॆर् न जानंति। तत्र किलैतद् उक्तम्-अजयैष्टव्यम्। अजा व्रीहयस् तावत् सप्त-वार्षिकाः कथ्यंतॆ न पुनः पशु-विशॆषः। उक्तम्̣ च-
व्ड़्क्षाम्̣श् छित्त्वा पशून् हत्वा क्ड़्त्वा रुधिर-कर्दमम्।
यद्य् ऎवम्̣ गम्यतॆ स्वर्गम्̣ नरकम्̣ कॆन गम्यतॆ॥पञ्च_३.१०७॥
तन् नाहम्̣ भक्षयामि। परम्̣ जय-पराजय-निर्णयम्̣ करिष्यामि। किंत्व् अहम्̣ व्ड़्ढॊ दूरान् न यथावच् छ्ड़्णॊमि। ऎवम्̣ ज्ञात्वा मम समीप-वर्तिनॊ भूत्वा ममाग्रॆ अंयायम्̣ वदतम्̣, यॆन विज्ञाय, विवाद-परमार्थम्̣ वचॊ वदतॊ मॆ पर-लॊक-बाधा न भवति। उक्तम्̣ च-
मानाद् वा यदि वा लॊभात् क्रॊधाद् वा यदि वा भयात्।
यॊ अंयायम् अंयथा ब्रूतॆ स याति नरकम्̣ नरः॥पञ्च_३.१०८॥
पञ्च पश्व्-अंड़्तॆ हंति दश हंति गवांड़्तॆ।
शतम्̣ कंयांड़्तॆ हंति सहस्रम्̣ पुरुषांड़्तॆ॥पञ्च_३.१०९॥
उपविष्टः सभा-मध्यॆ यॊ न वक्ति स्फुटम्̣ वचः।
तस्माद् दूरॆण स त्याज्यॊ न यॊ वा कीर्तयॆद् ड़्तम्॥पञ्च_३.११०॥
तस्माद् विश्रब्धौ मम कर्णॊपांतिकॆ स्फुटम्̣ निवॆदयतम्। किम्̣ बहुना, तॆन क्षुद्रॆण तथा तौ पूर्णम्̣ विश्वासितौ यथा तस्यॊत्संग-वर्तिनौ जातौ। ततश् च तॆनापि सम-कालम् ऎवैकः पादांतॆनाक्रांतॊ अंयॊ दम्̣ष्ट्राक्रकचॆन च ततॊ गत-प्राणौ भक्षिताव् इति। अतॊ हम्̣ ब्रवीमि-क्षुद्रम् अर्थ-पतिम्̣ प्राप्य (९१) इति।
भवंतॊ प्य् ऎनम्̣ दिवांधम्̣ क्षुद्रम् अर्थ-पतिम् आसाद्य रात्र्य्-अंधाः संतः शशक-पिञ्जल-मार्गॆण यास्यंति। ऎवम्̣ ज्ञात्वा यद् उचितम्̣ तद् विधॆयम्। अथ तस्य तद्-वचनम् आकर्ण्य साध्व् अनॆनाभिहितम् इत्य् उक्ता, भूयॊ पि पार्थिवाथम्̣ समॆत्य मंत्रयिष्यामहॆ इति ब्रुवाणाः सर्वॆ पक्षिणॊ यथाभिमतम्̣ जग्मुः। कॆवलम् अवशिष्टॊ भद्रासनॊपविष्टॊ भिषॆकाभिमुखॊ दिवांधः क्ड़्कालिकया सहास्तॆ। आह च-कः कॊ त्र भॊः! किम् अद्यापि न क्रियतॆ ममाभिषॆकः?
इति श्रुत्वा क्ड़्कालिकयाभिहितम्-भद्र! कुतॊ यम्̣ विघ्नस् तॆ काकॆन? गताश् च सर्वॆपि विहगा यथॆप्सितासु दिक्षु कॆवलम् ऎकॊ यम्̣ वायसॊ वशिष्टस् तिष्ठति कॆनापि कारणॆन। तत् त्वरितम् उत्तिष्ठ, यॆन त्वाम्̣ स्वाश्रयम्̣ प्रापयामि।
तच् छ्रुत्वा स-विषादम् उलूकॊ वायसम् आह-भॊ भॊ दुष्टात्मन्! किम्̣ मया तॆपक्ड़्तम्̣ यद् राज्याभिषॆकॊ मॆ विघ्नितः? तद् अद्य-प्रभ्ड़्ति सांवयम् आवयॊर् वैरम्̣ सञ्जातम्। उक्तम्̣ च-
रॊहतॆ सायकैर् विढम्̣ छिन्नम्̣ रॊहति चासिना।
वचॊ दुरुक्तम्̣ बीभत्सम्̣ न प्ररॊहति वाक्-क्षतम्॥पञ्च_३.१११॥
इत्य् ऎवम् अभिधाय क्ड़्कालिकया सह स्वाश्रमम्̣ गतः। अथ भय-व्याकुलॊ वायसॊ व्यचिंतयत्-अहॊ! अकारणम्̣ वैरम् आसादितम्̣ मया। किम् इदम्̣ व्याह्ड़्तम्? उक्तम्̣ च-
अदॆश-कालज्ञम् अनायति-क्षमम्̣
यद् अप्रियम्̣ लाघव-कारि चात्मनः।
यॊ त्राब्रवीत् कारण-वर्जितम्̣ वचॊ
न तद् वचः स्याद् विषम् ऎव तद् भवॆत्॥पञ्च_३.११२॥
बलॊपपंनॊ पि हि बुढिमान् नरः
परॆ नयॆन् न स्वयम् ऎव वैरिताम्।
भिषङ् ममास्तीति विचिंत्य भक्षयॆद्
अकारणात् कॊ हि विचक्षणॊ विषम्॥पञ्च_३.११३॥
परिवादः परिषदि न कथञ्चित् पंडितॆन वक्तव्यः।
सत्यम् अपि तन् न वाच्यम्̣ यद् उक्तम् असुखावहम्̣ भवति॥पञ्च_३.११४॥
सुह्ड़्द्भिर् आप्तैर् असक्ड़्द्-विचारितम्̣
स्वयम्̣ हि बुढ्या प्रविचारिताश्रयम्।
करॊति कार्यम्̣ खलु यः स बुढिमान्
स ऎव लक्ष्म्या यशसाम्̣ च भाजनम्॥पञ्च_३.११५॥
ऎवम्̣ विचिंत्य काकॊ पि प्रयातः। तदा-प्रभ्ड़्त्य् अस्माभिः सह कौशिकानाम् अंवया-गतम्̣ वैरम् अस्ति।
मॆघवर्ण आह-तात! ऎवम्̣ गतॆस्माभिः किम्̣ क्रियतॆ?
स आह-वत्स! ऎवम्̣ गतॆपि षाड्गुण्याद् अपरः स्थूलॊ भिप्रायॊ स्ति। तम् अंगीक्ड़्त्य स्वयम् ऎवाहम्̣ तद्-विजयाय यास्यामि। रिपून् वञ्चयित्वा वधिष्यामि। उक्तम्̣ च-
बहु-बुढि-समायुक्ताः सुविज्ञाना बलॊत्कटान्।
शक्ता वञ्चयितुम्̣ धूर्ता ब्राह्मणम्̣ छागलद् इव॥पञ्च_३.११६॥
मॆघवर्ण आह-कथम् ऎतत्?
सॊ ब्रवीत्-
कथा मित्र-शर्म-ब्राह्मण-कथा

कस्मिम्̣श्चिद् अधिष्ठानॆ मित्रशर्मा नाम ब्राह्मणः क्ड़्ताग्निहॊत्र-परिग्रहः प्रतिवसति स्म। तॆन कदाचिन् माघ-मासॆ सौम्यानिलॆ प्रवाति, मॆघाच्छादितॆ गगनॆ मंदम्̣ मंदम्̣ प्रवर्षति पर्जंयॆ, पशु-प्रार्थनार्थम्̣ किञ्चिद् ग्रामांतरम्̣ गत्वा, कश्चिद् यजमानॊ याचितः-भॊ यजमान! आगामिंयाम् अमावास्यायाम् अहम्̣ यक्ष्यामि यज्ञम्। तद् दॆहि मॆ पशुम् ऎकम्।
अथ तॆन यस्य शास्त्रॊक्तः पीवर-तनुः पशुः प्रदत्तः। सॊ पि तम्̣ समर्थम् इतश् चॆतश् च गच्छंतम्̣ विज्ञाय स्कंधॆ क्ड़्त्वा सत्वरम्̣ स्व-पुराभिमुखः प्रतस्थॆ।
अथ तस्य गच्छतॊ मार्गॆ त्रयॊ धूर्ताः क्षुत्-क्षाम-कंठाः सम्̣मुखा बभूवुः। तैश् च ताद्ड़्शम्̣ पीवर-तनुम्̣ स्कंध आरूढम् आलॊक्य, मिथॊ भिहितम्̣-अहॊ! अस्य पशॊर् भक्षणाद् अद्यतनीयॊ हिम-पातॊ व्यर्थताम्̣ नीयतॆ। तद् ऎनम्̣ वञ्चयित्वा पशुम् आदाय शीत-त्राणम्̣ कुर्मः।
अथ तॆषाम् ऎकतमॊ वॆश-परिवर्तनम्̣ विधाय सम्̣मुखॊ भूत्वापमार्गॆण तम् आहिताग्निम् ऊचॆ-भॊ भॊः! बालाग्निहॊत्रिन्! किम् ऎवम्̣ जन-विरुढम्̣ हास्य-कार्यम् अनुष्ठीयतॆ? यद् ऎष सारमॆयॊ पवित्रः स्कंधाधिरूढॊ नीयतॆ। उक्तम्̣ च यतः।
श्वान-कुक्कुट-चांडालाः सम-स्पर्शाः प्रकीर्तिताः।
रासभॊष्ट्रौ विशॆषॆण तस्मात् तान् नैव सम्̣स्प्ड़्शॆत्॥पञ्च_३.११७॥
ततश् च तॆन कॊपाभिभूतॆनाभिहितम्-अहॊ! किम् अंधॊ भवान्? यत् पशुम्̣ सारमॆयत्वॆन प्रतिपादयसि?
सॊ ब्रवीत्-ब्रह्मन्! कॊपस् त्वया न कार्यः। यथॆच्छम्̣ गम्यताम्।
अथ यावत् किञ्चिद् अध्वनॊ अंतरम्̣ गच्छति, तावद् द्वितीयॊ धूर्तः संमुखम् अभ्युपॆत्य तम् उवाच-भॊः ब्रह्मन्! कष्टम्̣ कष्टम्! यद्यपि वल्लभॊ यम्̣ तॆ म्ड़्त-वत्सस् तथापि स्कंधम् आरॊपयितुम् अयुक्तम्। उक्तम्̣ च यतः-
तिर्यञ्चम्̣ मानुषम्̣ वापि यॊ म्ड़्तम्̣ सम्̣स्प्ड़्शॆत् कुधीः।
पञ्च-गव्यॆन शुढिः स्यात् तस्य चांद्रायणॆन वा॥पञ्च_३.११८॥
अथासौ स-कॊपम् इदम् आह-भॊः! किम् अंधॊ भवान्? यत् पशुम्̣ म्ड़्त-वत्सम्̣ वदति।
सॊ ब्रवीत्-भगवन्! मा कॊपम्̣ कुरु। अज्ञानान् मयाभिहितम्। तत् त्वम् आत्म-रुचिम्̣ समाचर इति।
अथ यावत् स्तॊकम्̣ वनांतरम्̣ गच्छति तावत् त्ड़्तीयॊ अंय-वॆश-धारी धूर्तः संमुखः समुपॆत्य तम् उवाच-भॊः! अयुक्तम् ऎतत्, यद् रासभम्̣ स्कंधाधिरूढम्̣ नयसि। तत् त्यज्यताम् ऎषः। उक्तम्̣ च-
यः स्प्ड़्शॆद् रासभम्̣ मर्त्यॊ ज्ञानाद् अज्ञानतॊ पि वा।
स-चैलम्̣ स्नानम् उद्दिष्टम्̣ तस्य पाप-प्रशांतयॆ॥पञ्च_३.११९॥
तत् त्यजैनम्̣ यावद् अंयः कश्चिन् न पश्यति।
अथासौ तम्̣ पशुम्̣ रासभम्̣ मंयमानॊ भयाद् भूमौ प्रक्षिप्य स्व-ग्ढ़म् उद्दिश्य पलायितुम्̣ प्रारब्धः। ततस् तॆपि त्रयॊ मिलित्वा पशुम् आदाय यथॆच्छम्̣ भक्षितुम् आरब्धाः।
---
अतॊ हम्̣ ब्रवीमि-बहु-बुढि-समायुक्ताः (११६) इति। अथवा साध्व् इदम् उच्यतॆ-
अभिनव-सॆवक-विनयैः प्राघुणकॊक्तैर् विलासिनीर् उदितैः।
धूर्त-जन-वचन-निकरैर् इह कश्चिद् अवञ्चितॊ नास्ति॥पञ्च_३.१२०॥
किम्̣ च-दुर्बलैर् अपि बहुभिः सह विरॊधॊ न युक्तः। उक्तम्̣ च-
बहवॊ न विरॊढव्या दुर्जया हि महाजनाः।
स्फुरंतम् अपि नागॆंद्रम्̣ भक्षयंति पिपीलिकाः॥पञ्च_३.१२१॥
मॆघवर्ण आह-कथम् ऎतत्?
स्थिरजीवी कथयति-
कथा अतिदर्प-नाम-सर्प-कथा
अस्ति कस्मिम्̣श्चिद् वल्मीकॆ महा-कायः क्ड़्ष्ण-सर्पॊ तिदर्पॊ नाम। स कदाचिद् विलानुसारि-मार्गम् उत्स्ड़्ज्यांयॆन लघु-द्वारॆण निष्क्रमितुम् आरब्धः। निष्क्रामतश् च तस्य महा-कायत्वाद् दैव-वशतया लघु-विवरत्वाच् च शरीरॆ व्रणः समुत्पन्नः। अथ व्रण-शॊणित-गंधानुसारिणीभिः पिपीलिकाभिः सर्वतॊ व्याप्तॊ व्याकुलीक्ड़्तश् च। कति व्यापादयति कति वा ताडयति? अथ प्रभूतत्वाद् विस्तारित-बहु-व्रणः क्षत-सर्वांगॊ तिदर्पः पञ्चत्वम् उपागतः।
---
अतॊ हम्̣ ब्रवीमि-बहवॊ न विरॊढव्या (१२१) इति। तद् अत्रास्ति मॆ किञ्चिद् वक्तव्यम् ऎव। तद् अवधार्य यथॊक्तम् अनुष्ठीयताम्।
मॆघवर्ण आह-तत् समादॆशय। तवादॆशॊ नांयथा कर्तव्यः।
स्थिरजीवी प्राह-वत्स! समाकर्णय तर्हि। सामादीन् अतिक्रम्य यॊ मया पञ्चम उपायॊ निरूपितः। तन् माम्̣ विपक्ष-भूतम्̣ क्ड़्त्वानि निष्ठुर-वचनैर् निर्भर्त्स्य। यथा विपक्ष-प्रणिधीनाम्̣ प्रत्ययॊ भवति, तथा समाह्ड़्त-रुधिरैर् आलिप्यास्यैव अंयग्रॊधस्याधस्तात् प्रक्षिप्य माम्̣ गम्यताम्̣ पर्वतम् ड़्ष्यमूकम्̣ प्रति। तत्र स-परिवारस् तिष्ठ, यावद् अहम्̣ समस्तान् सपत्नान् सुप्रणीतॆन विधिना विश्वास्याभिमुखान् क्ड़्त्वा क्ड़्तार्थॊ ज्ञात-दुर्ग-मध्यॊ दिवसॆ तान् अंधताम्̣ प्राप्ताम्̣स् त्वाम्̣ नीत्वा व्यापादयामि। ज्ञातम्̣ मया सम्यक् नांयथास्माकम्̣ सिढिर् अस्ति। यतॊ दुर्गम् ऎतद् अपसार-रहितम्̣ कॆवलम्̣ वधाय भविष्यति। उक्तम्̣ च-
अपसार-समायुक्तम्̣ न यज्ञैर् दुर्गम् उच्यतॆ।
अपसार-परित्यक्तम्̣ दुर्ग-व्याजॆन बंधनम्॥पञ्च_३.१२२॥
न च त्वया मद्-अर्थम्̣ क्ड़्पा कार्या। उक्तम्̣ च-
अपि प्राण-समान् इष्टान् पालितान् लालितान् अपि।
भ्ड़्त्यान् युढॆ समुत्पंनॆ पश्यॆच् छुष्कम् इवॆंधनम्॥पञ्च_३.१२३॥
तथा च-
प्राणवद् रक्षयॆद् भ्ड़्त्यान् स्वकायम् इव पॊषयॆत्।
सदैक-दिवसस्यार्थॆ यत्र स्याद् रिपु-संगमः॥पञ्च_३.१२४॥
तत् त्वयाहम्̣ नात्र विषयॆ प्रतिषॆधनीयः। इत्य् उक्त्वा तॆन सह शुष्क-कलहम्̣ कर्तुम् आरब्धः। अथांयॆ तस्य भ्ड़्त्याः स्थिरजीविनम् उच्छ्ड़्ंखल-वचनैर् जल्पंतम् अवलॊक्य तस्य वधायॊद्यता मॆघवर्णॆनाभिहिताः-अहॊ! निवर्तध्वम्̣ यूयम्। अहम् ऎवास्य शत्रु-पक्षपातिनॊ दुरात्मनः स्वयम्̣ निग्रहम्̣ करिष्याम्̣इ। इत्य् अभिधाय तस्यॊपरि समारुह्य, लघुभिश् चञ्चु-प्रहारैस् तम्̣ निहत्याह्ड़्त-रुधिरॆण प्लावयित्वा तद्-उपदिष्टम् ड़्ष्यमूक-पर्वतम्̣ स-परिवारॊ गतः।
ऎतस्मिंन् अंतरॆ क्ड़्कालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वम्̣ तद्-अमात्य-व्यसनम्̣ क्वचित् प्रचलितः स-परिवार इति।
अथॊलूकाधिपस् तद् आकर्ण्यास्तम् अनवॆलायाम्̣ सामात्यः स-परिजनॊ वायस-वधार्थम्̣ प्रचलितः। प्राह च-त्वर्यताम्̣ त्वर्यताम्̣ भीतः शत्रुः पलायन-परः पुण्यैर् लभ्यतॆ। उक्तम्̣ च-
शत्रॊः प्रचलनॆ छिद्रम् ऎकम् अंयम्̣ च सम्̣श्रयम्।
कुर्वाणॊ जायतॆ वश्यॊ व्यग्रत्वॆ राज-सॆविनाम्॥पञ्च_३.१२५॥
ऎवम्̣ ब्रुवाणः समंतान् अंयग्रॊध-पादपम् अधः परिवॆष्ट्य व्यवस्थितः। यावन् न कश्चिद् वायसॊ द्ड़्श्यतॆ, तावच् छाखाग्रम् अधिरूढॊ ह्ड़्ष्ट-मना वंदिभिर् अभिष्टूयमानॊ रिमर्दनस् तान् परिजनान् प्रॊवाच-अहॊ! ज्ञायताम्̣ तॆषाम्̣ मार्गः। कतमॆन मार्गॆण प्रनष्टाः काकाः? तद् यावन् न दुर्गम्̣ समाश्रयंति, तावद् ऎव प्ड़्ष्ठतॊ गत्वा व्यापाद्या भवंति। उक्तम्̣ च-
व्ड़्त्तिम् अप्य् आश्रितः शत्रुर् अवध्यः स्याज् जिगीषुणा।
किम्̣ पुनः सम्̣श्रितॊ दुर्गम्̣ सामग्र्या परया युतम्॥पञ्च_३.१२६॥
अथैतस्मिन् प्रस्तावॆ स्थिरजीवी चिंतयामास-यद् ऎतॆस्मच् छत्रवॊ नुलब्धास्मद्-व्ड़्त्तांता यथागतम् ऎव यांति ततॊ मया न किञ्चित् क्ड़्तम्̣ भवति। उक्तम्̣ च-
अनारंभॊ हि कार्याणाम्̣ प्रथमम्̣ बुढि-लक्षणम्।
आरब्धस्यांत-गमनम्̣ द्वितीयम्̣ बुढि-लक्षणम्॥पञ्च_३.१२७॥
तद् वरम् अनारंभॊ न चारंभ-विघातः। तद् अहम् ऎतान् शब्दम्̣ सम्̣श्राव्य आत्मानम्̣ दर्शयामि इति विचार्य मंदम्̣ मंदम्̣ शब्दम् अकरॊत्। तच् छ्रुत्वा तॆ सकला अप्य् उलूकास् तद्-वधाय प्रजग्मुः। अथ तॆनॊक्तम्̣-अहॊ! अहम्̣ स्थिरजीवी नाम मॆघवर्णस्य मंत्री। मॆघवर्णॆनैवॆद्ड़्शीम् अवस्थाम्̣ नीतः। तन् निवॆदयतात्म-स्वामिनॆ। तॆन सह बहु वक्तव्यम् अस्ति।
अथ तैर् निवॆदितः स उलूक-राजॊ विस्मयाविष्टस् तत्-क्षणात् तस्य सकाशम्̣ गत्वा प्रॊवाच-भॊः भॊः! किम् ऎताम्̣ दशाम्̣ गतस् त्वम्, तत् कथ्यताम्।
स्थिरजीवी प्राह-दॆव! श्रूयताम्̣ तद्-अवस्था-कारणम्। अतीत-दिनॆ स दुरात्मा मॆघवर्णॊ युष्मद्-व्यापादित-प्रभूत-वायसानाम्̣ पीडया युष्माकम् उपरि कॊप-शॊक-ग्रस्तॊ युढार्थम्̣ प्रचलित आसीत्। ततॊ मयाभिहितम्̣-स्वामिन्! न युक्तम्̣ भवतस् तद्-उपरि गंतुम्। बलवंत ऎतॆ, बल-हीनाश् च वयम्। उक्तम्̣ च-
बलीयसा हीन-बलॊ विरॊधम्̣
न भूति-कामॊ मनसापि वाञ्छॆत्।
न वध्यतॆ वॆतस-व्ड़्त्तिर् अत्र
व्यक्तम्̣ प्रणाशॊ स्ति पतंग-व्ड़्त्तॆः॥पञ्च_३.१२८॥
तत् तस्यॊआयन-प्रदानॆन संधिर् ऎव युक्तः। उक्तम्̣ च-
बलवंतम्̣ रिपुम्̣ द्ड़्ष्ट्वा सर्वस्वम् अपि बुढिमान्।
दत्त्वा हि रक्षयॆत् प्राणान् रक्षितैस् तैर् धनम्̣ पुनः॥पञ्च_३.१२९॥
तच् छ्रुत्वा दुर्जन-कॊपितॆन त्वत्-पक्ष-पातिनम्̣ माम् आशंकमानॆनॆमाम्̣ दशाम्̣ नीतः। तत् तव पादौ सांप्रतम्̣ मॆ शरणम्̣। किम्̣ बहुना विज्ञप्तॆन? यावद् अहम्̣ प्रचलितुम्̣ शक्नॊमि तावत् त्वाम्̣ तस्यावासम्̣ नीत्वा सर्व-वायस-क्षयम्̣ विधास्यामि इति।
अथारिमर्दनस् तद् आकर्ण्य पित्ड़्-पितामह-क्रमागत-मंत्रिभिः सार्धम्̣ मंत्रयाम्̣चक्रॆ। तस्य च पञ्च मंत्रिणः। तद् यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चॆति। तत्रादौ रक्ताक्षम् अप्ड़्च्छत्-भद्र! ऎष तावत् तस्य रिपॊर् मंत्री मम हस्त-गतः। तत् किम्̣ क्रियताम्? इति।
रक्ताक्ष आह-दॆव! किम् अत्र चिंत्यतॆ? अविचारितम् अयम्̣ हंतव्यः, यतः-
हीनः शत्रुर् निहंतव्यॊ यावन् न बलवान् भवॆत्।
प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः॥पञ्च_३.१३०॥
किम्̣ च स्वयम् उपागता श्रीस् त्यज्यमाना शपतीति लॊकॆ प्रवादः। उक्तम्̣ च-
कालॊ हि सक्ड़्द् अभ्यॆति यन् नरम्̣ काल-कांक्षिणम्।
दुर्लभः स पुनस् तॆन काल-कर्माचिकीर्षता॥पञ्च_३.१३१॥
श्रूयतॆ च यथा-
कश्चित् क्षुद्र-समाचारः प्राणिनाम्̣ काल-संनिभः।
विचचार महारण्यॆ घॊरः शुनि-लुब्धकः॥पञ्च_३.१३२॥
अरिमर्दनः प्राह-कथम् ऎतत्?
रक्ताक्षः कथयति-
कथा ब्राह्मण-सर्प-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ हरिदत्तॊ नाम ब्राह्मणः। तस्य च क्ड़्षिम्̣ कुर्वतः सदैव निष्फलः कालॊ तिवर्ततॆ। अथैकस्मिन् दिवसॆ स ब्राह्मण उष्ण-कालावसानॆ घर्मार्तः स्व-क्षॆत्र-मध्यॆ व्ड़्क्ष-च्छायायाम्̣ प्रसुप्तॊ नतिदूरॆ वल्मीकॊपरि प्रसारितम्̣ ब्ढ़त्-फटा-युक्तम्̣ भीषणम्̣ भुजंगम्̣ द्ड़्ष्ट्वा चिंतयामास-नूनम् ऎषा क्षॆत्र-दॆवता मया कदाचिद् अपि न पूजिता। तॆनॆदम्̣ मॆ क्ड़्षि-कर्म विफलीभवति। तद् अस्या अहम्̣ पूजाम् अद्य करिष्यामि। इत्य् अवधार्य कुतॊ पि क्षीरम्̣ याचित्वा शरावॆ निक्षिप्य वल्मीकांतिकम् उपगत्यॊवाच-भॊः क्षॆत्र-पाल! मयैत्वावंतम्̣ कालम्̣ न ज्ञातम्̣ यत् त्वम् अत्र वससि। तॆन पूजा न क्ड़्ता। तत् सांप्रतम्̣ क्षमस्वॆति।
ऎवम् उक्त्वा दुग्धम्̣ च निवॆद्य ग्ढ़ाभिमुखम्̣ प्रायात्। अथ प्रातर् यावद् आगत्य पश्यति, तावद् दीनारम् ऎकम्̣ शरावॆ द्ड़्ष्टवान्। ऎवम्̣ च प्रतिदिनम् ऎकाकी समागत्य तस्मै क्षीरम्̣ ददाति, ऎकैकम्̣ च दीनारम्̣ ग्ढ़्णाति। अथैकस्मिन् दिवसॆ क्षीर-नयनाय पुत्रम्̣ निरूप्य ब्राह्मणॊ ग्रामांतरम्̣ जगाम। पुत्रॊ पि क्षीरम्̣ तत्र नीत्वा सम्̣स्थाप्य च पुनर् ग्ढ़म्̣ समायातः। दिनांतरॆ तत्र गत्वा दीनारकम्̣ द्ड़्ष्ट्वा ग्ढ़ीत्वा च चिंतितवान्-नूनम्̣ सौवर्ण-दीनार-पूर्णॊ वल्मीकः। तद् ऎनम्̣ हत्वा सर्वम् ऎक-वारम्̣ ग्रहीष्यामि इत्य् ऎवम्̣ संप्रधार्यांयॆद्युः क्षीरम्̣ ददता ब्राह्मण-पुत्रॆण सर्पॊ लगुडॆन ताडितः। ततः कथम् अपि दैव-वशाद् अमुक्त-जीवित् ऎव रॊषात् तम् ऎव तीव्र-विषद-शनैस् तथादशत्, यथा सद्यः पञ्चत्वम् उपागतः। स्वजनैश् च नातिदूरॆ क्षॆत्रस्य काष्ठ-सञ्चयैः सम्̣स्क्ड़्तः।
अथ द्वितीय-दिनॆ तस्य पिता समायातः। स्वजनॆभ्यः सुत-विनाश-कारणम्̣ श्रुत्वा तथैव समर्थितवान्। अब्रवीच् च-
भूतान् यॊ नानुग्ढ़्णाति ह्य् आत्मनः शरणागतान्।
भूतार्थास् तस्य नश्यंति हम्̣साः पद्म-वनॆ यथा॥पञ्च_३.१३३॥
पुरुषैर् उक्तम्̣-कथम् ऎतत्?
ब्राह्मणः कथयति-
कथा हैम-हम्̣-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ चित्ररथॊ नाम राजा। तस्य यॊधैः सुरक्ष्यमाणम्̣ पद्मसरॊ नाम सरस् तिष्ठति तत्र च प्रभूता जांबूनद-मया हम्̣सास् तिष्ठंति। षण्मासॆ षण्मासॆ पिच्छम् ऎकैकम्̣ परित्यजंति। अथ तत्र सरसि सौवर्णॊ ब्ढ़त्-पक्षी समायातः। तैश् चॊक्तः-अस्माकम्̣ मध्यॆ त्वया न वस्तव्यम्। यॆन कारणॆनास्माभिः षण्मासांतॆ पिच्छैकैक-दानम्̣ क्ड़्त्वा ग्ढ़ीतम् ऎतत् सरः। ऎवम्̣ च किम्̣ बहुना, परस्परम्̣ द्वैधम् उत्पन्नम्। स च राज्ञः शरणम्̣ गतॊ ब्रवीत्-दॆव! ऎतॆ पक्षिण ऎवम्̣ वदंति, यद् अस्माकम्̣ राजा किम्̣ करिष्यति? न कस्याप्य् आवासम्̣ दद्मः।
मया चॊक्तम्̣-न शॊभनम्̣ युष्माभिर् अभिहितम्। अहम्̣ गत्वा राज्ञॆ निवॆदयिष्यामि। ऎवम्̣ स्थितॆ दॆवः प्रमाणम्।
ततॊ राजा भ्ड़्त्यान् अब्रवीत्-भॊ भॊः गच्छत। सर्वान् पक्षिणॊ गतासून् क्ड़्त्वा शीघ्रम् आनयत। राजादॆशानंतरम् ऎव प्रचॆलुस् तॆ।
अथ लगुड-हस्तान् राज-पुरुषान् द्ड़्ष्ट्वा तत्रैकॆन पक्षिणा व्ड़्ढॆनॊक्तम्-भॊः स्वजनाः! न शॊभनम् आपतितम्। ततः सर्वैर् ऎक-मती-भूयॊत्पतितव्यम्। तैश् च तथानुष्ठितम्।
---
अतॊ हम्̣ ब्रवीमि-भूतान् यॊ नानुग्ढ़्णाति (१३३) इति।
इत्य् उक्त्वा पुनर् अपि ब्राह्मणः प्रत्यूषॆ क्षीरम्̣ ग्ढ़ीत्वा तत्र गत्वा तार-स्वरॆण सर्पम् अस्तौत्। तदा सर्पश् चिरम्̣ वल्मीक-द्वारांतर्-लीन ऎव ब्राह्मणम्̣ प्रत्युवाच-त्वम्̣ लॊभाद् अत्रागतः पुत्र-शॊकम् अपि विहाय। अतः परम्̣ तव मम च प्रीतिर् नॊचिता। तव पुत्रॆण यौवनॊन्मादॆनाहम्̣ ताडितॊ मया स द्ड़्ष्टः। कथम्̣ मया लगुड-प्रहारॊ विस्मर्तव्यः। त्वया च पुत्र-शॊक-दुःखम्̣ कथम्̣ विस्मर्तव्यम् इति पुनर् उक्त्वा विवरांतर्-गतः। ब्राह्मणश् च मणिम्̣ ग्ढ़ीत्वा पुत्र-बुढिम्̣ निंदन् स्व-ग्ढ़म् आगतः। अतॊ हम्̣ ब्रवीमि-चितिकाम्̣ दीपिताम्̣ पश्य इति। तद् अस्मिन् हतॆयत्नाद् ऎव राज्यम् अकंटकम्̣ भवतॊ भवति।
तस्यैतद्-वचनम्̣ श्रुत्वा क्रूराक्षम्̣ पप्रच्छ-भद्र! त्वम्̣ तु किम्̣ मंयसॆ?
सॊ ब्रवीत्-दॆव! निर्दयम् ऎतद् यद् अनॆनाभिहितम्। यत् कारणम्̣ शरणागतॊ न वध्यतॆ सुष्ठु। खल्व् इदम् आख्यानम्-
श्रूयतॆ हि कपॊतॆन शत्रुः शरणम् आगतः।
पूजितश् च यथा-अंयायम्̣ स्वैश् च माम्̣सैर् निमंत्रितः॥पञ्च_३.१३४॥
अरिमर्दनॊ ब्रवीत्-कथम् ऎतत्?
क्रूराक्षः कथयति-
कथा कपॊत-लुब्धक-कथा
कश्चिद् क्षुद्र-समाचारः प्राणिनाम्̣ काल-संनिभः।
विचचार महारण्यॆ घॊरः शकुनि-लुब्धकः॥पञ्च_३.१३५॥
नैव कश्चित् सुह्ड़्त् तस्य न संबंधी न बांधवः।
स तैः सर्वैः परित्यक्तस् तॆन रौद्रॆण कर्मणा॥पञ्च_३.१३६॥
अथवा-
यॆ अंड़्शम्̣सा दुरात्मनः प्राणिनाम्̣ प्राण-नाशकाः।
उद्वॆजनीया भूतानाम्̣ व्याला इव भवंति तॆ॥पञ्च_३.१३७॥
स पञ्जरकम् आदाय पाशम्̣ च लगुडम्̣ तथा।
नित्यम् ऎव वनम्̣ याति सर्व-प्राणि-विहिम्̣सकः॥पञ्च_३.१३८॥
अंयॆद्युर् भ्रमतस् तस्य वनॆ कापि कपॊतिका।
जाता हस्त-गता ताम्̣ स प्राक्षिपत् पञ्ज्चरांतरॆ॥पञ्च_३.१३९॥
अथ क्ड़्ष्णा दिशः सर्वा वनस्थस्याभवन् घनैः
वात-व्ड़्ष्टिश् च महतॊ क्षय-काल इवाभवत्॥पञ्च_३.१४०॥
ततः स त्रस्त-ह्ड़्दयः कंपमानॊ मुहुर् मुहुः।
अंवॆषयन् परित्राणम् आससाद वनस्पतिम्॥पञ्च_३.१४१॥
मुहूर्तम्̣ पश्यतॆ यावद् वियद् विमल-तारकम्।
प्राप्य व्ड़्क्षम्̣ वदत्य् ऎवम्̣ यॊ त्र तिष्ठति कश्चन॥पञ्च_३.१४२॥
तस्याहम्̣ शरणम्̣ प्राप्तः स परित्रातु माम् इति।
शीतॆन भिद्यमानम्̣ च क्षुधया गत-चॆतनम्॥पञ्च_३.१४३॥
अथ तस्य तरॊः स्कंधॆ कपॊतः सुचिरॊषितः।
भार्या-विरहितस् तिष्ठन् विललाप सुदुःखितः॥पञ्च_३.१४४॥
वात-वर्षॊ महान् आसीन् न चागच्छति मॆ प्रिया।
तया विरहितम्̣ ह्य् ऎतच् छूंयम् अद्य ग्ढ़म्̣ मम॥पञ्च_३.१४५॥
पतिव्रता पति-प्राणा पत्युः प्रिय-हितॆ रता।
यस्य स्याद् ईद्ड़्शी भार्या धंयः स पुरुषॊ भुवि॥पञ्च_३.१४६॥
न ग्ढ़म्̣ ग्ढ़म् इत्य् आहुर् ग्ढ़िणी ग्ढ़म् उच्यतॆ।
ग्ढ़म्̣ तु ग्ढ़िणी-हीनम् अरण्य-सद्ड़्शम्̣ मतम्॥पञ्च_३.१४७॥
पञ्जर-स्था ततः श्रुत्वा भर्तुर् दुःखांवितम्̣ वचः।
कपॊतिका सुसंतुष्टा वाक्यम्̣ चॆदम् अथाह सा॥पञ्च_३.१४८॥
न सा स्त्रीत्य् अभिमंतव्या यस्याम्̣ भर्ता न तुष्यति।
तुष्टॆ भर्तरि नारीणाम्̣ तुष्टाः स्युः सर्व-दॆवताः॥पञ्च_३.१४९॥
दावाग्निना विदग्धॆव स-पुष्प-स्तवका लता।
भस्मीभवतु सा नारी यस्याम्̣ भर्ता न तुष्यति॥पञ्च_३.१५०॥
मितम्̣ ददाति हि पिता मितम्̣ भ्राता मितम्̣ सुतः।
अमितस्य हि दातारम्̣ भर्तारम्̣ का न पूजयॆत्॥पञ्च_३.१५१॥
पुनश् चाब्रवीत्-
श्ड़्णुष्वावहितः कांत यत् तॆ वक्ष्याम्य् अहम्̣ हितम्।
प्राणैर् अपि त्वया नित्यम्̣ सम्̣रक्ष्यः शरणागतः॥पञ्च_३.१५२॥
ऎष शाकुनिकः शॆतॆ तवावासम्̣ समाश्रितः।
शीतार्तश् च क्षुधार्तश् च पूजाम् अस्मै समाचर॥पञ्च_३.१५३॥
श्रूयतॆ च-
यः सायम् अतिथिम्̣ प्राप्तम्̣ यथा-शक्ति न पूजयॆत्।
तस्यासौ दुष्क्ड़्तम्̣ दत्त्वा सुक्ड़्तम्̣ चापकर्षति॥पञ्च_३.१५४॥
मा चास्मै त्वम्̣ क्ड़्था द्वैषम्̣ बढानॆनॆति मत्-प्रिया।
स्व-क्ड़्तैर् ऎव बढाहम्̣ प्राक्तनैः कर्म-बंधनैः॥पञ्च_३.१५५॥
दारिद्र्य-रॊग-दुःखानि बंधन-व्यसनानि च।
आत्मापराध-व्ड़्क्षस्य फलांय् ऎतानि दॆहिनाम्॥पञ्च_३.१५६॥
तस्मात् त्वम्̣ द्वॆषम् उत्स्ड़्ज्य मद्-बंधन-समुद्भवम्।
धर्मॆ मनः समाधाय पूजयैनम्̣ यथा-विधि॥पञ्च_३.१५७॥
तस्यास् तद्-वचनम्̣ श्रुत्वा धर्म-युक्ति-समंवितम्।
उपगम्य ततॊ ध्ड़्ष्टः कपॊतः प्राह लुब्धकम्॥पञ्च_३.१५८॥
भद्र सुस्वागतम्̣ तॆस्तु ब्रूहि किम्̣ करवाणि तॆ।
संतापश् च न कर्तव्यः स्व-ग्ढ़ॆ वर्ततॆ भवान्॥पञ्च_३.१५९॥
तस्य तद्-वचनम्̣ श्रुत्वा प्रत्युवाच विहंगमम्।
कपॊत खलु शीतम्̣ मॆ हिम-त्राणम्̣ विधीयताम्॥पञ्च_३.१६०॥
स गत्वांगारकम्̣ नीत्वा पातयामास पावकम्।
ततः शुष्कॆषु पर्णॆषु तम् आशु समदीपयत्॥पञ्च_३.१६१॥
सुसंदीप्तम्̣ ततः क्ड़्त्वा तम् आह शरणागतम्।
प्रतापयस्व विश्रब्धम्̣ स्व-गात्राण्य् अत्र निर्भयः॥पञ्च_३.१६२॥
उद्गतॆन च जीवामॊ वयम्̣ सर्वॆ वनौकसः।
न चास्ति विभवः कश्चिन् नाशयॆ यॆन तॆ क्षुधम्॥पञ्च_३.१६३॥
सहस्रम्̣ भरतॆ कश्चिच् छतमंयॊ दशापरः।
मम त्व् अक्ड़्त-पुण्यस्य क्षुद्रस्यात्मापि दुर्भरः॥पञ्च_३.१६४॥
ऎकस्याप्य् अतिथॆर् अन्नम्̣ यः प्रदातुम्̣ न शक्तिमान्।
तस्यानॆक-परिक्लॆशॆ ग्ढ़ॆ किम्̣ वसतः फलम्॥पञ्च_३.१६५॥
तत् तथा साधयाम्य् ऎतच् छरीरम्̣ दुःख-जीवितम्।
यथा भूयॊ न वक्ष्यामि नास्तीत्य् अर्थि-समागमॆ॥पञ्च_३.१६६॥
स निनिंदि किलात्मानम्̣ न तु तम्̣ लुब्धकम्̣ पुनः।
उवाच तर्पयिष्यॆ त्वाम्̣ मुहूर्तम्̣ प्रतिपालय॥पञ्च_३.१६७॥
ऎवम् उक्त्वा स धर्मात्मा प्रह्ड़्ष्टॆनांतरात्मना।
तम् अग्निम्̣ संपरिक्रम्य प्रविवॆश स्व-वॆश्मवत्॥पञ्च_३.१६८॥
ततस् तम्̣ लुब्धकॊ द्ड़्ष्ट्वा क्ड़्पया पीडितॊ भ्ड़्शम्।
कपॊतम् अग्नौ पतितम्̣ वाक्यम् ऎतद् अभाषत॥पञ्च_३.१६९॥
यः करॊति नरः पापम्̣ न तस्यात्मा ध्रुवम्̣ प्रियः।
आत्मना हि क्ड़्तम्̣ पापम् आत्मनैव हि भुज्यतॆ॥पञ्च_३.१७०॥
सॊ हम्̣ पाप-मतिश् चैव पाप-कर्म-रतः सदा।
पतिष्यामि महा-घॊरॆ नरकॆ नात्र सम्̣शयः॥पञ्च_३.१७१॥
नूनम्̣ मम अंड़्शम्̣सस्य प्रत्यादर्शः सुदर्शितः।
प्रयच्छता स्व-माम्̣सानि कपॊतॆन महात्मना॥पञ्च_३.१७२॥
अद्य-प्रभ्ड़्ति दॆहम्̣ स्वम्̣ सर्व-भॊग-विवर्जितम्।
तॊयम्̣ स्वल्पम्̣ यथा ग्रीष्मः शॊषयिष्याम्य् अहम्̣ पुनः॥पञ्च_३.१७३॥
शीत-वातातप-सहः क्ड़्शांगॊ मलिनस् तथा।
उपवासैर् बहुविधैश् चरिष्यॆ धर्मम् उत्तमम्॥पञ्च_३.१७४॥
ततॊ यष्टिम्̣ शलाकाम्̣ च जालकम्̣ पञ्जरम्̣ तथा।
बभञ्ज लुब्धकॊ दीनाम्̣ कापॊतीम्̣ च मुमॊच ताम्॥पञ्च_३.१७५॥
लुब्धकॆन ततॊ मुक्ता द्ड़्ष्ट्वाग्नौ पतितम्̣ पतिम्।
कपॊती विललापार्ता शॊक-संतप्त-मानसा॥पञ्च_३.१७६॥
न कार्यम् अद्य मॆ नाथ जीवितॆन त्वया विना।
दीनायाः पति-हीनायाः किम्̣ नार्या जीवितॆ फलम्॥पञ्च_३.१७७॥
मानॊ दर्पस् त्व् अहंकारः कुलम्̣ पूजा च बंधुषु।
दास-भ्ड़्त्य-जनॆष्व् आज्ञा वैधव्यॆन प्रणश्यति॥पञ्च_३.१७८॥
ऎवम्̣ विलप्य बहुशः क्ड़्पणम्̣ भ्ड़्श-दुःखिता।
पतिव्रता सुसंदीप्तम्̣ तम् ऎवाग्निम्̣ विवॆश सा॥पञ्च_३.१७९॥
ततॊ दिव्यांबर-धरा दिव्याभरण-भूषिता।
भर्तारम्̣ सा विमानस्थम्̣ ददर्श स्वम्̣ कपॊतिका॥पञ्च_३.१८०॥
सॊ पि दिव्य-तनुर् भूत्वा यथार्थम् इदम् अब्रवीत्।
अहॊ माम् अनुगच्छंत्या क्ड़्तम्̣ साधु शुभॆ त्वया॥पञ्च_३.१८१॥
तिस्रः कॊट्यॊ र्ध-कॊटी च यानि रॊमाणि मानुषॆ।
तावत् कालम्̣ वसॆत् स्वर्गॆ भर्तारम्̣ यानुगच्छति॥पञ्च_३.१८२॥
कपॊत-दॆहः सूर्यास्तॆ प्रत्यहम्̣ सुखम् अंवभूत्।
कपॊत-दॆहवत्सासीत् प्राक् पुण्य-प्रभवम्̣ हितम्॥पञ्च_३.१८३॥
हर्षाविष्टस् ततॊ व्याधॊ विवॆश च वनम्̣ धनम्।
प्राणि-हिम्̣साम्̣ परित्यज्य बहु-निर्वॆदवान् भ्ड़्शम्॥पञ्च_३.१८४॥
तत्र दावानलम्̣ द्ड़्ष्ट्वा विवॆश विरताशयः।
निर्दग्ध-कल्मषॊ भूत्वा स्वर्ग-सौख्यम् अवाप्तवान्॥पञ्च_३.१८५॥
---
अतॊ हम्̣ ब्रवीमि-श्रूयतॆ हि कपॊतॆन (१३४) इत्य् आदि।
तच् छ्रुत्वारिमर्दनॊ दीप्ताक्षम्̣ प्ड़्ष्टवान्-ऎवम् अवस्थितॆ किम्̣ भवान् मंयतॆ?
सॊ ब्रवीत्-दॆव! न हंतव्य ऎवायम्। यतः-
या ममॊद्विजतॆ नित्यम्̣ सा ममाद्यावगूहतॆ।
प्रिय-कारक भद्रम्̣ तॆ यन् ममास्ति हरस्व तत्॥पञ्च_३.१८६॥
चॊरॆण चाप्य् उक्तम्-
हर्तव्यम्̣ तॆ न पश्यामि हर्तव्यम्̣ चॆद् भविष्यति।
पुनर् अप्य् आगमिष्यामि यदीयम्̣ नावगूहतॆ॥पञ्च_३.१८७॥
अरिमर्दनः प्ड़्ष्टवान्-का च नावगूहतॆ? कश् चायम्̣ चौरः? इति विस्तरतः श्रॊतुम् इच्छामि।
दीप्ताक्षः कथयति-
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ कामातुरॊ नाम व्ड़्ढ-वणिक्। तॆन च कामॊपह्ड़्त-चॆतसा, म्ड़्त-भार्यॆण काचिन् निर्धन-वणिक्-सुता, प्रभूतम्̣ धनम्̣ दत्त्वॊद्वाहिता। अथ सा दुःखाभिभूता तम्̣ व्ड़्ढ-वणिजम्̣ द्रष्टुम् अपि न शशाक। युक्तम्̣ चैतत्-
श्वॆतम्̣ पदम्̣ शिरसि यत् तु शिरॊरुहाणाम्̣
स्थानम्̣ परम्̣ परिभवस्य तद् ऎव पुम्̣साम्।
आरॊपितास्थि-शकलम्̣ परिह्ड़्त्य यांति
चांडाल-कूपम् इव दूरतरम्̣ तरुण्यः॥पञ्च_३.१८८॥
तथा च-
गात्रम्̣ संकुचितम्̣ गतिर् विगलिता दंताश् च नाशंगता
द्ड़्ष्टिर् भ्राम्यति रूपम् अप्य् उपहतम्̣ वक्त्रम्̣ च लालायतॆ।
वाक्यम्̣ नैव करॊति बांधव-जनः पत्नी न शुश्रूषतॆ
धिक् कष्टम्̣ जरयाभिभूत-पूरुषम्̣ पुत्रॊ प्य् अवज्ञायतॆ॥पञ्च_३.१८९॥
अथ कदाचित् सा तॆन सहैकशयनॆ पराङ्मुखी यावत् तिष्ठति तावद् ग्ढ़ॆ चौरः प्रविष्टः। सापि तम्̣ चौरम्̣ द्ड़्ष्ट्वा भय-व्याकुलिता व्ड़्ढम् अपि तम्̣ पतिम्̣ गाढम्̣ समालिलिंग। सॊ पि विस्मयात् पुलकाञ्चित-सर्व-गात्रश् चिंतयामास-अहॊ किम् ऎषा माम् अद्यावगूहतॆ? यावन् निपुणतया पश्यति तावत् ग्ढ़-कॊणैक-दॆशॆ चौरम्̣ द्ड़्ष्ट्वा व्यचिंतयत्-नूनम् ऎषास्य भयान् माम् आलिंगति इति ज्ञात्वा तम्̣ चौरम् आह-या ममॊद्विजतॆ (१८६) इत्य् आदि।
तच् छ्रुत्वा चौरॊ प्य् आह-हर्तव्यम्̣ तॆ न पश्यामि (१८७) इत्य् आदि। तस्माच् चौरस्याप्य् उपकारः श्रॆयश् चिंत्यतॆ किम्̣ पुनः शरणागतस्य। अपि चायम्̣ तैर् विप्रक्ड़्तॊ स्माकम् ऎव पुष्टयॆ भविष्यति तदीय-रंध्र-दर्शनाय चॆति अनॆन कारणॆनायम् अवध्य इति।
ऎतद् आकर्ण्यारिमर्दनॊ अंयम्̣ सचिवम्̣ वक्रनासम्̣ पप्रच्छ-भद्र! सांप्रतम् ऎवम्̣ स्थितॆ किम्̣ करणीयम् इति?
सॊ ब्रवीत्-दॆव! अवध्यॊ यम्। यतः-
शत्रवॊ पि हितार्थैव विवदंतः परस्परम्।
चौरॆण जीवितम्̣ दत्तम्̣ राक्षसॆन तु गॊ-युगम्॥पञ्च_३.१९०॥
अरिमर्दनः प्राह-कथम् ऎतत्?
वक्रनासः कथयति-
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ दरिद्रॊ द्रॊण-नामा ब्राह्मणः, प्रतिग्रह-धनः सततम्̣ विशिष्ट-वस्त्रानुलॆपन-गंध-माल्यालंकार-तांबूलादि-भॊग-परिवर्जितः, प्ररूढ-कॆश-श्मश्रु-नख-रॊमॊपचितः, शीतॊष्ण-वात-वर्षादिभिः परिशॊषित-शरीरः, तस्य च कॆनापि यजमानॆनानुकंपया शिशु-गॊ-युगम्̣ दत्तम्। ब्राह्मणॆन च बाल-भावाद् आरभ्य याचित-घ्ड़्त-तैल-यवसादिभिः सम्̣वर्ध्य सुपुष्टम्̣ क्ड़्तम्। तच् च द्ड़्ष्ट्वा सहसैव कश्चिच् चौरश् चिंतितवान्-अहम् अस्य ब्राह्मणस्य गॊ-युगम् इदम् अपहरिष्यामि। इति निश्चित्य निशायाम्̣ बंधन-पाशम्̣ ग्ढ़ीत्वा, यावत् प्रस्थितस् तावद् अर्ध-मार्गॆ प्रविरल-तीक्ष्ण-दंत-पंक्तिर् उन्नत-नासा-वम्̣शः, प्रकट-रक्तांत-नयनः उपचित-स्नायु-संततनत-गात्रः शुष्क-कपॊलः सुहुत-हुतवह-पिंगल-श्मश्रु-कॆश-शरीरः कश्चिद् द्ड़्ष्टः। द्ड़्ष्ट्वा च तम्̣ तीव्र-भय-त्रस्तॊ चौरॊ ब्रवीत्-कॊ भवान्? इति।
सॊ ब्रवीत्-अहम्̣ क्रूर-कर्मा चौरॊ दरिद्र-ब्राह्मणस्य गॊ-युगम्̣ हर्तुम्̣ प्रस्थितॊ स्मि।
अथ जात-प्रत्ययॊ राक्षसॊ ब्रवीत्-भद्र! षष्ठाह्न-कालिकॊ हम्। अतस् तम् ऎव ब्राह्मणम् अद्य भक्षयिष्यामि।
अथ तौ तत्र गत्वैकांतॆ कांलम् अंवॆषयंतौ स्थितौ। प्रसुप्तॆ च ब्राह्मणॆ तद्-भक्षणार्थम्̣ प्रस्थितम्̣ राक्षसम्̣ द्ड़्ष्ट्वा चौरॊ ब्रवीत्-भद्र! नैषंयायॊ यतॊ गॊ-युगॆ मयापह्ड़्तॆ पश्चात् त्वम् ऎनम्̣ ब्राह्मणम्̣ भक्षय।
सॊ ब्रवीत्-कदाचिद् अयम्̣ ब्राह्मणॊ गॊ-शब्दॆन बुध्यॆत तदानर्थकॊ यम्̣ ममारंभः स्यात्।
चौरॊ प्य् अब्रवीत्-तवापि यदि भक्षणायॊपस्थितस्य ऎकॊ प्य् अंतरायः स्यात्। तदाहम् अपि न शक्नॊमि गॊ-युगम् अपहर्तुम्। अतः प्रथमम्̣ मयापह्ड़्तॆ गॊ-युगॆ पश्चात् त्वया ब्राह्मणॊ भक्षितव्यः। इठम्̣ चाहम् अहमिकया तयॊर् विवदतॊः समुत्पंनॆ द्वैधॆ प्रतिरव-वशाद् ब्राह्मणॊ जजागार।
अथ तम्̣ चौरॊ ब्रवीत्-ब्राह्मण! त्वाम् ऎवायम्̣ राक्षसॊ भक्षयितुम् इच्छति इति।
राक्षसॊ प्य् आह-ब्राह्मण! चौरॊ यम्̣ गॊ-युगम्̣ तॆपहर्तुम् इच्छति।
ऎवम्̣ श्रुत्वॊठाय ब्राह्मणः सावधानॊ भूत्वॆष्ट-दॆवता-मंत्र-ध्यानॆनात्मानम्̣ राक्षसाद् उद्गूर्ण-लगुडॆन चौराद् गॊ-युगम्̣ ररक्ष।
---
अतॊ हम्̣ ब्रवीमि-शत्रवॊ पि हितार्थैव (१९०) इति।
अथ तस्य वचनम् अवधार्यारिमर्दनः पुनर् अपि प्राकारकर्णम् अप्ड़्च्छत्-कथय, किम् अत्र मंयतॆ भवान्?
सॊ ब्रवीत्-दॆव! अवध्य ऎवायम्, यतॊ रक्षितॆनानॆन कदाचित् परस्पर-प्रीत्या कालः सुखॆन गच्छति। उक्तम्̣ च-
परस्परस्य मर्माणि यॆ न रक्षंति जंतवः।
त ऎव निधनम्̣ यांति वल्मीकॊदर-सर्पवत्॥पञ्च_३.१९१॥
अरिमर्दनॊ ब्रवीत्-कथम् ऎतत्?
प्राकारकर्णः कथयति-
अस्ति कस्मिम्̣श्चिन् नगरॆ दॆवशक्तिर् नाम राजा। तस्य च पुत्रॊ जठर-वल्मीकाश्रयॆणॊरगॆण प्रतिदिनम्̣ प्रत्यंगम्̣ क्षीयतॆ। अनॆकॊपचारैः सद्-वैद्यैः सच्-छास्त्रॊपदिष्टौषध-युक्त्यापि चिकित्स्यमानॊ न स्वास्थ्यम् ऎति। अथासौ राजपुत्रॊ निर्वॆदाद् दॆशांतरम्̣ गतः।
कस्मिम्̣श्चिन् नगरॆ भिक्षाटनम्̣ क्ड़्त्वा महति दॆवालयॆ कालम्̣ यापयति। अथ तत्र नगरॆ बलिर् नाम राजास्तॆ। तस्य च द्वॆ दुहितरौ यौवन-स्थॆ तिष्ठतः। तॆ च प्रतिदिवसम् आदित्यॊदयॆ पितुः पादांतिकम् आगत्य नमस्कारम्̣ चक्रतुः। तत्र चैकाब्रवीत्-विजयस्व महाराज! यस्य प्रसादात् सर्वम्̣ सुखम्̣ लभ्यतॆ।
द्वितीया तु-विहितम्̣ भुंक्ष्व महाराज! इति ब्रवीति।
तच् छ्रुत्वा प्रकुपितॊ राजाब्रवीत्-भॊ मंत्रिणः! ऎनाम्̣ दुष्ट-भाषिणीम्̣ कुमारिकाम्̣ कस्यचिद् वैदॆशिकस्य प्रयच्छत तॆन निज-विहितम् इयम् ऎव भुंक्तॆ।
अथ तथॆति प्रतिपद्याल्प-परिवारा सा कुमारिका मंत्रिभिस् तस्य दॆव-कुलाश्रित-राज-पुत्रस्य प्रतिपादिता। सापि प्रह्ड़्ष्ट-मनसा तम्̣ पतिम्̣ दॆववत् प्रतिपद्यादाय चांय-विषयम्̣ गता।
ततः कस्मिम्̣श्चिद् दूरतर-नगर-प्रदॆशॆ तडाग-तटॆ राज-पुत्रम् आवास-रक्षायै निरूप्य स्वयम्̣ च घ्ड़्त-तैल-लवण-तंडुलादि-क्रय-निमित्तम्̣ स-परिवारा गता। क्ड़्त्वा च क्रय-विक्रयम्̣ यावद् आगच्छति तावत् स राज-पुत्रॊ वल्मीकॊपरि क्ड़्त-मूर्धा प्रसुप्तः। तस्य च मुखाद् भुजगः फणाम्̣ निष्कास्य वायुम् अश्नाति। तत्रैव च वल्मीकॆपरः सर्पॊ निष्क्रम्य तथैवासीत्।
अथ तयॊः परस्पर-दर्शनॆन क्रॊध-सम्̣रक्त-लॊचनयॊर् मध्याद् वल्मीकस्थॆन सर्पॆणॊक्तम्-भॊ भॊ दुरात्मन्! कथम्̣ सुंदर-सर्वांगम्̣ राज-पुत्रम् इठम्̣ कदर्थयसि?
मुखस्थॊ रिर् अब्रवीत्-भॊ भॊः! त्वयापि दुरात्मनास्य वल्मीकस्य मध्यॆ कथम् इदम्̣ दूषितम्̣ हाटक-पूर्णम्̣ कलश-युगलम् इत्य् ऎवम्̣ परस्परस्य मर्माण्य् उद्घाटितवंतौ।
पुनर् वल्मीकस्थॊ हिर् अब्रवीत्-भॊ दुरात्मन्! भॆषजम् इदम्̣ तॆ किम्̣ कॊ पि न जानाति यज् जीर्णॊत्कालित-काञ्जिका-राजिका-पानॆन भवान् विनाशम् उपयाति।
अथॊदरस्थॊ हिर् अब्रवीत्-तवाप्य् ऎतद् भॆषजम्̣ किम्̣ कश्चिद् अपि न वॆत्ति यद् उष्ण-तैलॆन महॊष्णॊदकॆन वा तव विनाशः स्याद् इति। ऎवम्̣ च सा राज-कंया विटपांतरिता तयॊः परस्परालापान् मर्म-मयान् आकर्ण्य तथैवानुष्ठितवती।
विधाय व्यंगम्̣ नीरॊगम्̣ भर्तारम्̣ निधिम्̣ च परमम् आसाद्य स्वदॆशाभिमुखम्̣ प्रायात्। पित्ड़्-मात्ड़्-स्वजनैः प्रतिपूजिता विहितॊपभॊगम्̣ प्राप्य सुखॆनावस्थिता। अतॊ हम्̣ ब्रवीमि-परस्परस्य मर्माणि इति।
---
तच् च श्रुत्वा स्वयम् अरिर्दनॊ प्य् ऎवम्̣ समर्थितवान्। तथा चानुष्ठितम्। द्ड़्ष्ट्वांतर्-लीनम्̣ विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम्। विनाशितॊ यम्̣ भवद्भिर् अंयायॆन स्वामी। उक्तम्̣ च-
अपूज्या यत्र पूज्यंतॆ पूज्यानाम्̣ तु विमानना।
त्रीणि तत्र प्रवर्तंतॆ दुर्भिक्षम्̣ मरणम्̣ भयम्॥पञ्च_३.१९२॥
तथा च-
प्रत्यक्षॆपि क्ड़्तॆ पापॆ मूर्खः साम्ना प्रशाम्यति।
रथ-कारः स्वकाम्̣ भार्याम्̣ सजाराम्̣ शिरसावहत्॥पञ्च_३.१९३॥
मंत्रिणः प्राहुः-कथम् ऎतत्?
रक्ताक्षः कथयति-
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ वीरवरॊ नाम रथकारः। तस्य भार्या कामदमनी। सा पुम्̣श्चली जनापवाद-सम्̣युक्ता। सॊ पि तस्याः परीक्षणार्थम्̣ व्यचिंतयत्-अथ मयास्याः परीक्षणम्̣ कर्तव्यम्। उक्तम्̣ च-
यदि स्यात् पावकः शीतः प्रॊष्णी वा शश-लाञ्छनः।
स्त्रीणाम्̣ तदा सतीत्वम्̣ स्याद् यदि स्याद् दुर्जनॊ हितः॥पञ्च_३.१९४॥
जानामि चैनाम्̣ लॊक-वचनाद् असतीम्। उक्तम्̣ च-
यच् च वॆदॆषु शास्त्रॆषु न द्ड़्ष्टम्̣ न च सम्̣श्रुतम्।
तत् सर्वम्̣ वॆत्ति लॊकॊ यम्̣ यत् स्याद् ब्रह्मांड-मध्यगम्॥पञ्च_३.१९५॥
ऎवम्̣ संप्रधार्य भार्याम् अवॊचत्-प्रियॆ! प्रभातॆहम्̣ ग्रामांतरम्̣ यास्यामि। तत्र कतिचिद् दिनानि लगिष्यंति। तत् त्वया किम् अपि पाथॆयम्̣ मम यॊग्यम्̣ विधॆयम्।
सापि तद्-वचनम्̣ श्रुत्वा हर्षित-चित्ता। औत्सुक्यात् सर्व-कार्याणि संत्यज्य सिढम् अन्नम्̣ घ्ड़्त-शर्करा-प्रायम् अकरॊत्। अथवा साध्व् इदम् उच्यतॆ-
दुर्दिवसॆ घन-तिमिरॆ वर्षति जलदॆ महाटवी-प्रभ्ड़्तौ।
पत्युर् विदॆश-गमनॆ परम-सुखम्̣ जघन-चपलायाः॥पञ्च_३.१९६॥
अथासौ प्रत्यूषॆ उठाय स्व-ग्ढ़ान् निर्गतः सापि तम्̣ प्रस्थितम्̣ विज्ञाय प्रहसित-वदनांग-सम्̣स्कारम्̣ कुर्वाणा कथञ्चित् तम्̣ दिवसम् अत्यवाहयत्। अथ पूर्व-परिचित-विट-ग्ढ़ॆ गत्वा तम्̣ प्रत्युक्तवती-स दुरात्मा मॆ पतिर् ग्रामांतरम्̣ गतः। तत् त्वयास्मद्-ग्ढ़ॆ प्रसुप्तॆ जनॆ समागंतव्यम्।
तथानुष्ठितॆ स रथकारॊ रण्यॆ दिनम् अतिवाह्य प्रदॊषॆ स्व-ग्ढ़ॆपद्वारॆण प्रविश्य शय्याधस्-तलॆ निभ्ड़्तॊ भूत्वा स्थितः। ऎतस्मिंन् अंतरॆ स दॆवदत्तः समागत्य तत्र शयनॆ उपविष्टः। द्ड़्ष्ट्वा रॊषाविष्ट-चित्तॊ रथकारॊ व्यचिंतयत्-किम् ऎनम् उठाय हन्मि? अथवा हॆलयैव प्रसुप्तौ द्वाव् अप्य् ऎतौ व्यापादयामि? परम्̣ पश्यामि तावद् अस्याश् चॆष्टितम्। श्ड़्णॊमि चानॆन सहालापम्।
अत्रांतरॆ सा ग्ढ़-द्वारम्̣ निभ्ड़्तम्̣ पिधाय शयन-तलम् आरूढा। तस्यास् तत्रारॊहयंत्या रथकार-शरीरॆ पादॊ विलग्नः। ततः सा व्यचिंतयत्-नूनम् ऎतॆन दुरात्मना रथकारॆण मत्-परीक्षणार्थम्̣ भाव्यम्। ततः स्त्री-चरित्र-विज्ञानम्̣ किम् अपि करॊमि।
ऎवम्̣ तस्याश् चिंतयंया स दॆवदत्तः स्पर्शॊत्सुकॊ बभूव। अथ तया क्ड़्ताञ्जलि-पुटयाभिहितम्̣-भॊः महानुभाव! न मॆ शरीरम्̣ त्वया स्पर्शनीयम्̣ यतॊ हम्̣ पतिव्रता महासती च। नॊ चॆच् छापम्̣ दत्त्वा त्वाम्̣ बह्स्मसात्करिष्यामि।
स आह-यद्य् ऎवम्̣ तर्हि त्वया किम् अहम् आहूतः?
साब्रवीत्-भॊः श्ड़्णुष्वैकाग्र-मनाः। अहम् अद्य प्रत्यूषॆ दॆवता-दर्शनार्थम्̣ चंड्कायतनम्̣ गता तत्राकस्मात् खॆ वाणी सञ्जाता-पुत्रि किम्̣ करॊमि? भक्तासि मॆ त्वम्̣, परम्̣ षण्मासाभ्यंतरॆ विधि-नियॊगाद् विधवा भविष्यसि।
ततॊ मयाभिहितम्̣-भगवति! यथा त्वम् आपदम्̣ वॆत्सि, तथा तत्-प्रतीकारम् अपि जानासि। तद् अस्ति कश्चिद् उपायॊ यॆन मॆ पतिः शत-सम्̣वत्सर-जीवी भवति?
ततस् तयाभिहितम्-वत्सॆ, संन् अपि नास्ति, यतस् तवायत्तः स प्रतीकारः।
तच् छ्रुत्वा मयाभिहितम्-दॆवि! यदि तन् मम प्राणैर् भवति तद् आदॆशय यॆन करॊमि।
अथ दॆव्याभिहितम्-यद्य् अद्य पर-पुरुषॆण सहैकस्मिन् शयनॆ समारुह्यालिंगनम्̣ करॊषि तत् तव भर्त्ड़्-सक्तॊ पम्ड़्त्युस् तस्य सञ्चरति। भर्तापि तॆन पुनर् वर्ष-शतम्̣ जीवति। तॆन त्वम्̣ मयाभ्यर्थितः। तद् यत् किञ्चित् कर्तु-मनास् तत् कुरुष्व। न हि दॆवता-वचनम् अंयथा भविष्यतीति निश्चयः। ततॊ अंतर्हास-विकास-मुखः स तद्-उचितम् आचचार।
सॊ पि रथकारॊ मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाञ्चित-तनुः शय्याधस्तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रतॆ! साधु कुल-नंदिनि! अहम्̣ दुर्जन-वचन-शंकित-ह्ड़्दयस् त्वत्-परीक्षा-निमित्तम्̣ ग्रामांतर-व्याजम्̣ क्ड़्त्वा खट्वाधस्-तलॆ निभ्ड़्तम्̣ लीनः। तद् ऎहि, आलिंग माम्। त्वम्̣ स्व-भर्त्ड़्-भक्तानाम्̣ मुख्या नारीणाम्̣, यद् ऎवम्̣ ब्रह्म-व्रतम्̣ पर-संगॆपि पालितवती। यद् आयुर् बुढि-क्ड़्तॆपम्ड़्त्यु-विनाशार्थम्̣ चत्वम् ऎवम्̣ क्ड़्तवती। ताम् ऎवम् उक्त्वा सस्नॆहम् आलिंगितवान्।
स्व-स्कंधॆ ताम् आरॊप्य ताम् अपि दॆवदत्तम् उवाच-भॊ महानुभाव! मत्-पुण्यैस् त्वम् इहागतः। त्वत्-प्रसादान् मया प्राप्तम्̣ वर्ष-शत-प्रमाणम् आयुः। तत् त्वम् अपि माम् आलिंग्य मत्-स्कंधॆ समारॊह इति जल्पंन् अनिच्छंतम् अपि दॆवदत्तम् आलिंग्य बलात् स्वकीय-स्कंधॆ आरॊपितवान्।
ततश् च अंड़्त्यम्̣ क्ड़्त्वा-हॆ ब्रह्म-व्रत-धराणाम्̣ धुरीण! त्वयापि मय्य् उपक्ड़्तम् इत्य् आद्य् उक्त्वा स्कंधाद् उत्तार्य यत्र यत्र स्वजन-ग्ढ़-द्वारादिषु बभ्राम तत्र तत्र तयॊर् उभयॊर् अपि तद्-गुण-वर्णनम् अकरॊत्।
अतॊ हम्̣ ब्रवीमि-प्रत्यक्षॆपि क्ड़्तॆ पापॆ (१९३) इति।
तत् सर्वथा मूलॊत्खाता वयम्̣ विनष्टाः स्मः। सुष्ठु खल्व् इदम् उच्यतॆ-
मित्र-रूपा हि रिपवः संभाव्यंतॆ विचक्षणैः।
यॆ हितम्̣ वाक्यम् उत्स्ड़्ज्य विपरीतॊपसॆविनः॥पञ्च_३.१९७॥
तथा च-
संतॊ प्य् अर्था विनश्यंति दॆश-काल-विरॊधिनः।
अप्राज्ञान् मंत्रिणः प्राप्य तमः सूर्यॊदयॆ यथा॥पञ्च_३.१९८॥
ततस् तद्-वचॊ नाद्ड़्त्य सर्वॆ तॆ स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनॆतुम् आरब्धाः। अथानीयमानः स्थिरजीव्य् आह-दॆव! अद्याकिञ्चित्करॆणैतद् अवस्थॆन किम्̣ मयॊपसंग्ढ़ीतॆन? यत् कारणम् इच्छामि दीप्तम्̣ वह्निम् अनुप्रवॆष्टुम्। तद् अर्हसि माम् अग्नि-प्रदानॆन समुढर्तुम्।
अथ रक्ताक्षस्यांतर्गत-भावम्̣ ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि?
सॊ ब्रवीत्-अहम्̣ तावद् युष्मद्-अर्थम् इमाम् आपदम्̣ मॆघवर्णॆन प्रापितः। तद् इच्छामि तॆषाम्̣ वैर-यातनार्थम् उलूकत्वम् इति।
तच् च श्रुत्वा राजनीति-कुशलॊ रक्ताक्षः प्राह-भद्र! कुटिलस् त्वम्̣ क्ड़्तक-वचन-चतुरश् च। तावद् उलूक-यॊनि-गतॊ पि स्वकीयाम् ऎव वायस-यॊनिम्̣ बहु मंयसॆ। श्रूयतॆ चैतद् आख्यानकम्।
सूर्यम्̣ भर्तारम् उत्स्ड़्ज्य पर्जंयम्̣ मारुतम्̣ गिरिम्।
स्व-जातिम्̣ मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा॥पञ्च_३.१९९॥
मंत्रिणः प्रॊचुः--कथम् ऎतत्?
रक्ताक्षः कथयति-
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ शालंकायनॊ नाम तपॊधनॊ जाह्नव्याम्̣ स्नानार्थम्̣ गतः। तस्य च सूर्यॊपस्थानम्̣ कुर्वतस् तत्र प्रदॆशॆ मूषिका काचित् खरतर-नखाग्र-पुटॆन श्यॆनॆन ग्ढ़ीता। द्ड़्ष्ट्वा स मुनिः करुणार्द्र-ह्ड़्दयॊ मुञ्च मुञ्चॆति कुर्वाणस् तस्यॊपरि पाषाण-खंडम्̣ प्राक्षिपत्। सॊ पि पाषाण-खंड-प्रहार-व्याकुलॆंद्रियॊ भ्रष्ट-मूषिकॊ भूमौ निपपात मूषिकापि भय-त्रस्ता कर्तव्यम् अजानंती रक्ष रक्षॆति जल्पंती मुनि-चरणांतिकम् उपाविशत्। श्यॆनॆनापि चॆतनम्̣ लब्ध्वा मुनिर् उक्तॊ, यद्-भॊ मुनॆ! न युक्तम् अनुष्ठितम्̣ भवता यद् अहम्̣ पाषाणॆन ताडितः। किम्̣ त्वम् अधर्मान् न बिभॆषि? तत् समर्पय माम् ऎनाम् मूषिकाम्। नॊ चॆत् प्रभूतम्̣ पातकम् अवाप्स्यसि।
इति ब्रुवाणम्̣ श्यॆनम्̣ प्रॊवाच सः-भॊ विहंगाधम! रक्षणीयाः प्राणिनाम्̣ प्राणाः। दंडनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या दॆवाः। तत् किम् असंबढम्̣ प्रजल्पसि?
श्यॆन आह-मुनॆ! न त्वम्̣ सूक्ष्म-धर्मम्̣ वॆत्सि। इह हि सर्वॆषाम्̣ प्राणिनाम्̣ विधिना स्ड़्ष्टिम्̣ कुर्वताहारॊ पि विनिर्मितः। ततॊ यथा भवताम् अन्नम्̣ तथास्माकम्̣ मूषिकादयॊ विहिताः। तत् स्वाहार-कांक्षिणम्̣ माम्̣ किम्̣ दूषयसि? उक्तम्̣ च-
यद्य् अस्य विहितम्̣ भॊज्यम्̣ न तत् तस्य प्रदुष्यति।
अभक्ष्यॆ बहु-दॊषः स्यात् तस्मात् कार्यॊ न व्यत्ययः॥पञ्च_३.२००॥
भक्ष्यम्̣ यथा द्विजातीनाम्̣ मद्यपानाम्̣ यथा हविः।
अभक्ष्यम्̣ भक्ष्यताम् ऎति तथांयॆषाम् अपि द्विज॥पञ्च_३.२०१॥
भक्ष्यम्̣ भक्ष्यताम्̣ श्रॆय अभक्ष्यम्̣ तु महद् अघम्।
तत् कथम्̣ माम्̣ व्ड़्थाचार त्वम्̣ दंडयितुम् अर्हसि॥पञ्च_३.२०२॥
अपरम्̣ मुनीनाम्̣ न चैष धर्मॊ यतस् तैर् द्ड़्ष्टम्̣ श्रुतम् अश्रुतम् अलौल्यत्वम् अशत्रुत्वम्̣ प्रशस्यतॆ। उक्तम्̣ च-
समः शत्रौ च मित्रॆ च सम-लॊष्टाश्म-काञ्चनः।
सुह्ड़्न्-मित्रॆ ह्य् उदासीनॊ मध्यस्थॊ द्वॆष्य-बंधुषु।
साधुष्व् अपि च पापॆषु सम-बुढिर् विशिष्यतॆ॥पञ्च_३.२०३॥
साधूनाम्̣ निरवद्यानाम्̣ सदाचार-विचारिणाम्।
यॊगी युञ्जीत सततम्̣ सततम् आत्मानम्̣ रहसि स्थितः॥पञ्च_३.२०४|
तत् त्वम् अनॆन कर्मणा भ्रष्ट-तपाः सञ्जातः। उक्तम्̣ च-
मुञ्च मुञ्च पतत्य् ऎकॊ मा मुञ्चॆति द्वितीयकः।
उभयॊः पतनम्̣ द्ड़्ष्ट्वा मौनम्̣ सर्वार्थ-साधनम्॥पञ्च_३.२०५॥
शालंकायन आह--कथम् ऎतत्?
श्यॆन आह-
कथा १२
कस्मिम्̣श्चिद् नदी-तट ऎकत-द्वित-त्रिताभिधानास् त्रयॊ पि भ्रातरॊ मुनयस् तपः कुर्वंति। तॆषाम्̣ च तपः-प्रभावाद् आकाशस्था धौत-पॊतिका निरालंबा जलार्द्रा भू-स्पर्शन-भयॆन स्नान-समयॆ तिष्ठंति। अथांयॆ-द्युर् ममैव काचिन् मंडूकिका कॆनापि ग्ड़्ध्रॆण बलॆन नीता। अथ ताम्̣ ग्ढ़ीता विलॊक्य तॆषाम्̣ ज्यॆष्ठॆन करुणार्द्र-ह्ड़्दयॆन भवतॆव व्याह्ड़्तम्̣-मुञ्च मुञ्चॆति। अत्रांतरॆ तस्य धौत-पॊतिकाकाशाद् भूमौ पतिता। ताम्̣ पतिताम्̣ द्ड़्ष्ट्वा द्वितीयॆन तद्-भयार्तॆन मा मुञ्चॆत्य् अभिहितम्̣ यावत् तस्यापि पपात। ततस् त्ड़्तीयॊ द्वयॊर् अपि धौत-पॊतिकाम्̣ भूमौ पतिताम्̣ द्ड़्ष्ट्वा तूष्णीम्̣ बभूव।
---
अतॊ हम्̣ ब्रवीमि-मुञ्च मुञ्च पतत्य् ऎक इत्य् आदि।
तच् छ्रुत्वा मुनिर् विहस्याह-भॊ मूर्ख विहंगम! क्ड़्त-युगॆ धर्मः स आसीत्, यतः क्ड़्त-युगॆ पापालापतॊ पि पापम्̣ जायतॆ तॆन धौत-पॊतिकॆ पतितॆ अशिष्टालापॆन न सद्-अपवचन-दॊषतः। ऎष पुनः कलि-युगः। अत्र सर्वॊ पि पापात्मा। तत् कर्म क्ड़्तम्̣ विना पापम्̣ न लगति। उक्तम्̣ च-
सञ्चरंतीह पापानि युगॆष्व् अंयॆषु दॆहिनाम्।
कलौ तु पाप-सम्̣युक्तॆ यः करॊति स लिप्यतॆ॥पञ्च_३.२०६॥
उक्तम्̣ च-
आसनाच् छयनाद् यानात् सम्̣गतॆश् चापि भॊजनात्।
क्ड़्तॆ सञ्चरतॆ पापम्̣ तैल-बिंदुर् इवांभसि॥पञ्च_३.२०७॥
तत् किम्̣ व्ड़्था प्रलपितॆन? गच्छ त्वम्। नॊ चॆच् छापयिष्यामि। अथ गतॆ श्यॆनॆ मूषिकया स मुनिर् अभिहितः-भगवन्! नय माम्̣ स्वाश्रयम्। नॊ चॆद् अंयॊ दुष्ट-पक्षी माम्̣ व्यापादयिष्यति। तद् अहम्̣ तत्रैवाश्रमॆ त्वद्-दत्तान्नाहार-मुष्ट्या कालम्̣ नॆष्यामि।
सॊ पि दाक्षिण्यवान् स-करुणॊ व्यचिंतयत्-कथम्̣ मया मूषिका हस्तॆ ध्ड़्त्वा नॆया जन-हास्य-कारिणी। तद् ऎनाम्̣ कुमारिकाम्̣ क्ड़्त्वा नयामि। ऎवम्̣ सा कंयका क्ड़्ता। तथानुष्ठितॆ कंया-सहितम्̣ मुनिम् अवलॊक्य पत्नी पप्रच्छ-भगवन्! कुत इयम्̣ कंया?
स आह-ऎषा मूषिका श्यॆन-भयाच् छरणार्थिनी कंया-रूपॆण तव ग्ढ़म् आनीता। तत् त्वया यत्नॆन रक्षणीया। भूयॊ प्य् ऎनाम्̣ मूषिकाम्̣ करिष्यामि।
सा प्राह-भगवन्! मैवम्̣ कार्षीः। अस्यास् त्वम्̣ धर्म-पिता। उक्तम्̣ च-
जनिता चॊपनॆता च यस् तु विद्याम्̣ प्रयच्छति।
अन्न-दाता भय-त्राता पञ्चैतॆ पितरः स्म्ड़्ताः॥पञ्च_३.२०८॥
तत् त्वयास्याः प्राण-प्रदत्ता। अपरम्̣ ममाप्य् अपत्यम्̣ नास्ति। तस्माद् ऎषा मम सुता भविष्यति।
तथानुष्ठितॆ सा कंया शुक्ल-पक्ष-चंद्र-कलिकॆव नित्यम्̣ व्ड़्ढिम्̣ प्राप्नॊति। सापि तस्य मुनॆः शुश्रूषाम्̣ कुर्वती सपत्नीकस्य यौवनम् आश्व् अयात्। अथ ताम्̣ यौवनॊन्मुखीम् अवलॊक्य शालंकायनः स्व-पत्नीम् उवाच-प्रियॆ! यौवनॊन्मुखी वर्तत इयम्̣ कंया। अनर्हा स सांप्रतम्̣ मद्-ग्ढ़-वासस्य। उक्तम्̣ च-
अनूढा मंदिरॆ यस्य रजः प्राप्नॊति कंयका।
पतंति पितरस् तस्य स्वर्ग-स्था अपि तैर् गुणैः॥पञ्च_३.२०९॥
वरम्̣ वरयतॆ कंया माता वित्तम्̣ पिता श्रुतम्।
बांधवाः कुलम् इच्छंति मिष्टान्नम् इतरॆ जनाः॥पञ्च_३.२१०॥
तथा च-
यावन् न लज्जतॆ कंया यावत् क्रीडति पाम्̣सुना।
यावत् तिष्ठति गॊ-मार्गॆ तावत् कंयाम्̣ विवाहयॆत्॥पञ्च_३.२११॥
माता चैव पिता चैव ज्यॆष्ठ-भ्राता तथैव च।
त्रयस् तॆ नरकम्̣ यांति द्ड़्ष्ट्वा कंयाम्̣ रजस्वलाम्॥पञ्च_३.२१२॥
कुलम्̣ च शीलम्̣ च सनाथताम्̣
विद्याम्̣ च वित्तम्̣ च वपुर् वयश् च।
ऎतान् गुणान् सप्तान् सप्त परीक्ष्य दॆया
कंया बुधैः शॆषम् अचिंतनीयम्॥पञ्च_३.२१३॥
तद् यद् यस्या रॊचतॆ तद् भगवंतम्̣ आदित्यम् आकार्य तस्मै प्रयच्छामि। उक्तम्̣ च-
अनिष्टः कंयकाया यॊ वरॊ रूपांवितॊ पि यः।
यदि स्यात् तस्य नॊ दॆया कंया श्रॆयॊ भिवाञ्छता॥पञ्च_३.२१४॥
सा प्राह-कॊ दॊषॊ त्र विषयॆ? ऎवम्̣ क्रियताम्।
अथ मुनिना रविर् आहूतः। वॆद-मंत्रामंत्रण-प्रभावात् तत्-क्षणाद् ऎवाभ्युपगम्यादित्यः प्रॊवाच-भगवन्! वद द्रुतम्̣ किम्-अर्थम् आहूतः?
स आह-ऎषा मदीया कंयका तिष्ठति। यद्य् ऎषा त्वाम्̣ व्ड़्णॊति तर्ह्य् उद्वहस्व ताम् इति। ऎवम् उक्त्वा भगवाम्̣स् तस्या दर्शितः। प्रॊवाच-पुत्रि! किम्̣ तव रॊचत ऎष भगवाम्̣स् त्रैलॊक्य-दीपः?
सा प्राह-तात! अतिदहनात्मकॊ यम्। नाहम् ऎनम् अभिलषामि। अस्माद् अपि य उत्क्ड़्ष्टतरः स आहूयताम्।
अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरॊ पि ताम्̣ मूषिकाम्̣ विदित्वा निःस्प्ढ़स् तम् उवाच-भगवन्! अस्ति ममाप्य् अधिकॊ मॆघॊ यॆनाच्छादितस्य मॆ नामाइ न ज्ञायतॆ?
अथ मुनिना मॆघम् अप्य् आहूय कंयाभिहिता-ऎष तॆ रॊचतॆ?
सा प्राह-क्ड़्ष्ण-वर्णॊ यम्̣ जडात्मा च। तद् अस्माद् अंयस्य कस्यचित् प्रधानस्य माम्̣ प्रयच्छ।
अथ मुनिना मॆघॊ पि प्ड़्ष्टः-भॊः! त्वत्तॊ प्य् अधिकः कॊ प्य् अस्ति?
स आह-मत्तॊ प्य् अधिकॊ स्ति वायुः। वायुना हतॊ हम्̣ सहस्रधा यामि।
तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च-पुत्रिकॆ किम् ऎष वायुस् तॆ विवाहाय उत्तमः प्रतिभाति?
सा आह-प्रबलॊ प्य् अयम्̣ चञ्चलः। तद् अभ्यधिकः कश्चिद् आहूयताम्।
मुनिर् आह-भॊ वायॊ! त्वत्तॊ प्य् अधिकॊ स्ति कश्चित्?
स आह-मत्तॊ प्य् अधिकॊ स्ति पर्वतॊ यॆन सम्̣स्तभ्य बलवान् अप्य् अहम्̣ ध्रियॆ।
अथ मुनिः पर्वतम् आहूय कंयाया अदर्शयत्-पुत्रिकॆ! त्वाम् अस्मै प्रयच्छामि?
सा आह-तात! कठिनात्मकॊ यम्̣ स्तब्धश् च। तद् अंयस्मै दॆहि माम्।
अथ स मुनिना प्ड़्ष्टः, यद्-भॊः पर्वत-राज! त्वत्तॊ प्य् अधिकॊ स्ति कश्चित्?
स आह-संति मत्तॊ प्य् अधिका मूषिकाः, यॆ मद्-दॆहम्̣ बलात् सर्वतॊ भॆदयंति।
तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्-पुत्रिकॆ! ऎष तॆ प्रतिभाति मूषक-राजॊ यॆन यथॊचितम् अनुष्ठीयतॆ। सापि तम्̣ द्ड़्ष्ट्वा स्व-जातीय ऎष इति मंयमाना पुलकॊद्भूषित-शरीरा प्रॊवाच-तात! माम्̣ मूषिकाम्̣ क्ड़्त्वास्मै प्रयच्छ यॆन स्वजाति-विहितम्̣ ग्ढ़-धर्मम् अनुतिष्ठामि।
तच् छ्रुत्वा तॆन स्त्री-धर्म-विचक्षणॆन ताम्̣ मूषिकाम्̣ क्ड़्त्वा मूषकाय प्रदत्ता।
---
अतॊ हम्̣ ब्रवीमि-सूर्यम्̣ भर्तारम् उत्स्ड़्ज्य इत्यादि।
अथ रक्ताक्ष-वचनम् अनाद्ड़्त्य तैः स्व-वम्̣श-विनाशाय स स्व-दुर्गम् उपनीतः। नीयमानश् चांतर्-लीनम् अवहस्य स्थिरजीव्य् अचिंतयत्-
हंयताम् इति यॆनॊक्तम्̣ स्वामिनॊ हित-वादिना।
स ऎवैकॊ त्र सर्वॆषाम्̣ नीति-शास्त्रार्थ-तत्त्व-वित्॥पञ्च_३.२१५॥
तद् यदि तस्य वचनम् अचरिष्यंन् ऎतॆ, ततॊ न स्वल्पॊ प्य् अनर्थॊ भविष्यद् ऎतॆषाम्।
अथ दुर्ग-द्वारम्̣ प्राप्यारिमर्दनॊ ब्रवीत्-भॊ भॊ हितैषिणॊ स्य स्थिरजीविनॊ यथा-समीहितम्̣ स्थानम्̣ प्रयच्छत।
तच् च श्रुत्वा स्थिरजीवी व्यचिंतयत्-मया तावद् ऎतॆषाम्̣ वधॊपायश् चिंतनीयः। स मया मध्यस्थॆन न साध्यतॆ। यतॊ मदीयम् इंगितादिकम्̣ विचारयंतस् तॆपि सावधाना भविष्यंति। तद् दुर्ग-द्वारम् अधिश्रितॊ भिप्रॆतम्̣ साधयामि। इति निश्चित्यॊलूक-पतिम् आह-दॆव! युक्तम् इदम्̣ यत् स्वामिना प्रॊक्तम्। परम् अहम् अपि नीतिज्ञस् तॆहितश् च। यद्यप्य् अनुरक्तः शुचिस् तथापि दुर्ग-मध्यॆ आवासॊ नार्हः। तद् अहम्̣ अत्रैव दुर्ग-द्वार-स्थः प्रत्यहम्̣ भवत्-पाद-पद्म-रजः पवित्री-क्ड़्त-तनुः सॆवाम्̣ करिष्यामि।
तथॆति प्रतिपंनॆ प्रतिदिनम् उलूक-पति-सॆवकास् तॆ प्रकामम् आहारम्̣ क्ड़्त्वॊलूक-राजादॆशात् प्रक्ड़्ष्ट-माम्̣साहारम्̣ स्थिरजीविनॆ प्रयच्छंति। अथ कतिपयैर् ऎवाहॊभिर् मयूर इव स बलवान् सम्̣व्ड़्त्तः। अथ रक्ताक्षः स्थिरजीविनम्̣ पॊष्यमाणम्̣ द्ड़्ष्ट्वा स-विस्मयॊ मंत्रि-जनम्̣ राजानम्̣ च प्रत्य् आह-अहॊ मूर्खॊ यम्̣ मंत्रि-जनॊ भवाम्̣श् चॆत्य् ऎवम् अहम् अवगच्छामि। उक्तम्̣ च-
पूर्वम्̣ तावद् अहम्̣ मूर्खॊ द्वितीयः पशु-बंधकः।
ततॊ राजा च मंत्री च सर्वम्̣ वै मूर्ख-मंडलम्॥पञ्च_३.२१६॥
तॆ प्राहुः-कथम् ऎतत्?
रक्ताक्षः कथयति-
कथा १३ स्वर्ण-ष्ठीवी-सिंधुक-पक्षी-कथा
अस्ति कस्मिम्̣श्चित् पर्वतैक-दॆशॆ महान् व्ड़्क्षः। तत्र च सिंधुक-नामा कॊ पि पक्षी प्रतिवसति स्म। तस्य पुरीषॆ सुवर्णम् उत्पद्यतॆ। अथ कदाचित् तम् उद्दिश्य व्याधः कॊ पि समाययौ। स च पक्षी तद्-अग्रत ऎव पुरीषम् उत्ससर्ज। अथ पात-सम-कालम् ऎव तत्-सुवर्णीभूतम्̣ द्ड़्ष्ट्वा व्याधॊ विस्मयम् अगमत्-अहॊ मम शिशु-कालाद् आरभ्य शकुनि-बंध-व्यसनिनॊ शीति-वर्षाणि समभूवन्,न च कदाचित् पक्षि-पुरीषॆ सुवर्णम्̣ द्ड़्ष्टम् इति विचिंत्य तत्र व्ड़्क्षॆ पाशम्̣ बबंध। अथासाव् अपि पक्षी मूर्खस् तत्रैव विश्वस्त-चित्तॊ यथा-पूर्वम् उपविष्टस् तत्-कालम् ऎव पाशॆन बढः। व्याधस् तु तम्̣ पाशाद् उन्मुच्य पञ्जरकॆ सम्̣स्थाप्य निजावासम्̣ नीतवान्। अथ चिंतयामास-किम् अनॆन सापायॆन पक्षिणाहम्̣ करिष्यामि? यदि कदाचित् कॊ प्य् अमुम् ईद्ड़्शम्̣ ज्ञात्वा राज्ञॆ निवॆदयिष्यति तन् नूनम्̣ प्राण-सम्̣शयॊ मॆ भवॆत्। अतः स्वयम् ऎव पक्षिणम्̣ राज्ञॆ निवॆदयामि। इति विचार्य तथैवानुष्ठितवान्।
अथ राजापि तम्̣ पक्षिणम्̣ द्ड़्ष्ट्वा विकसित-नयन-वदन-कमलः पराम्̣ तुष्टिम् उपगतः। प्राह चैवम्̣-हम्̣हॊ रक्षा-पुरुषाः! ऎनम्̣ पक्षिणम्̣ यत्नॆन रक्षत। अशन-पानादिकम्̣ चास्य यथॆच्छम्̣ प्रयच्छत।
अथ मंत्रिणाभिहितम्-किम् अनॆनाश्रढॆय-व्याध-वचन-मात्र-परिग्ढ़ीतॆनांडजॆन? किम्̣ कदाचित् पक्षी-पुरीषॆ सुवर्णम्̣ संभवति? तन् मुच्यताम्̣ पञ्जर-बंधनाद् अयम्̣ पक्षी। इति मंत्रि-वचनाद् राज्ञा मॊचितॊ सौ पक्ष्य् उन्नत-द्वार-तॊरणॆ समुपविश्य सुवर्ण-मयीम्̣ विष्ठाम्̣ विधाय-पूर्वम्̣ तावद् अहम्̣ मूर्खः इति श्लॊकम्̣ पठित्वा यथा-सुखम् आकाश-मार्गॆण प्रायात्।
---
अतॊ हम्̣ ब्रवीमि-पूर्वम्̣ तावद् अहम्̣ मूर्खः इति।
अथ तॆ पुनर् अपि प्रतिकूल-दैवतया हितम् अपि रक्ताक्ष-वचनम् अनाद्ड़्त्य भूयस् तम्̣ प्रभूत-माम्̣सादि-विविधाहारॆण पॊषयामासुः। अथ रक्ताक्षः स्व-वर्गम् आहूय रहः प्रॊवाच-अहॊ! ऎतावद् ऎवास्मद्-भूपतॆः कुशलम्̣ दुर्गम्̣ च। तद् उपदिष्टम्̣ मया यत् कुल-क्रमागतः सचिवॊ भिधत्तॆ। तद् वयम् अंयत् पर्वत-दुर्गम्̣ संप्रति समाश्रयामः। उक्तम्̣ च यतः-
अनागतम्̣ यः कुरुतॆ स शॊभतॆ
स शॊचतॆ यॊ न करॊत्य् अनागतम्।
वनॆ वसंन् ऎव जराम् उपागतॊ
बिलस्य वाचा न कदापि हि श्रुता॥पञ्च_३.२१७॥
तॆ प्रॊचुः-कथम् ऎतत्?
रक्ताक्षः कथयति-
कथा १४ खरनखर-सिम्̣-कथा
कस्मिम्̣श्चिद् वनॊद्दॆशॆ खरनखरॊ नाम सिम्̣हः प्रतिवसति स्म। स कदाचिद् इतश् चॆतश् च परिभ्रमन् क्षुत्क्षाम-कंठॊ न किञ्चिद् अपि सत्त्वम् आससाद। ततश् चास्तम् अनसमयॆ महतीम्̣ गिरि-गुहाम् आसाद्य प्रविष्टश् चिंतयामास-नूनम् ऎतस्याम्̣ गुहायाम्̣ रात्रौ कॆनापि सत्त्वॆनागंतव्यम्। तन् निभ्ड़्तॊ भूत्वा तिष्ठामि।
ऎतस्मिंन् अंतरॆ तत्-स्वामी दधिपुच्छॊ नाम श्ड़्गालः समायातः। स च यावत् पश्यति तावत् सिम्̣ह-पद-पढतिर् गुहायाम्̣ प्रविष्टः, न च निष्क्रांता इति द्ड़्ष्टवान्। ततश् चाचिंतयत्-अहॊ विनष्टॊ स्मि, नूनम् अस्यांतर्गतॆन सिम्̣हॆन भाव्यम्। तत् किम्̣ करॊमि? कथम्̣ ज्ञास्यामि? ऎवम्̣ विचिंत्य द्वारस्थः फूत्कर्तुम् आरब्धः-अहॊ बिल! अहॊ बिल! इत्य् उक्त्वा तूष्णीम्̣भूय भूयॊ पि तथैव प्रत्यभाषत-भॊः! किम्̣ न स्मरसि यन् मया त्वया सह समयः क्ड़्तॊ स्ति? यन् मया बाह्यात् समागतॆन त्वम्̣ वक्तव्यः, त्वया चाहम् आकरणीयः इति। तद् यदि माम्̣ नाह्वयसि ततॊ हम्̣ द्वितीयम्̣ बिलम्̣ यास्यामि।
अथ तच् छ्रुत्वा सिम्̣हश् चिंतितवान्-नूनम् ऎषा गुहास्य समागतस्य सदा समाह्वानम्̣ करॊति। परम् अद्य मद्-भयान् न किम्̣चिद् ब्रूतॆ। अथवा साध्व् इदम् उच्यतॆ-
भय-संत्रस्त-मनसाम्̣ हस्त-पादादिकाः क्रियाः।
प्रवर्तंतॆ न वाणी च वॆपथुश् चाधिकॊ भवॆत्॥पञ्च_३.२१८॥
तद् अहम् अस्याह्वानम्̣ करॊमि यॆन तद्-अनुसारॆण प्रविष्टॊ यम्̣ मॆ भॊज्यताम्̣ यास्यति। ऎवम्̣ संप्रधार्य सिम्̣हस् तस्याह्वानम् अकरॊत्। अथ सिम्̣ह-शब्दॆन सा गुहा प्रतिरव-संपूर्णा अंयान् अपि दूर-स्थान् अरण्य-जीवाम्̣स् त्रासयामास। श्ड़्गालॊ पि पलायमान इमम्̣ श्लॊकम् अपठत्-अनागतम्̣ यः कुरुतॆ स शॊभतॆ इत्य् आदि।
तद् ऎवम्̣ मत्वा युष्माभिर् मया सह गंतव्यम् इति। ऎवम् अभिधायात्मानुयायि-परिवारानुगतॊ दूर-दॆशांतरम्̣ रक्ताक्षॊ जगाम।
अथ रक्ताक्षॆ गतॆ स्थिरजीव्य् अतिह्ड़्ष्ट-मना व्यचिंतयत्-अहॊ! कल्याणम् अस्माकम् उपस्थितम्, यद् रक्ताम्̣शॊ गतः स दीर्घदर्शी ऎतॆ च मूढ-मनसः। ततॊ मम सुख-घात्याः सञ्जाताः। उक्तम्̣ च यतः-
न दीर्घ-दर्शिनॊ यस्य मंत्रिणः स्युर् महीपतॆः।
क्रमायाता ध्रुवम्̣ तस्य न चिरात् स्यात् परिक्षयः॥पञ्च_३.२१९॥
अथवा साध्व् इदम् उच्यतॆ-
मंत्रि-रूपा हि रिपवः संभाव्यास् तॆ विचक्षणैः।
यॆ संतम्̣ नयम् उत्स्ड़्ज्य सॆवंतॆ प्रतिलॊमतः॥पञ्च_३.२२०॥
ऎवम्̣ विचिंत्य स्व-कुलाय ऎकैकाम्̣ वन-काष्ठिकाम्̣ गुहा-प्रदीपनार्थम्̣ दिनॆ दिनॆ प्रक्षिपति। न च तॆ मूर्खा उलूका विजानंति, यद् ऎष कुलायम् अस्मद्-दाहाय व्ड़्ढिम्̣ नयति। अथवा साध्व् इदम् उच्यतॆ-
अमित्रम्̣ कुरुतॆ मित्रम्̣ मित्रम्̣ द्वॆष्टि हिनस्ति च।
शुभम्̣ वॆत्त्य् अशुभम्̣ पापम्̣ भद्रम्̣ दैव-हतॊ नरः॥पञ्च_३.२२१॥
अथ कुलाय-व्याजॆन दुर्ग-द्वारॆ क्ड़्तॆ काष्ठ-निचयॆ, सञ्जातॆ सूर्यॊदयॆ, अंधताम्̣ प्राप्तॆषूलूकॆषु सत्सु स्थिरजीवी शीघ्रम् ड़्ष्यमूकम्̣ गत्वा मॆघवर्णम् आह-स्वामिन्! दाह-साध्या क्ड़्ता रिपु-गुहाः। तत् सपरिवारः समॆत्यैकैका वन-काष्ठिकाम्̣ ज्वलंती ग्ढ़ीत्वा गुहा-द्वारॆस्मत्-कुलायॆ प्रक्षिप यॆन सर्वॆ शत्रवः कुंभीपाक-नरक-प्रायॆण दुःखॆन म्रियंतॆ।
तच् छ्रुत्वा प्रह्ड़्ष्टॊ मॆघवर्ण आह-तात! कथयात्म-व्ड़्त्तांतम्। चिराद् अद्य द्ड़्ष्टॊ सि।
स आह-वत्स! नायम्̣ कथनस्य कालः। यतः कदाचित् तस्य रिपॊ कश्चित् प्रणिधिर् ममॆहागमनम्̣ निवॆदयिष्यति। यज् ज्ञानाद् अंधॊ अंयत्रापसरणम्̣ करिष्यति। तत् त्वर्यताम्। उक्तम्̣ च-
शीघ्र-क्ड़्त्यॆषु कार्यॆषु विलंबयति यॊ नरः।
तत् क्ड़्त्यम्̣ दॆवतास् तस्य कॊपाद् विघ्नंत्य् असम्̣शयम्॥पञ्च_३.२२२॥
तथा च-
यस्य यस्य हि कार्यस्य फलितस्य विशॆषतः।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तत्-फलम्॥पञ्च_३.२२३॥
तद्-गुहायाम् आयातस्य तॆ हत-शत्रॊः सर्वम्̣ सविस्तरम्̣ निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनम् आकर्ण्य स-परिजन ऎकैकाम्̣ ज्वलंतीम्̣ वन-काष्ठिकाम्̣ चञ्च्व्-अग्रॆण ग्ढ़ीत्वा तद्-गुहा-द्वारम्̣ प्राप्य स्थिरजीवि-कुलायॆ प्राक्षिपत्। ततः सर्वॆ तॆ दिवांधा रक्ताक्ष-वाक्यानि स्मरंतॊ द्वारस्याव्ड़्तत्वाद् अनिःसरंतॊ गुहा-मध्यॆ कुंभीपाक-अंयायम् आपन्ना म्ड़्ताश् च। ऎवम्̣ शत्रून् निःशॆषताम्̣ नीत्वा भूयॊ पि मॆघवर्णस् तद् ऎव अंयग्रॊध-पादप-दुर्गम्̣ जगाम। ततः सिम्̣हासन-स्थॊ भूत्वा सभा-मध्यॆ प्रमुदित-मनाः स्थिरजीविनम् अप्ड़्च्छत्-तात! कथम्̣ त्वया शत्रु-मध्यॆ गतॆन ऎतावत्-पर्यंतम्̣ कालॊ नीतः? तद् अत्र कौतुकम् अस्माकम्̣ वर्ततॆ, तत् कथ्यताम्। यतः-
वर-मग्नौ प्रदीप्तॆ तु प्रपातः पुण्य-कर्मणाम्।
न चारिजन-सम्̣सर्गॊ मुहूर्तम् अपि सॆवितः॥पञ्च_३.२२४॥
तद् आकर्ण्य स्थिरजीव्य् आह-भद्र! आगामि-फल-वाञ्छया कष्टम् अपि सॆवकॊ न जानाति। उक्तम्̣ च यतः-
कार्यस्यापॆक्षया भुक्तम्̣ विषम् अप्य् अम्ड़्तायतॆ।
सर्वॆषाम्̣ प्राणिनाम्̣ यत्र नात्र कार्या विचारणा॥पञ्च_३.२२५॥
उपनत-भयॆ यॊ यॊ मार्गॊ हितार्थ-करॊ भवॆत्-
स स निपुणया बुढ्या सॆव्यॊ महान् क्ड़्पणॊ पि वा।
करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ
वलय-रचितौ स्त्रीवद् बाहू क्ड़्तौ न किरीटिना॥पञ्च_३.२२६॥
शक्तॆनापि सता जनॆन विदुषा कालांतरापॆक्षिणा
वस्तव्यम्̣ खलु वाक्य-वज्र-विषमॆ क्षुद्रॆपि पापॆ जनॆ।
दर्वी-व्यग्र-करॆण धूम-मलिनॆनायास-युक्तॆ च
भीमॆनातिबलॆन मत्स्य-भवनॆ किम्̣ नॊषितम्̣ सूदवत्॥पञ्च_३.२२७॥
यद् वा तद् वा विषम-पतितः साधु वा गर्हितम्̣ वा
कालापॆक्षी ह्ड़्दय-निहितम्̣ बुढिमान् कर्म कुर्यात्।
किम्̣ गांडीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर्
नासील् लीला-नटन-विलसन् मॆखली सव्यसाची॥पञ्च_३.२२८॥
सिढिम्̣ प्रार्थयता जनॆन विदुषा तॆजॊ निग्ढ़्य स्वकम्̣
सत्त्वॊत्साहवतापि दैव-विधिषु स्थैर्यम्̣ प्रकार्य क्रमात्।
दॆवॆंद्र-द्रविणॆश्वरांतक-समैर् अप्य् अंवितॊ भ्रात्ड़्भिः
किम्̣ क्लिष्टः सुचिरम्̣ विराट-भवनॆ श्रीमान् न धर्मात्मजः॥पञ्च_३.२२९॥
रूपाभिजन-संपंनॊ माद्री-पुत्रौ बलांवितौ।
गॊकर्म-रक्षा-व्यापारॆ विराट-प्रॆष्यताम्̣ गतौ॥पञ्च_३.२३०॥
रूपॆणाप्रतिमॆन यौवन-गुणैः श्रॆष्ठॆ कुलॆ जन्मना
कांत्या श्रीर् इव यात्र सापि विदशाम्̣ काल-क्रमाद् आगता।
सैरंध्रीति स-गर्वितम्̣ युवतिभिः साक्षॆपम् आख्यातया
द्रौपद्या ननु मत्स्य-राज-भवनॆ ध्ड़्ष्टम्̣ न किम्̣ चंदनम्॥पञ्च_३.२३१॥
मॆघवर्ण आह-तात! असि-धारा-व्रतम् इदम्̣ मंयॆ यद् अरिणा सह सम्̣वासः।
सॊ ब्रवीत्-दॆव! ऎवम् ऎतत्। परम्̣ न ताद्ड़्ङ्-मूर्ख-समागमः क्वापि मया द्ड़्ष्टः। न च महाप्रज्ञम् अनॆक-शास्त्रॆष्व् अप्रतिम-बुढिम्̣ रक्ताक्षम्̣ विना धीमान्। यत्-कारणम्̣ तॆन मदीयम्̣ यथावस्थितम्̣ चित्तम्̣ ज्ञातम्। यॆ पुनर् अंयॆ मंत्रिणस् तॆ महा-मूर्खा मंत्रि-मात्र-व्यपदॆशॊपजीविनॊ तत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम्। यतः-
अरितॊ भ्यागतॊ भ्ड़्त्यॊ दुष्टस् तत्-संग-तत्-परः।
अपसर्प-सधर्मत्वान् नित्यॊद्वॆगी च दूषितः॥पञ्च_३.२३२॥
आसनॆ शयनॆ यानॆ पान-भॊजन-वस्तुषु।
द्ड़्ष्ट्वांतरम्̣ प्रमत्तॆषु प्रहरंत्य् अरयॊ रिषु॥पञ्च_३.२३३॥
तस्मात् सर्व-प्रयत्नॆन त्रिवर्ग-निलयम्̣ बुधः।
आत्मानम् आद्ड़्तॊ रक्षॆत् प्रमादाद् धि विनश्यति॥पञ्च_३.२३४॥
साधु चॆदम् उच्यतॆ-
संतापयंति कम् अपथ्य-भुजम्̣ न रॊगा
दुर्मंत्रिणम्̣ कम् उपयांति न नीति-दॊषाः।
कम्̣ श्रीर् न दर्पयति कम्̣ न निहंति म्ड़्त्युः
कम्̣ स्वीक्ड़्ता न विषया परिपीडयंति॥पञ्च_३.२३५॥
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः।
विद्या-फलम्̣ व्यसनिनः क्ड़्पणस्य सौख्यम्̣
राज्यम्̣ प्रमत्त-सचिवस्य नराधिपस्य॥पञ्च_३.२३६॥
तद् राजन्! असि-धारा-व्रतम्̣ मयाचरितम् अरितम् अरि-सम्̣सर्गाद् इति यद् भवतॊक्तम्̣, तन् मया साक्षाद् ऎवानुभूतम्। उक्तम्̣ च-
अपमानम्̣ पुरस्क्ड़्त्य मानम्̣ क्ड़्त्वा तु प्ड़्ष्ठतः।
स्वार्थम् अभ्युढरॆत् प्राज्ञः कार्य-ध्वम्̣सॊ हि मूर्खता॥पञ्च_३.२३७॥
स्कंधॆनापि वहॆच् छत्रुम्̣ कालम् आसाद्य बुढिमान्।
महता क्ड़्ष्ण-सर्पॆण मंडूका बहवॊ हताः॥पञ्च_३.२३८॥
मॆघवर्ण आह-कथम् ऎतत्?
स्थिरजीवी कथयति-
कथा १५ मंदविष-सर्प-कथा
अस्ति वरुणाद्रि-समीप ऎकस्मिन् प्रदॆशॆ परिणत-वया मंद-विषॊ नाम क्ड़्ष्ण-सर्पः। स ऎवम्̣ चित्तॆ सञ्चिंतितवान्-कथम्̣ नाम मया सुखॊपाय-व्ड़्त्त्या वर्तितव्यम् इति। ततॊ बहु-मंडूकम्̣ ह्रदम् उपगम्य ध्ड़्ति-परीतम् इवात्मानम्̣ दर्शितवान्।
अथ तथा स्थितॆ सौदक-प्रांत-गतॆनैकॆन मंडूकॆन प्ड़्ष्टः-माम! किम् अद्य यथा-पूर्वम् आहारार्थम्̣ न विहरसि।
सॊ ब्रवीत्-भद्र! कुतॊ मॆ मंद-भाग्यस्याहाराभिलाषः? यत् कारणम् अद्य रात्रौ प्रदॊष ऎव मयाहारार्थम्̣ विहरमाणॆन द्ड़्ष्ट ऎकॊ मंडूकः। तद्-ग्रहणार्थम्̣ मया क्रमः सज्जितः। सॊ पि माम्̣ द्ड़्ष्ट्वा म्ड़्त्यु-भयॆन स्वाध्याय-प्रसक्तानाम्̣ ब्राह्मणानाम् अंतरम् अपक्रांतॊ न विभावितॊ मया क्वापि गतः। तत्-साद्ड़्श्य-मॊहित-चित्तॆन मया कस्यचिद् ब्राह्मणस्य सूनॊर् ह्रद-तट-जलांतः-स्थॊ अंगुष्ठॊ दष्टः। ततॊ सौ सपदि पञ्चत्वम् उपागतः।
अथ तस्य पित्रा दुःखितॆनाहम्̣ शप्तॊ यथा-दुरात्मन्! त्वया निरपराधॊ मत्-सुतॊ दष्टः। तद् अनॆन दॊषॆण त्वम्̣ मंडूकानाम्̣ वाहनम्̣ भविष्यसि, तत्-प्रसाद-लब्ध-जीविकया वर्तिष्यॆ इति। ततॊ हम्̣ युष्माकम्̣ वाहनार्थम् आगतॊ स्मि।
तॆन च सर्व-मंडूकानाम् इदम् आवॆदितम्। ततस् तैः प्रह्ड़्ष्ट-मनॊभिः सर्वैर् ऎव गत्वा जल-पाद-नाम्नॊ दर्दुर-राजस्य विज्ञप्तम्। अथासाव् अपि मंत्रि-परिव्ड़्तॊ त्यद्भुतम् इदम् इति मंयमानॊ स-संभ्रमम्̣ ह्रदाद् उत्तीर्य मंद-विषस्य फणिनः फणा-प्रदॆशम् अधिरूढः। शॆषा अपि यथा-ज्यॆष्ठम्̣ तत्-प्ड़्ष्ठॊपरि समारुरुहुः। किम्̣ बहुना, उपरित-स्थानम् अप्राप्तवंतस् तस्यानुपदम्̣ धावंति। मंदविषॊ पि तॆषाम्̣ तुष्ट्य्-अर्थम् अनॆक-प्रकारान् गति-विशॆषान् अदर्शयत्। अथ जलपादॊ लब्ध-सुखस् तम् आह-
न तथा करिणा यानम्̣ तुरगॆण रथॆन वा।
नर-यानॆन वा यानम्̣ यथा मंदविषॆण मॆ॥पञ्च_३.२३९॥
अथांयॆद्युर् मंद-विषश् छद्मना मंदम्̣ मंदम्̣ विसर्पति। तच् च द्ड़्ष्ट्वा जलपादॊ ब्रवीत्-भद्र! मंदविष! यथा-पूर्वम्̣ किम् अद्य साधु नॊह्यतॆ?
मंदविषॊ ब्रवीत्-दॆव अद्याहार-वैकल्यान् न मॆ वॊढुम्̣ शक्तिर् अस्ति।
अथासाव् अब्रवीत्-भद्र! भक्षय क्षुद्र-मंडूकान्।
तच् छ्रुत्वा प्रहर्षित-सर्व-गात्रॊ मंदविषः स-संभ्रमम् अब्रवीत्-ममायम् ऎव विप्र-शापॊ स्ति। तत् तवानॆनानुज्ञा-वचनॆन प्रीतॊ स्मि।
ततॊ सौ नैरंतर्यॆण मंडूकान् भक्षयन् कतिपयैर् ऎवाहॊभिर् बलवान् सम्̣व्ड़्त्तः। प्रह्ड़्ष्टश् चांतर्-लीनम् अवहस्यॆदम् अब्रवीत्-
मंडूका विविधा ह्य् ऎतॆ छल-पूर्वॊपसाधिताः।
कियंतम्̣ कालम् अक्षीणा भवॆयुः खादिता मम॥पञ्च_३.२४०॥
जल-पादॊ पि मंदविषॆण क्ड़्त-कवच-नव्यामॊहित-चित्तः किम् अपि नावबुध्यतॆ। अत्रांतरॆंयॊ महाकायः क्ड़्ष्ण-सर्पस् तम् उद्दॆशम्̣ समायातः। तम्̣ च मंडूकैर् वाह्यमानम्̣ द्ड़्ष्ट्वा विस्मय-गतम्। आह च-वयस्य! यद् अस्माकम् अशनम्̣ तैः कथम्̣ वाह्यसॆ। विरुढम् ऎतत्।
मंदविषॊ ब्रवीत्-
सर्वम् ऎतद् विजानामि यथा वाह्यॊ स्मि दर्दुरैः।
किञ्चित् कालम्̣ प्रतीक्षॆहम्̣ घ्ड़्तांधॊ ब्राह्मणॊ यथा॥पञ्च_३.२४१॥
सॊ ब्रवीत्-कथम् ऎतत्?
मंदविषः कथयति-
कथा १६ घ्ड़्तांध-ब्राह्मण-कथा
अस्ति कस्मिम्̣श्चिद् अधिष्ठानॆ यज्ञदत्तॊ नाम ब्राह्मणः। तस्य भार्या पुम्̣श्चल्य् अंयासक्त-मना अजस्रम्̣ विटायस-खंड-घ्ड़्तान् घ्ड़्त-पूरान् क्ड़्त्वा भर्तुश् चौरिकया प्रयच्छति। अथ कदाचिद् भर्ता द्ड़्ष्ट्वाब्रवीत्-भद्रॆ! किम् ऎतत् परिपच्यतॆ? कुत्र वाजस्रम्̣ नयसीदम्? तत् कथय सत्यम्।
सा चॊत्पन्न-प्रतिभा क्ड़्तक-वचनैर् भर्तारम् अब्रवीत्-अस्त्य् अत्र नातिदूरॆ भगवत्या दॆव्या आयतनम्। तत्राहम् उपॊषिता सती बलिम्̣ भक्ष्य-विशॆषाम्̣श् चापूर्वान् नयामि।
अथ तत् पश्यता ग्ढ़ीत्वा तत् सकलम्̣ दॆव्यायतनाभिमुखी प्रतस्थॆ। यत् कारणम्̣ दॆव्या निवॆदितॆनानॆन मदीयॊ भर्तैवम्̣ मम्̣स्यतॆ यत् मम ब्राह्मणी भगवत्याः क्ड़्तॆ नद्याम् अवतीर्य यावत् स्नानम्̣ करॊति तावत् तद् भर्तापि मार्गांतरॆणागत्य दॆव्याः प्ड़्ष्ठतॊ द्ड़्श्यॊ वतस्थॆ।
अथ सा ब्राह्मणी स्नात्वा दॆव्य्-आयतनम् आगत्य स्नानानुलॆपन-माल्य-धूप-बलि-क्रियादिकम्̣ क्ड़्त्वा दॆवीम्̣ प्रणम्य व्यजिज्ञपत्-भगवति! कॆन प्रकारॆण मम भर्तांधॊ भविष्यति?
तच् छ्रुत्वा स्वर-भॆदॆन दॆवी-प्ड़्ष्ठ-स्थितॊ ब्राह्मणॊ जगाद-यदि त्वम् अजस्रम्̣ घ्ड़्त-पूरादि-भक्ष्यम्̣ तस्मै भर्त्रॆ प्रयच्छसि, ततः शीघ्रम् अंधॊ भविष्यति।
सा तु बंधकी क्ड़्तक-वचन-वञ्चित-मानसा तस्मै ब्राह्मणाय तद् ऎव नित्यम्̣ प्रददौ। अथांयॆद्युर् ब्राह्मणॆनाभिहितम्-भद्रॆ, नाहम्̣ सुतराम्̣ पश्यामि।
तच् छ्रुत्वा चिंतितम् अनया-दॆव्याः प्रसादॊ यम्̣ प्राप्त इति। अथ तस्या ह्ड़्दय-वल्लभॊ विटस् तत्-सकाशम्-अंधीभूतॊ यम्̣ ब्राह्मणः किम्̣ मम करिष्यतीति निःशंकम्̣ प्रतिदिनम् अभ्यॆति। अथांयॆद्युस् तम्̣ प्रविशंतम् अभ्याश-गतम्̣ द्ड़्ष्ट्वा कॆशैर् ग्ढ़ीत्वा लगुड-पार्ष्णि-प्रभ्ड़्ति-प्रहारैस् तावद् अताडयत् यावद् असौ पञ्चत्वम् आप। ताम् अपि पुष्ट-पत्नीम्̣ विच्छन्न-नासिकाम्̣ क्ड़्त्वा विससर्ज।
---
अतॊ हम्̣ ब्रवीमि-स्कंधॆनापि वहॆच् छत्रुम् (२३८) इत्य् आदि।
अथ राजन्! यथा मंदविषॆण बुढि-बलॆन मंडूका निहतास् तथा मयापि सर्वॆ वैरिणः। साधु चॆदम् उच्यतॆ-
वनॆ प्रज्वलितॊ वह्निर् दहन् मूलानि रक्षति।
समूलॊन्मूलनम्̣ कुर्याद् वायुर् यॊ म्ड़्दु-शीतलः॥पञ्च_३.२४२॥
मॆघवर्ण आह-तात! सत्यम् ऎवैतत्। यॆ महात्मानॊ भवंति तॆ महा-सत्त्वा आपद्-गता अपि प्रारब्धम्̣ न त्यजंति। उक्तम्̣ च यतः-
महत्त्वम् ऎतन् महताम्̣ नयालंकार-धारिणाम्।
न मुञ्चंति यद् आरब्धम्̣ क्ड़्च्छ्रॆपि व्यसनॊदयॆ॥पञ्च_३.२४३॥
तथा च-
प्रारभ्यतॆ न खलु विघ्न-भयॆन नीचैः
प्रारभ्य विघ्न-विहता विरमंति मध्याः।
विघ्नैः सहस्र-गुणितैर् अपि हंयमानाः
प्रारब्धम् उत्तम-गुणा न परित्यजंति॥पञ्च_३.२४४॥
तत् क्ड़्तम्̣ निष्कंटकम्̣ मम राज्यम्̣ शत्रून् निःशॆषताम्̣ नयता त्वया। अथवा युक्तम् ऎतन् नय-वॆदिनाम्। उक्तम्̣ च यतः-
ड़्ण-शॆषम्̣ चाग्नि-शॆषम्̣ च शत्रु-शॆषम्̣ तथैव च।
व्याधि-शॆषम्̣ च निःशॆषम्̣ क्ड़्त्वा प्राज्ञॊ न सीदति॥पञ्च_३.२४५॥
सॊ ब्रवीत्-दॆव! भाग्यवान् त्वम् ऎवासि, यस्यारब्धम्̣ सर्वम् ऎव सम्̣सिढ्यति। तन् न कॆवलम्̣ शौर्यम्̣ क्ड़्त्यम्̣ साधयति, किंतु प्रज्ञया यत् क्रियतॆ तद् ऎव विजयाय भवति। उक्तम्̣ च-
शस्त्रैर् हता न हि हता रिपवॊ भवंति
प्रज्ञा-हतास् तु रिपवः सुहता भवंति।
शस्तम्̣ निहंति पुरुषस्य शरीरम् ऎकम्̣
प्रज्ञा कुलम्̣ च विभवश् च यशश् च हंति॥पञ्च_३.२४६॥
तद् ऎवम्̣ प्रज्ञा-पुरुषकाराभ्याम्̣ युक्तस्यायत्नॆन कार्य-सिढयः संभवंति। उक्तम्̣ च-
प्रसरति मतिः कार्यारंभॆ द्ड़्ढीभवति स्म्ड़्तिः
स्वयम् उपनयंन् अर्थान् मंत्रॊ न गच्छति विप्लवम्।
स्फुरति सफलस् तर्कश् चित्तम्̣ समुन्नतिम् अश्नुतॆ
भवति च रतिः श्लाघ्यॆ क्ड़्त्यॆ नरस्य भविष्यतः॥पञ्च_३.२४७॥
तथा च नय-त्याग-शौर्य-संपंनॆ पुरुषॆ राज्यम् इति। उक्तम्̣ च-
त्यागिनि शूरॆ विदुषि च सम्̣सर्ग-रुचिर् जनॊ गुणी भवति।
गुणवति धनम्̣ धनाच् छ्रीः श्रीमत्य् आज्ञा ततॊ राज्यम्॥पञ्च_३.२४८॥
मॆघवर्ण आह-नूनम्̣ सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुक्ड़्त्यॆनानुप्रविश्यारि-मर्दनः सपरिजनॊ निःशॆषितः।
स्थिरजीव्य् आह-
तीक्ष्णॊपाय-प्राप्ति-गम्यॊ पि यॊ र्थस्
तस्याप्य् आदौ सम्̣श्रयः साधु युक्तः।
उत्तुंगाग्रः सार-भूतॊ वनानाम्̣
मांयाभ्यर्च्य च्छिद्यतॆ पादपॆंद्रः॥पञ्च_३.२४९॥
अथवा स्वामिन्! किम्̣ तॆनाभिहितॆन? यद् अनंतर-जालॆ क्रिया-रहितम् असुख-साध्यम्̣ वा भवति। साधु चॆदम् उच्यतॆ-
अनिश्चितैर् अध्यवसाय-भीरुभिर्
यथॆष्ट-सम्̣लाप-रति-प्रयॊजनैः।
फलॆ विसम्̣वादम् उपागता गिरः
प्रयांति लॊकॆ परिहास-वस्तुताम्॥पञ्च_३.२५०॥
न च लघुष्व् अपि कर्तव्यॆषु धीमद्भिर् अनादरः कर्तव्यः। यतः-
शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम्
अनादरः क इति क्ड़्त्यम् उपॆक्षमाणाः।
कॆचित् प्रमत्त-मनसः परिताप-दुःखम्
आपत्-प्रसंग-सुलभम्̣ पुरुषा प्रयांति॥पञ्च_३.२५१॥
तद् अद्य जितारॆर् मद्-विभॊर् यथा-पूर्वम्̣ निद्रा-लाभॊ भविष्यति। उच्यतॆ चैतत्-
निःसर्पॆ बढ-सर्पॆ वा भवनॆ सुष्यतॆ सुखम्।
सदा द्ड़्ष्ट-भुजंगॆ तु निद्रा दुःखॆन लभ्यतॆ॥पञ्च_३.२५२॥
तथा च-
विस्तीर्ण-व्यवसाय-साध्य-महताम्̣ स्निघ्दॊपयुक्ताशिषाम्̣
कार्याणाम्̣ नय-साहसॊन्नति-मताम् इच्छापद्-आरॊहिणाम्।
मानॊत्सॆक-पराक्रम-व्यसनिनः पारम्̣ न यावद्-गताः
सामर्षॆ ह्ड़्दयॆवकाश-विषया तावत् कथम्̣ निर्व्ड़्तिः॥पञ्च_३.२५३॥
तद् अवसित-कार्यारंभस्य विश्राम्यतीव मॆ ह्ड़्दयम्। तद् इदम् अधुना निहत-कंटकम्̣ राज्यम्̣ प्रजा-पालन-तत्परॊ भूत्वा पुत्र-पौत्रादि-क्रमॆणाचल-च्छत्रासन-श्रीः चिरम्̣ भुंक्ष्व। अपि च-
प्रजा न रञ्जयॆद् यस् तु राजा रक्षादिभिर् गुणैः।
अजागल-स्तनस्यॆव तस्य राज्यम्̣ निरर्थकम्॥पञ्च_३.२५४॥
गुणॆषु रागॊ व्यसनॆष्व् अनादरॊ
रतिः सुभ्ड़्त्यॆषु च यस्य भूपतॆः।
चिरम्̣ स भुंक्तॆ चल-चामराम्̣शुकाम्̣
सितातपत्राभरणाम्̣ अंड़्प-श्रियम्॥पञ्च_३.२५५॥
न च त्वया प्राप्त-राज्यॊ हम् इति मत्वा श्री-मदॆनात्मा व्यसयितव्यः। यत् कारणम्-चला हि राज्ञॊ विभूतयः वम्̣शारॊहणवद् राज्य-लक्ष्मी-दुरारॊहा, क्षण-विनिपात-रता, प्रयत्न-शतैर् अपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्य् अंतॆ विप्रलंभिनी, वानर-जातिर् इव विद्रुतानॆक-चित्ता, पद्म-पत्रम् इवाघटित-सम्̣श्लॆषा, पवन-गतिर् इवातिचपला, अनार्य-संगतिर् इवास्थिरा, आशीविष इव दुरुपचारा, संध्याभ्र-लॆखॆव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भंगुरा, शरीर-प्रक्ड़्तिर् इव क्ड़्तघ्ना, स्वप्न-लब्ध-द्रव्य-राशिर् इव क्षण-द्ड़्ष्ट-नष्टा। अपि च-
यदैव राज्यॆ क्रियतॆभिषॆकस्
तदैव बुढिर् व्यसनॆषु यॊज्या।
घटा हि राज्ञाम् अभिषॆक-कालॆ
सहांभसैवापदम् उद्गिरंति॥पञ्च_३.२५६॥
न च कश्चिद् अनधिगमनीयॊ नामास्त्य् आपदाम्। उक्तम्̣ च-
रामस्य व्रजनम्̣ वनॆ निवसनम्̣ पांडॊः सुतानाम्̣ वनॆ
व्ड़्ष्णीनाम्̣ निधनम्̣ नलस्य अंड़्पतॆ राज्यात् परिभ्रम्̣शनम्।
नाट्याचार्यकम् अर्जुनस्य पतनम्̣ सञ्चिंत्य लंकॆश्वरॆ
सर्वॆ काल-वशाज् जनॊ त्र सहतॆ कः कम्̣ परित्रायतॆ॥पञ्च_३.२५७॥
क्व स दशरथः स्वर्गॆ भूत्वा महॆंद्र-सुह्ड़्द् गतः
क्व स जलनिधॆर् वॆलाम्̣ बढ्वा अंड़्पः सगरस् तथा।
क्व स करतलाज् जातॊ वैंयः क्व सूर्य-तनुर् मनुः
ननु बलवता कालॆनैतॆ प्रबॊध्य निमीलिताः॥पञ्च_३.२५८॥
मांधाता क्व गतस् त्रिलॊक-विजयी राजा क्व सत्यव्रतः
दॆवानाम्̣ अंड़्पतिर् गतः क्व नहुषः सच्-छास्त्रवान् कॆशवः।
मंयंतॆ सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः
कालॆनैव महात्मना त्व् अनुक्ड़्ताः कालॆन निर्वासिताः॥पञ्च_३.२५९॥
अपि च-
स च अंड़्पतिस् तॆ सचिवास् ताः प्रमदास् तानि कानन-वनानि।
स च तॆ च ताश् च तानि च क्ड़्तांत-द्ड़्ष्टानि नष्टानि॥पञ्च_३.२६०॥
ऎवम्̣ मत्त-करि-कर्ण-चञ्चलाम्̣ राज्य-लक्ष्मीम् अवाप्य अंयायैक-निष्ठॊ भूत्वॊपभुंक्ष्व।
इति श्री-विष्णु-शर्म-विरचितॆ पञ्चतंत्रॆ काकॊलूकीयम्̣ नाम तृतीयम् तंत्रम् समाप्तम्॥३।|

No comments:

Post a Comment